2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतसप्ताहे नकलीविरोधी ब्लोगर् "बाउन्टी हन्टर एशेस्" "दा वा" च अवदन् यत् ते "नॉर्थईस्ट रेन सिस्टर" इत्यस्य लाइव् प्रसारणकक्षे मधुर आलू वर्मिसेल् क्रीतवन्तः, यस्य कोटिप्रशंसकानां अन्तर्जालस्य प्रसिद्धिः अस्ति, ततः निरीक्षणार्थं प्रेषितवती परीक्षणप्रतिवेदने ज्ञातं यत् नमूनासु मधुर आलूः न ज्ञाताः, यदा तु कसावा सामग्रीः ज्ञातः । २० सेप्टेम्बर् दिनाङ्के "ईशान्यवृष्टिभगिनी" इति दलेन सह तेषां मौखिकं शारीरिकं च विग्रहः अभवत् ।
उभयोः पक्षयोः विशिष्टद्वन्द्वस्य विषये असहमतिः अस्ति तथापि बहुसंख्यकग्राहकानाम् कृते यत् अधिकं महत्त्वपूर्णं तत् अस्ति यत् "ईशान-वृष्टि-भगिनी"-सजीव-प्रसारण-कक्षे विक्रीयमाणस्य मधुर-आलू-वर्मिसेल्-इत्यस्य किमपि दोषः अस्ति वा इति
@bountyhunterashes, @大वा विडियो स्क्रीनशॉट्स
अवयवसूचिकायाः मिथ्याकरणस्य शङ्का
वर्मिसेली-सामग्रीणां विषये नकली-विरोधी-ब्लॉगर्-द्वारा प्रदत्ताः प्रतिवेदनाः, निर्मातृणां वक्तव्यं, उत्पाद-सामग्रीसूची च भिन्नाः सन्ति ।
पैकेजिंग् दर्शयति यत् अस्य उत्पादस्य घटकसूची अस्ति: मधुर आलू स्टार्च, पेयजलं, खाद्यं फिटकिरी च ।
नकली-विरोधी-ब्लॉगर्-जनाः निर्मितेन प्रतिवेदनेन ज्ञातं यत् उत्पादे कसावा-जीनः ज्ञातः, परन्तु मधुर-आलू-जीनः न ज्ञातः
इफेङ्ग् टेक्नोलॉजी इत्यनेन सह दूरभाषसाक्षात्कारे वर्मिसेली-निर्माता प्रतिवदति स्म यत् एतत् टैपिओका-स्टार्चेन सह मिश्रितम् अस्ति, परन्तु मधुर-आलू-स्टार्चः न भवितुं असम्भवम् इति
वर्तमान समये लियाओनिङ्ग् प्रान्तस्य चाओयाङ्ग-नगरस्य चाओयाङ्ग-मण्डलस्य मार्केट्-पर्यवेक्षण-ब्यूरो-संस्थायाः अन्वेषणस्य हस्तक्षेपः कृतः, परन्तु आधिकारिक-अनुसन्धानस्य परिणामाः अद्यापि न प्रकाशिताः
नकलीविरोधी ब्लोगरेन विमोचिता निरीक्षणप्रतिवेदनम् |
न वक्तव्यं यत् निर्मातुः वचनं ब्लोगरेन निर्मितेन प्रतिवेदनेन सह असङ्गतम् अस्ति यद्यपि निर्मातुः दावान् करोति यत् एतत् टैपिओका स्टार्चेन सह मिश्रितं मधुर आलू इति, किं तत् कुशलम्?
घटकसूचौ लेबलं विना टैपिओका-स्टार्चं योजयित्वा मिलावटः, धोखाधड़ी च भवति, तथा च खाद्यसुरक्षाकानूनस्य, उपभोक्तृअधिकारसंरक्षणकानूनस्य, अन्येषां बहूनां कानूनानां च उल्लङ्घनं भवति
राष्ट्रीय "पूर्वपैकेज खाद्यपदार्थानाम् लेबलिंग् कृते सामान्यसिद्धान्तानां" अनुसारं खाद्यसामग्रीणां सामग्रीसूचौ योजितमात्रायाः अवरोहणक्रमेण सूचीबद्धा भवितुमर्हति तत्र घटकसूचौ (अधः) घोषितस्य आवश्यकता नास्ति । परन्तु अस्मिन् सन्दर्भे टैपिओका-स्टार्चः न समाविष्टः ।
केषां घटकानां लेबलिंगस्य आवश्यकता नास्ति ?
1. यदा खाद्यसंयोजकद्रव्येषु निहिताः सहायकाः अन्तिमोत्पादे कार्यात्मकभूमिकां न निर्वहन्ति तदा तेषां घटकसूचौ घोषयितुं आवश्यकता नास्ति। यथा - पेयेषु खाद्यस्वादेषु निहिताः विलायकाः ।
2. प्रसंस्करणसहायकाः : प्रसंस्करणसहायार्थं प्रयुक्ताः, समाप्तोत्पादस्य अवशेषं न वा केवलं अत्यल्पमात्रायां वा त्यजन्ति। उदाहरणम् : छानकसहायकरूपेण व्यासस्य पृथिवी।
3. एन्जाइम-उपकरणं येषां अन्तिम-उत्पादस्य क्रियाशीलता नष्टा अस्ति । उदाहरणम् : रोटिकायाः पिष्टे योजिताः एन्जाइम-उपकरणाः सेकनस्य अनन्तरं निष्क्रियाः भविष्यन्ति ।
निश्चिन्त
न कश्चित् मां अवदत् यत् धोखाधड़ी ज्ञातुं शक्यते?
