समाचारं

यात्रिकस्य मोबाईल-फोनः नष्टः अभवत्, विमाने सर्वेषां एकघण्टायाः अधिकं यावत् जाँचः कृतः वकीलः - नागरिकानां दायित्वं भवति यत् ते पुलिस-सहायतां कुर्वन्तु |

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः चाङ्गशातः सान्यानगरं प्रति विमानं गृहीतवन्तः, विमानेन एकस्य यात्रिकस्य iphone नष्टम् इति घोषितम्, ततः प्रायः 10 p.m सर्वे यात्रिकाः विमानात् न अवतरितुं पुलिसैः सह सहकार्यं कर्तुं च।

चाओ न्यूज इत्यस्य अनुसारं तस्मिन् दिने अतीव विलम्बः जातः इति कारणतः केचन यात्रिकाः एकस्य पश्चात् अन्यस्य आक्षेपं कृतवन्तः ततः परं सर्वे यात्रिकाः एकैकशः स्वसामानं न परीक्ष्य "अतिरिक्ताः" 'clock in the night.'

यात्रिकाणां निरीक्षणं पुलिसैः क्रियते। चित्र/चाओ समाचार

केचन नेटिजनाः प्रश्नं कृतवन्तः यत् सर्वेषां यात्रिकाणां कृते नष्टसमयस्य क्षतिपूर्तिः केन कर्तव्या? एकस्य यात्रिकस्य आवश्यकतायाः कृते सम्पूर्णं विमानं विलम्बितव्यम् वा ? २९ सितम्बर् दिनाङ्के बीजिंग शाङ्गक्वान् लॉ फर्मस्य वकीलः शाओ के जिउपाई न्यूज् इत्यस्मै अवदत् यत् कानूनेन निर्धारितं यत् नागरिकानां दायित्वं भवति यत् ते अन्वेषणं कानूनप्रवर्तनं च कर्तुं पुलिससहायं कुर्वन्तु।

सः अवदत् यत् एतावता मीडियाद्वारा प्रकटितानां सूचनानां आधारेण, येषां यात्रिकाणां मोबाईलफोनः नष्टः, तेषां पुलिसं आहूतस्य अनन्तरं, यतः विमाने मोबाईलफोनानां स्थानं प्रदर्शितम् आसीत्, तस्मात् जनसुरक्षापुलिसः पुलिसं प्रेषयित्वा प्रश्नोत्तरं कृतवान् विमाने यात्रिकाणां कृते ।

"चीनगणराज्यस्य जनपुलिसकानूनस्य" अनुसारं जनपुलिसः कानूनानुसारं स्वकर्तव्यं निर्वहति, नागरिकाः, संस्थाः च समर्थनं सहायतां च दातव्याः "जनसुरक्षापुलिसपरीक्षाविनियमाः" एतदपि निर्धारितं यत् स्वकर्तव्यनिर्वहणस्य क्रमे सार्वजनिकसुरक्षापुलिसः जनसुरक्षां निर्वाहयितुम् अवैध-आपराधिक-क्रियाकलापं निवारयितुं, आविष्कारं कर्तुं, नियन्त्रणं च कर्तुं कानूनानुसारं प्रश्नोत्तरं निरीक्षणं च कर्तुं शक्नोति . अस्य आवश्यकता अस्ति यत् नागरिकानां दायित्वं भवति यत् ते कानूनानुसारं अन्वेषणं कर्तुं लोकसुरक्षापुलिसस्य समर्थनं सहायतां च कुर्वन्तु।

"एकस्य व्यक्तिस्य आवश्यकतायाः कृते सर्वेषां यात्रिकाणां समयः विलम्बितः भवेत् वा" इति विवादास्पदस्य विषयस्य विषये सः मन्यते यत् वस्तुतः सामाजिकजीवनस्य सर्वेषु पक्षेषु हितविग्रहाः सन्ति इति वक्तुं शक्यते, कथं च मापनीयम् इति ते विधायकानां कानूनप्रवर्तकानां च बुद्धिमत्तां परीक्षन्ते . तत्सह, कल्पयतु यत् यदि सर्वेषां मनसि एतत् भवति यत् विषयस्य तेषां सह किमपि सम्बन्धः नास्ति तथा च कानूनप्रवर्तने सार्वजनिकसुरक्षापुलिसैः सह सहकार्यं कर्तुं न इच्छन्ति तर्हि सम्भाव्य अवैध-आपराधिक-क्रियाकलापानाम् अन्वेषणं, दमनं च कठिनं भविष्यति in अन्ते सम्पूर्णा जनसुरक्षा प्रभाविता भवितुम् अर्हति यदा स्वस्य विषये आगच्छति तदा स्वस्य हितस्य रक्षणं कठिनं भवितुमर्हति, अतः एव कानूनेन निर्धारितं यत् नागरिकानां दायित्वं भवति यत् ते अन्वेषणं कानूनप्रवर्तनं च कुर्वन्ति।

येषां यात्रिकाणां आक्षेपाः सन्ति ते कानूनप्रवर्तने पुलिसैः सह सहकार्यं कर्तुं अनिच्छुकाः न भवेयुः, परन्तु ते केवलं आशां कुर्वन्ति यत् अन्ययात्रिकाणां उपरि प्रभावं न्यूनीकर्तुं अधिकं कार्यक्षमः उपायः अस्ति। एतेन कानूनप्रवर्तनकार्यस्य अधिकाः अपेक्षाः उत्पन्नाः, येन सार्वजनिकसुरक्षासंस्थाः विमानसेवाः च जनानां मतं सुझावं च सक्रियरूपेण श्रोतुं, परिस्थित्यानुसारं नीतयः कार्यान्वितुं, स्वकार्यपद्धतिषु निरन्तरं सुधारं सुधारं च कर्तुं प्रवृत्ताः सन्ति

जिउपाई न्यूज रिपोर्टर ली यांग