समाचारं

संयुक्तराष्ट्रसङ्घस्य स्थापितः युक्रेनसंकटस्य कृते "शान्तिमित्राणां" समूहः

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २७ सितम्बर् दिनाङ्के युक्रेनसंकटविषये "शान्तिमित्राः" इति समूहस्य मन्त्रिसमागमः न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये अभवत् अस्य सभायाः सहअध्यक्षता सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः विदेशमन्त्री च विएरा, राष्ट्रपतिस्य मुख्यविशेषसल्लाहकारः अमोरिमः च अभवन् , तथा दक्षिण आफ्रिकादेशस्य अन्तर्राष्ट्रीयसम्बन्धसहकार्यमन्त्री लामोला, मेक्सिकोदेशस्य विदेशमन्त्री बार्सेना, जाम्बियादेशस्य विदेशमन्त्री अन्तर्राष्ट्रीयसहकार्यमन्त्री च हम्बे इत्यादीनां १७ "वैश्विकदक्षिण"देशानां प्रतिनिधिभिः सह आयोजने उपस्थिताः आसन्
वाङ्ग यी इत्यनेन उक्तं यत् अत्र अस्माकं समागमस्य एकमेव उद्देश्यं वर्तते, तत् च शान्तिं अन्वेष्टुं। युक्रेन-संकटस्य तृतीयवर्षं प्रविष्टम् अस्ति । युद्धम् अद्यापि प्रसरति, प्रसारस्य जोखिमः वर्धमानः अस्ति, शान्तिस्य प्रदोषः अद्यापि न उद्भूतः, परिस्थितेः विकासः च चिन्ताजनकः अस्ति अस्याः सभायाः मूलः अभिप्रायः अस्ति यत् अधिकानि बलानि एकीकृत्य "वैश्विकदक्षिण"-देशेषु युद्धविरामस्य प्रवर्धनार्थं युद्धस्य समाप्त्यर्थं स्थायिशान्तिं प्राप्तुं च प्रयत्नाः कर्तुं सशक्ततरस्वरस्य संग्रहणं करणीयम् |.
वाङ्ग यी इत्यनेन दर्शितं यत् चीनदेशः युक्रेन-विषये सर्वदा वस्तुनिष्ठं न्यायपूर्णं च वृत्तिम् आश्रितवान्, शान्तिं वार्तायां च प्रवर्धयितुं सर्वदा आग्रहं कृतवान्, शान्तिपक्षे च सर्वदा स्थितवान्। राष्ट्रपतिः शी जिनपिङ्गः स्पष्टतया "चतुर्णां कर्तव्यानां" सिद्धान्तगतं स्थितिं प्रस्तौति स्म, यत् युक्रेन-विषये चीनस्य मौलिकनीतिः अस्ति । तदनुसारं चीनेन "युक्रेनसंकटस्य राजनैतिकसमाधानस्य विषये चीनस्य स्थितिः" इति दस्तावेजं जारीकृत्य शटलकूटनीतिं कर्तुं विशेषदूताः प्रेषिताः चीनदेशः अपि संयुक्तरूपेण ब्राजीलेन सह "षड्बिन्दुसहमतिम्" जारीकृतवान् चीनस्य प्रस्तावानां मध्यस्थताप्रयासानां च अन्तर्राष्ट्रीयसमुदायात् विशेषतः “वैश्विकदक्षिणे” देशेभ्यः व्यापकप्रतिक्रिया प्राप्ता अस्ति ।
वाङ्ग यी इत्यनेन शान्तियुद्धयोः मध्ये अस्माभिः शान्तिं दृढतया चयनीयम् इति बोधितम् । यथा यथा स्थितिः गतिरोधः भवति तथा संकटः यथा यथा तीव्रः भवति तथा तथा शान्तिस्य आशां त्यक्तुं शक्नुमः तथा च शान्तिप्रयत्नाः न्यूनाः शिथिलाः कर्तुं शक्नुमः |. युक्रेनदेशे युद्धं पर्याप्तकालं यावत् प्रचलति। स्थितिः न्यूनीकर्तुं प्रवर्धनं सर्वोच्चप्राथमिकता अस्ति चीनदेशः ब्राजील्-देशेन सह कार्यं कर्तुं इच्छति यत् पुनः द्वन्द्व-विकारस्य "त्रय-सिद्धान्तानां" अनुपालनस्य आह्वानं कर्तुं शक्नोति, अर्थात् युद्धक्षेत्रं न प्रसृतव्यम्, युद्धं भवेत् | न च वर्धते, सर्वेषां पक्षेषु च विग्रहः न कर्तव्यः, विशेषतः सामूहिकविनाशकारीणां प्रयोगः न करणीयः, शान्तिपूर्णपरमाणुसुविधासु अपि आक्रमणं न कर्तव्यम् । अन्तर्राष्ट्रीयसमुदायेन शान्तिपक्षे दृढतया स्थातव्यः, शान्तिस्य परिस्थितयः सञ्चितव्याः, शान्तिस्य आशायाः कृते प्रयत्नः करणीयः च।