वर्मिसेल् इत्यस्य निर्माता फीनिक्स टेक्नोलॉजी इत्यस्य साक्षात्कारे अवदत् यत् "अद्य मया (वार्ता) दृष्टा। तत् वस्तु अवास्तविकम् अस्ति। एतत् कसावा, मधुर आलू च ज्ञातुं शक्नोति। किं भवन्तः भेदं वक्तुं शक्नुवन्ति?
वस्तुतः परीक्षणपद्धतिः जटिला नास्ति, एषा pcr (polymerase chain reaction) इति यत् अहं उच्चविद्यालयस्य जीवविज्ञाने ज्ञातवान्। (उच्चविद्यालयस्य मम मित्राणि एतत् दृष्ट्वा स्वेदं कुर्वन्ति स्यात्। मा आतङ्किताः, भवन्तः संक्षेपेण परीक्षां न दास्यन्ति।)
मधुर आलू वा कसा वा कच्चा मालः वर्मिसेली कृत्वा तेषां...डीएनए (खण्डाः) अपि वर्मिसेल्स् मध्ये एव तिष्ठन्ति, तयोः आनुवंशिकलक्षणं च भिन्नम् ।
यदि भवान् ज्ञातुम् इच्छति यत् अस्मिन् मधुर आलू अस्ति वा, तर्हि भवान् "प्राइमर" सज्जीकर्तुं आवश्यकः ये मधुर आलू लक्षणीयखण्डैः सह संयोजिताः भविष्यन्ति तथा च pcr मार्गेण बृहत् परिमाणेन प्रतिकृतिः भविष्यति यावत् तस्य ज्ञापनं न भवति
यदि नमूने मधुर आलू न भवति तर्हि मधुर आलूपरिचयार्थं प्राइमर् लक्ष्यं डीएनए न प्राप्नुवन्ति, पीसीआर-काले कोऽपि डीएनए प्रतिलिपितः न भविष्यति ।
शकरकन्दस्य कसावायाश्च पत्ताङ्गीकरणे विभिन्नानां पीसीआर प्राइमराणां उपयोगः भवति |.
पीसीआर-परिचय-प्रौद्योगिकी अतीव संवेदनशीलः अस्ति, नमूने लक्ष्यघटकस्य प्रतिशतस्य कतिपयानि दशमांशानि एव सन्ति चेदपि तस्य अन्वेषणं कर्तुं शक्यते । पक्वं नमूनं यथा वर्मिसेली वा पक्वं भोजनं वा सम्भालितुं शक्यते ।
परन्तु अस्य अपि दोषः अस्ति यत् एकस्मिन् समये एकप्रकारस्य लक्ष्य-डीएनए-मात्रं ज्ञातुं शक्नोति, मधुर-आलू-कसावा-योः अन्वेषणं पृथक् पृथक् कर्तव्यम् प्रायः वनस्पतिजन्तुस्रोतानां पत्ताङ्गीकरणे परिमाणात्मकरूपेण न तु गुणात्मकरूपेण एव पीसीआर-प्रयोगः भवति ।परीक्षणप्रतिवेदनं ज्ञायते/न ज्ञायते, विशिष्टसामग्रीणां अपेक्षया।
नकलीविरोधी ब्लोगरेन विमोचिता निरीक्षणप्रतिवेदनम् |
भवन्तः अद्यापि स्मर्यन्ते यत् बकमांसस्य उपयोगः उष्णघटेषु, कटुकेषु च गोमांसरूपेण, मटमांसरूपेण च भवति इति अनेकेषु वार्तासु प्रकाशितम् । मांसपदार्थानाम् पशुमूलस्य परीक्षणार्थं पीसीआर-परिचयप्रौद्योगिक्याः अपि उपयोगः भवति ।
गतवर्षस्य सेप्टेम्बरमासे बानुसमूहस्य सहायककम्पनी चाओदाओ हॉट्पोट् इत्यस्य भण्डारेषु प्रयुक्तेषु उच्चकैल्शियमयुक्तेषु मटनरोलेषु बकमांसम् अस्ति इति ज्ञातम् बानुसमूहः निरीक्षणार्थं भण्डारस्य नमूनानि प्रेषितवान्, परीक्षणपरिणामेन मटनरोलेषु बकमांसम् अस्ति इति पुष्टिः अभवत् । बीजिंग-नगरस्य चाओयाङ्ग-जिल्लानगरपालिकायाः ब्यूरो-संस्थायाः ४२०,००० युआन्-दण्डः, २०,००० युआन्-रूप्यकाणां अवैध-आयः च जप्तः ।
चित्र स्रोत |.wechat public account@banumaoduhotpot
किमर्थं नकली ? न केवलं धनार्थम् ।
