2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि वर्तमानकाले नूतनानां ऊर्जायानानां विकासः अधिकाधिकं बुद्धिमान् भवति, यथा स्वचालितपार्किङ्गं, सहायकवाहनचालनं च, तथापि ते सर्वे वाहनसङ्गणकस्य माध्यमेन संचालितुं शक्यन्ते, यत् खलु अस्माकं चालकस्य हस्तान् बहु मुक्तं करोति, भारं च भागं गृह्णाति चालनतनावः । परन्तु केचन कार्यात्मकाः विन्यासाः ये कारकम्पनीभिः न रद्दाः भवेयुः, ते अधुना अनेकेषां नूतनानां ऊर्जावाहनानां मध्ये लुप्ताः सन्ति एतत् किमपि न कर्तव्यम् इति मया मन्यते । अतः कारकम्पनीभिः के के व्यावहारिकविन्यासाः रद्दाः कृताः? अद्य अवलोकयामः ।
पारम्परिक द्वारहस्त
पूर्वं पारम्परिक-इन्धन-वाहनेषु सामान्यद्वार-हस्तकं भवति स्म, परन्तु अधुना नूतन-ऊर्जा-वाहनानां उद्भवानन्तरं तेषु अधिकांशेषु गुप्त-विन्यासः भवति । इदं सुन्दरं दृश्यते तथा च कर्षणगुणकं किञ्चित् न्यूनीकृतम्, परन्तु यदा भवतः जीवनं रक्षितुं वास्तवमेव आवश्यकता भवति, यदि कारस्य शक्तिः नष्टा भवति तथा च बहिः जनाः गुप्तद्वारस्य हस्तकं उद्घाटयितुं न शक्नुवन्ति तर्हि किं सुवर्णस्य अपव्ययः न भविष्यति? उद्धारसमयः ?
स्पेयर टायर
द्वारस्य हस्तकस्य अतिरिक्तं बहवः नूतनाः ऊर्जायानानि अपि स्पेयर टायरं रद्दं कृत्वा तस्य स्थाने टायरमरम्मतद्रवं स्थापयन्ति, येन अधिकं स्थानस्य रक्षणं भवति इति कथ्यते सत्यं वक्तुं शक्यते यत् स्पेयर टायरः केवलं आपत्कालस्य कृते एव भवति यदि भवतः स्पेयर टायरः अस्ति चेत् अपि परिवर्तनं कर्तुं शक्यते तथापि टायरमरम्मतद्रवस्य उपयोगः कदाचित् वास्तवतः न भवति कल्पयतु, निर्जनस्थाने, भग्नः टायरः, तस्य स्थाने अन्यः उपायः नास्ति, तथा च सेलफोनस्य संकेतः नास्ति, कियत् निराशः असहायः च भविष्यति, अतः भवतः स्पेयर टायरः अवश्यं भवति
भौतिक बटन
मया न प्राप्तम् अधुना नूतनानां ऊर्जायानानां बहुसंख्या भौतिकबटनानाम् उपयोगं न करोति, अपितु एकस्य पश्चात् अन्यस्य बृहत्पर्देषु स्थापितानि सन्ति। सौन्दर्यशास्त्रस्य दृष्ट्या अहं वस्तुतः न मन्ये यत् अधिकानि पटलानि सन्ति चेत् इदं उत्तमं दृश्यते प्रत्युत, इदं सहजतया अङ्गुलिचिह्नसंग्रहकं भवितुम् अर्हति । किं च, पटलः कदाचित् क्रैशः भवति अथवा कृष्णः भवति यथा, इदानीं ट्रामस्य बहवः कार्याणि स्क्रीन् मध्ये एकीकृतानि सन्ति यदि भवन्तः पृष्ठदृश्यदर्पणं समायोजयितुं अपि न शक्नुवन्ति ? अतः भौतिकबटनस्य विषये अहं मन्ये अस्माकं कृते अद्यापि तानि भवितव्यानि सन्ति, केचन मनोरञ्जनविन्यासाः पर्दायां एकीकृताः भवितुम् अर्हन्ति, येन तथापि वाहनचालनसुरक्षायां प्रभावः न भविष्यति ।
रेडियो
इदानीं वाहनचालनकाले बहवः मित्राणि रेडियो न शृण्वन्ति किन्तु ध्वनिगुणवत्ता दुर्बलं भवति, विज्ञापनं बहु भवति, कदाचित् वाद्यमानाः कार्यक्रमाः तेषां श्रोतुं रोचन्ते इति न भवन्ति अस्यैव उपयोगस्य न्यूनावृत्तिकारणात् एव बहवः नूतनाः ऊर्जानिर्मातारः पारम्परिक आवृत्तिस्वागतस्य उपरि अवलम्बितानि रेडियोनि रद्दं कृत्वा तेषां स्थाने अन्तर्जालप्रवेशस्य आवश्यकतां जनयन्तः रेडियोकार्यक्रमाः स्थापितवन्तः
एतत् सर्वथा दुष्टं इति न वक्तव्यं, परन्तु यदा केचन आपत्कालाः भवन्ति तदा यदि भवतः रेडियो पारम्परिक-आवृत्ति-स्वागतं न अवलम्बते तर्हि भवन्तः सर्वकारेण मुक्ताः आपत्कालीन-उद्धार-सूचनाः त्यक्तुम् अर्हन्ति अतः संकेतं प्राप्तुं पारम्परिक-आवृत्तिषु अवलम्ब्यमाणः रेडियो वस्तुतः स्पेयर-टायर इव भवति यदा तस्य प्रयोगः न भवति तदा सः अतीव महत्त्वपूर्णः न मन्यते, परन्तु यदा भवन्तः तस्य उपयोगं कुर्वन्ति तदा तत् जीवनरक्षकं यन्त्रं भवति, अतः तत् तत्र अवश्यं भवितव्यम्।
अन्ते लिखत- १.सामान्यतया, अद्यतनः लेखः न केवलं एतेषां पारम्परिककार्यात्मकविन्यासानां महत्त्वं लोकप्रियं कर्तुं, अपितु कारकम्पनीभ्यः एकं स्मारकं सुझावं च दातुं अस्माभिः एतानि विन्यासानि स्थापयितुं सर्वोत्तमप्रयत्नः कर्तव्यः सर्वथा, सुरक्षा एव कुञ्जी अस्ति कारस्य विषये सर्वाधिकं महत्त्वपूर्णं वस्तु।
अन्येषां विषयाणां विषये यथा स्मार्ट-ड्राइविंग्, स्वर-अन्तर्क्रिया, तथा च कार-अन्तर्गत-श्रव्य-वीडियो-वाहकाः, ते केवलं सुविधानां मनोरञ्जन-गुणानां च वाहकाः सन्ति इति अहं मन्ये ते गौणाः सन्ति, अतः अहम् आशासे यत् ते कार-क्रयणे, कार-निर्माणे च सर्वेषां कृते सहायकाः भवितुम् अर्हन्ति | तेषां विषये अवगताः कम्पनयः।