मेलमिलापस्य द्वेषस्य च मध्ये अस्माभिः मेलनं दृढतया चिन्तनीयम्। रूस-युक्रेन-देशयोः समीपस्थौ देशौ स्तः येषां दूरं गन्तुं न शक्यते । अस्माभिः सर्वेषां देशानाम् संप्रभुतायाः, स्वातन्त्र्यस्य, प्रादेशिक-अखण्डतायाः च सम्मानः करणीयः, संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनानां सिद्धान्तानां च पालनम् करणीयम्, सर्वेषां देशानाम् वैधसुरक्षाचिन्तानां विषये ध्यानं दातव्यं, सर्वेषां जातीयसमूहानां वैधजीवनस्थानं सुनिश्चितं कर्तव्यम् |. रूसीराष्ट्रं युक्रेनराष्ट्रं च एकस्मिन् एव भूमिभागे एकत्र निवसन्ति, साधारणं इतिहासं च निर्मान्ति । समाधानं कर्तुं न शक्यन्ते ग्रन्थाः न भवेयुः, अस्माभिः मिलित्वा उत्तमं भविष्यं निर्मातव्यम् ।
संवादस्य सम्मुखीकरणस्य च मध्ये अस्माभिः संवादस्य दृढतया चयनं कर्तव्यम्। कियत् अपि विशालः गभीरः वा विग्रहः भवतु, अन्ते सः संवादस्य, वार्तायां च मार्गे पुनः आगमिष्यति । युक्रेन-संकटस्य व्यापक-वृद्धेः आरम्भे रूस-युक्रेन-देशयोः सम्झौतेः समीपे आस्ताम्, परन्तु तस्य समाप्तिः व्यर्थं जातम् कारणानि चिन्तनीयाः आशास्महे यत् सम्बन्धिताः पक्षाः समुचितसमये शान्तिवार्ता पुनः आरभ्य, संवादे अर्धमार्गे परस्परं मिलितुं, वार्तायां मतभेदं आरक्षयन् सामान्यं भूमिं अन्वेषयिष्यन्ति, सर्वासु शान्तियोजनासु न्यायपूर्वकं चर्चां करिष्यन्ति, नूतनसुरक्षावास्तुकलानिर्माणं च प्रवर्धयिष्यन्ति इति।
वाङ्ग यी इत्यनेन उक्तं यत् ब्राजील्, चीन, दक्षिण आफ्रिका, मिस्र, इन्डोनेशिया, तुर्की इत्यादयः देशाः, युक्रेन-संकटस्य राजनैतिक-निराकरणाय प्रतिबद्धाः "ग्लोबल-दक्षिण"-साझेदाराः इति नाम्ना, युक्रेन-संकटस्य विषये "शान्ति-मित्राः" इति उपक्रमस्य आरम्भं कर्तुं सहमताः संयुक्तराष्ट्रसङ्घस्य मञ्चे । "शान्तिमित्राः" न च विग्रहेषु पक्षं चयनं कर्तुं प्रयतते, न च समूहसङ्घर्षे प्रवृत्ताः, न च विद्यमानमञ्चानां स्थाने न प्रयतते वयं आशास्महे यत् संयुक्तराष्ट्रसङ्घस्य उपरि अवलम्ब्य "वैश्विकदक्षिणतः" अधिकान् देशान् एकत्र आनयितुं अधिकानि वस्तुनिष्ठानि, सन्तुलितानि, तर्कसंगतानि च स्वराणि निर्गन्तुं परिस्थितयः सञ्चयिष्यन्ति, युद्धविरामस्य, युद्धस्य समाप्तेः, शान्तिवार्तायाः पुनः आरम्भस्य च वातावरणं निर्मातुं शक्नुमः | . "शान्तिमित्राः" उद्घाटिताः सन्ति, अधिकाधिकसमविचारधारिणां देशानाम्, विशेषतः "ग्लोबल साउथ्"-देशस्य जनानां, सम्मिलितुं स्वागतं करोति च ।
युक्रेनसंकटविषये "शान्तिमित्राः" समूहस्य मन्त्रिसभायाः संयुक्तसञ्चारपत्रम्
"ग्लोबल साउथ" इत्यस्मिन् केषाञ्चन देशानाम् विदेशमन्त्रिणः उच्चस्तरीयप्रतिनिधिः च ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य समये २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्के मिलितवन्तः समागमानन्तरं अल्जीरिया, बोलिविया, ब्राजील्, चीन, कोलम्बिया, मिस्र, इन्डोनेशिया, कजाकिस्तान, केन्या, मेक्सिको, दक्षिण आफ्रिका, तुर्की, जाम्बिया च निम्नलिखित संयुक्तं विज्ञप्तिपत्रं जारीकृतवन्तः।
1. युक्रेनदेशे निरन्तरवैरभावस्य, अग्रे वर्धनस्य जोखिमस्य च विषये वयं अतीव चिन्तिताः स्मः। अस्मिन् संघर्षे उत्पद्यमानानां जोखिमानां संकटानाञ्च विषये वयं चिन्तिताः स्मः, येन “वैश्विकदक्षिणस्य” सहितं बहवः देशाः प्रभाविताः सन्ति ।
२ .