वस्तुतः एतत् प्रथमवारं न यत् कसावा-वर्मिसेल्-इत्येतत् मधुर-आलू-वर्मिसेल्-रूपेण पारितस्य धोखाधड़ी-आविष्कृता २०२२ तमे वर्षे मार्चमासस्य १५ दिनाङ्कस्य पार्टीतः एव सीसीटीवी इत्यनेन प्रकाशितं यत् युझोउ-नगरस्य बहवः वर्मिसेल्-निर्मातारः "शर्करा-आलू-वर्मिसेल्"-निर्माणार्थं कसावा-स्टार्चस्य, मक्का-स्टार्चस्य च अल्पमात्रायां उपयोगं कुर्वन्ति केवलं तस्य दलस्य अपि अधिकं आक्रोशजनकं "गर्ते सौरक्राउट्" आसीत्, अतः सर्वेषां गभीरा धारणा न स्यात्।
cctv.com त्वरित विडियो स्क्रीनशॉट
तस्मिन् समये सीसीटीवी इत्यनेन ज्ञापितं यत् कसावा स्टार्चस्य मूल्यं प्रतिबिडालस्य २ युआन् इत्यस्मात् न्यूनम् आसीत्, मधुर आलू स्टार्चस्य मूल्यं प्रतिबिडालस्य मूल्यं प्रायः ४ युआन् इत्यस्मात् न्यूनम् आसीत् मूल्यान्तरं द्विगुणाधिकम् आसीत्
वयं जीवने प्रत्यक्षतया कसावा दुर्लभतया खादामः, परन्तु टैपिओका-स्टार्चः अतीव सामान्यः अस्ति: मोती-दुग्ध-चायेषु मौक्तिकाः मुख्यकच्चामालरूपेण टैपिओका-स्टार्चस्य उपयोगं कुर्वन्ति केचन मित्राणि कच्चा कसा विषयुक्तं दृष्ट्वा चिन्तिताः सन्ति यत् कसावा वर्मिसेली विषयुक्तं वर्मिसेली अस्ति वा इति । वस्तुतः कसावास्टार्चस्य निर्माणप्रक्रियायां कसावायां विषाणि भिज्यन्ते, तापनं, वायुशोषणं च इत्यादीनि अनेकप्रक्रियाभिः पूर्वमेव निष्कासितानि सन्ति पोषणस्य दृष्ट्या यद्यपि कसावा वर्मिसेल् तथा मधुर आलू वर्मिसेल् इत्यस्य स्वादः किञ्चित् भिन्नः अस्ति तथापि ते द्वौ अपि स्टार्च-आधारितौ आहारौ स्तः, पोषणमूल्यानि च बहु समानानि सन्ति
“अन्तर्जालसेलिब्रिटी” प्रसिद्धिः गुणवत्तायाः समर्थनं न भवति
"अन्तर्जालसेलिब्रिटी" इत्यस्य प्रतिष्ठा उत्पादस्य गुणवत्तायाः समर्थनरूपेण उपयोक्तुं न शक्यते । कश्चन उत्पादस्य विषये कतिपयानि निमेषाणि यावत् वदति इति कारणेन एव ते तत् अवगच्छन्ति इति न भवति । अनेकाः अन्तर्जाल-प्रसिद्धदलाः त्वरितरूपेण स्थापिताः सन्ति, उत्पादानाम् समीक्षां कर्तुं अल्पाः व्यावसायिकाः सन्ति, अथवा ते केवलं किनारेषु परितः जानी-बुझकर स्कर्टं कुर्वन्ति त्रिमेषस्य "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक" इति घटना अद्यापि अस्माकं दृष्टेः पुरतः अस्ति।
वालमार्ट्, हेमा इत्यादीनि बृहत्सुपरमार्केट्-शृङ्खलानि तुल्यकालिकरूपेण अधिकं विश्वसनीयाः सन्ति । तेषां समर्पितं दलं भवति अथवा आपूर्तिकर्तानां लेखापरीक्षां निरीक्षणं च कर्तुं तृतीयपक्षेण सह सहकार्यं कुर्वन्ति लेखापरीक्षासामग्रीयां आपूर्तिकर्तानां अनुज्ञापत्राणि, उत्पादनिरीक्षणप्रतिवेदनानि, कारखानागुणवत्ताप्रबन्धनप्रणाली इत्यादयः सन्ति "रोलओवरस्य" सम्भावना केषाञ्चन अन्तर्जालप्रसिद्धानां अपेक्षया बहु लघुः भवति दलाः।
तत् उक्त्वा उत्पादस्य गुणवत्तानियन्त्रणं विक्रयशृङ्खलायाः समीक्षायां शतप्रतिशतम् अवलम्बितुं न शक्नोति, उपभोक्तृणां विवेकं किमपि न। निर्मातृणां कृते कानूनविनियमानाम् अनुपालनं, प्रासंगिकविभागैः कठोरपरिवेक्षणं च सर्वोच्चप्राथमिकता अस्ति ।