2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेपर-रिपोर्टरेण प्रासंगिकविभागेभ्यः ज्ञातं यत्, प्रसिद्धः पर्वतारोही, शान्क्सी-प्रान्तस्य यान्'आन्-नगरस्य लुओचुआन्-मण्डलस्य सीपीपीसीसी-सङ्घस्य पूर्व-उपाध्यक्षः च कामरेड्-हौ-शेङ्गफू-इत्यस्य अप्रभावि-चिकित्सायाः कारणेन २०२४ तमे वर्षे सितम्बर-मासस्य २५ दिनाङ्के ८६ वर्षे ८६ वर्षे मृतः
सार्वजनिकसूचनाः दर्शयति यत् हौ शेङ्गफू इत्यस्य जन्म १९३९ तमे वर्षे जूनमासे अभवत्, तस्य जन्म कनिष्ठ उच्चविद्यालयस्य शिक्षायाः सह अभवत् तथा च सः १९५८ तमे वर्षे डिसेम्बरमासे कार्यं आरब्धवान्, १९६५ तमे वर्षे डिसेम्बरमासे चीनस्य साम्यवादीदलस्य सदस्यः च अभवत्
हौ शेङ्गफू १९५८ तमे वर्षे डिसेम्बरमासतः १९६० तमे वर्षे अगस्तमासपर्यन्तं संवाददातारूपेण कार्यं कृतवान् ।१९६० तमे वर्षे तिब्बतक्रीडाआयोगस्य पर्वतारोहणशिबिरे प्रशिक्षणं प्राप्तवान् । हौ शेङ्गफू १९८१ तमे वर्षे लुओचुआन् काउण्टी क्रीडासमित्याम् कार्यं कर्तुं प्रत्यागतवान् तथा च १९८४ तमे वर्षे सितम्बरमासात् आरभ्य लुओचुआन् काउण्टी सीपीपीसीसी इत्यस्य प्रथमस्य, द्वितीयस्य, तृतीयस्य, चतुर्थस्य च सत्रस्य उपाध्यक्षत्वेन कार्यं कृतवान् १९९९ तमे वर्षे डिसेम्बरमासे सः निवृत्तः अभवत् ।
१९७५ तमे वर्षे मे-मासस्य २७ दिनाङ्के हौ शेङ्गफू इत्यादयः नवदलस्य सदस्याः अन्ततः दशदिनानि रात्राणि च निरन्तरं युद्धं कृत्वा उत्तरसानुतः एवरेस्ट्-पर्वतस्य शिखरं प्राप्तवन्तः एवरेस्ट् ।तस्मिन् एव काले एवरेस्ट् पर्वतस्य ऊर्ध्वता ८८४८.१३ मीटर् यावत् शिखरं प्रति सफलतया आरोहणं कृतवान् प्रथमः चीनीयः अपि अभवत् ।
सेवानिवृत्तेः अनन्तरं हौ शेङ्गफू लुओचुआन् काउण्टी सम्बद्धे कार्यसमित्याम् कार्यं कृतवान् तथा च यान'आन् स्पिरिट् रिपोर्ट् दलस्य उपनेतारूपेण कार्यं कृतवान् । प्रतिवर्षं सः काउण्टी-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु चित्राणि सामग्रीं च आनयति यत् छात्रान् यान्-भावनायाः विषये पर्वतारोहण-नायकानां कर्मणां च विषये कथयति, तेषां कृते वृद्धावस्थायां कठिन-अध्ययनं कर्तुं, मातृभूमि-सेवां कर्तुं च प्रोत्साहयति