3. वयं सर्वेषां अन्तर्राष्ट्रीयसङ्घर्षाणां शान्तिपूर्णनिराकरणस्य महत्त्वं बोधयामः, तथैव देशानाम् एकतायाः साझेदारीयाश्च भावनां निरन्तरं प्रवर्धयामः, यथा बाण्डुङ्गसिद्धान्तेषु अन्येषु च बलं दत्तम् अस्ति।
4. वयं द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः आह्वानं कुर्मः यत् ते संयुक्तराष्ट्रसङ्घस्य चार्टर्-आधारित-समावेशी-कूटनीतिक-राजनैतिक-माध्यमेन युक्रेन-देशे युद्धस्य व्यापकं स्थायि-समाधानं प्राप्तुं शक्नुवन्ति |. अस्य कृते परिस्थितयः निर्मातुं सर्वान् पक्षान् प्रोत्साहयामः। यूक्रेन-संकटस्य राजनैतिकसमाधानस्य विषये चीन-ब्राजीलयोः मध्ये "षड्बिन्दु-सहमतिः" अस्मिन् विषये तेषां उपक्रमाः च वयं टिप्पणीं कुर्मः |.
5. वयं द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः आह्वानं कुर्मः यत् ते स्थितिं न्यूनीकर्तुं सिद्धान्तस्य पालनम् कुर्वन्तु, युद्धक्षेत्रे न प्रक्षिप्तुं युद्धं न वर्धयितुं च महत्त्वं बोधयामः।
6. वयं महिलानां बालकानां च सह नागरिकानां रक्षणार्थं मानवीयसहायतां वर्धयितुं आह्वानं कुर्मः। शान्तिपूर्णपरमाणुसुविधाः अन्ये ऊर्जासुविधाः च समाविष्टाः नागरिकमूलसंरचना सैन्यकार्यक्रमैः लक्षिताः न भवेयुः । वयं द्वन्द्वपक्षेषु युद्धबन्दीनां आदानप्रदानार्थं मध्यस्थताप्रयत्नानाम् समर्थनं कुर्मः।
7. वयं सामूहिकविनाशकारीणां शस्त्राणां विशेषतः परमाणुशस्त्राणां जैविकरासायनिकशस्त्राणां च उपयोगं न कर्तुं वा धमकी न दातुं आह्वानं कुर्मः। परमाणुप्रसारं निवारयितुं परमाणुयुद्धं परिहरितुं च सर्वप्रयत्नाः करणीयाः । सर्वेषां पक्षेषु प्रासंगिकानाम् अन्तर्राष्ट्रीयकायदानानां सम्झौतानां च पालनम् अवश्यं करणीयम्, मानवनिर्मितपरमाणुदुर्घटनानां च दृढतया परिहारः करणीयः ।
8. वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां निर्वाहयितुम् ऊर्जा, मुद्रा, वित्त, व्यापार, खाद्य, महत्त्वपूर्ण आधारभूतसंरचनासुरक्षा च इति क्षेत्रेषु अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं वयं आह्वानं कुर्मः।
9. वयं सर्वेषु स्तरेषु सर्वैः पक्षैः सह निरन्तरं संलग्नतां परामर्शं च कर्तुं सहमताः। अस्माभिः संयुक्तराष्ट्रसङ्घस्य स्थायीप्रतिनिधिभ्यः निर्देशः दत्तः यत् ते शान्तिमित्रसमूहस्य स्थापनां कुर्वन्तु येन सहमतिः प्रवर्तते, स्थायिशान्तिं प्राप्तुं वैश्विकप्रयत्नानाम् समर्थनं च भवति।
प्रतिवेदन/प्रतिक्रिया