समाचारं

"पतनं त्यक्त्वा स्थिरीकरणं" कर्तुं नूतननीतेः प्रथमदिने स्थावरजङ्गमस्य प्रथमदिने: गृहक्रयणजिज्ञासानां क्रियाकलापः वर्धितः, गृहस्वामी मूल्यं त्यक्तुं न इच्छुकः आसीत्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | वांग युहान

२६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या स्थावरजङ्गमस्य स्वरः निर्धारितः, स्पष्टं च अभवत् यत् "अचलसम्पत्-विपण्यं पतनं त्यक्त्वा स्थिरं कर्तुं प्रवर्धयिष्यति तदनन्तरं विपण्य-अपेक्षासु सकारात्मकं महत्त्वपूर्णं च समायोजनं कृतम् अस्ति , and the capital market has also responded quickly to this, with the a-share real estate sector तत्र रक्तस्य ज्वलनं जातम्, ग्रीनलैण्ड् होल्डिङ्ग्स्, बिन्जियाङ्ग ग्रुप्, ओवरसीज चाइनीज टाउन च सहितं २० तः अधिकाः स्टॉक्स् एकस्य पश्चात् अन्यस्य दैनिकसीमायाः प्रहारं कृतवन्तः , तथा च सम्पूर्णे बोर्डे स्थावरजङ्गमस्य भण्डाराः विस्फोटिताः।

२७ सितम्बर् दिनाङ्के प्रातःकाले मार्केट् उद्घाटितस्य अनन्तरं कालस्य रियल एस्टेट् स्टॉक्स् इत्यस्य लाभः निरन्तरं भवति स्म, मार्केट् उद्घाटनस्य एकघण्टायाः अपि न्यूनाधिकं यावत् अनेके स्टॉक्स् ७% अधिकं वर्धिताः। सायंकालस्य समापनपर्यन्तं ए-शेयर-अचल-सम्पत्-क्षेत्रे कुलम् २२ स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, ९३ स्टॉक्स् च रक्तवर्णे आसन् wind अचल सम्पत्ति क्षेत्र६.८७% अधिकं ., a भागेषु लाभस्य अग्रणीः।

तेषु शेन्झेन्-नगरस्य स्थानीय-समूहाः सक्रियरूपेण प्रदर्शनं कृतवन्तः, यत्र विशेषविकाससेवाः, सनशाइन-शेयर्स्, शेन्झेन्-झेन्ये-ए, झोङ्गझौ-होल्डिङ्ग्स्, ओसीटी-ए, गेम्डेल्-समूहः, वैन्के-ए, शेन्झेन्-अचल-सम्पत्त्याः ए च सहिताः १० तः अधिकाः स्टॉकाः स्वस्य दैनिकसीमाम् अवाप्तवन्तः

हाङ्गकाङ्ग-मुख्यभूमि-सम्पत्त्याः भण्डारः दिवसे अपि अधिकं प्रबलः आसीत्, यत्र कोऽपि भागः पतितः नासीत् । समापनपर्यन्तं कैसा होल्डिङ्ग्स् ७६.९२%, जिन्हुई होल्डिङ्ग्स् ३२.५१%, ग्रीनटाउन चाइना १७.२६%, लॉन्गफोर् ग्रुप् १६.४७%, युएक्सिउ रियल एस्टेट्, वन्के इन्टरप्राइज्, सीआईएफआई होल्डिङ्ग्स्, सुनाक् चाइना इत्यादीनां स्टॉक्स् अपि एकस्य पश्चात् अन्यस्य स्टॉक्स् च वृद्धिः अभवत्, अतीव प्रबलतया प्रदर्शनं कुर्वन्।

रियल एस्टेट् बन्धकयोः अपि वृद्धिः अभवत् "२० लॉन्ग्फोर् ०६" २२% अधिकं, "२२ वन्के ०६" ६%, "२२ वन्के ०५" तथा "२१ वन्के ०६" च ४% अधिकं वृद्धिः अभवत्, तथा च... पवन अचलसम्पत् बन्धक ३० सूचकाङ्कः १.८ %, पवन उच्च उपजः शहरी निवेश बाण्ड् सूचकाङ्कः ०.०२% च वर्धितः ।

“समग्रतया, अद्यतननीतयः नित्यं अपूर्वरूपेण च शक्तिशालिनः अभवन्, बाह्यवातावरणं सुधरितम्, दीर्घकालीनचीनविषये सूचनाः च बहुधा प्रादुर्भूताः न केवलं घरेलुतरलतायां महती वृद्धिः अभवत्, अपितु विदेशीयनिधिः अपि प्रवहति।आन्तरिकसम्पत्त्याः अनुकूलाः सन्ति,। तथा च शेयरबजारस्य सम्पत्तिबाजारस्य च महत्त्वपूर्णः लाभः अपेक्षितः अस्ति तथा च रियल एस्टेट् मार्केट् इत्यनेन अपि सशक्ताः विपर्ययसंकेताः दर्शिताः सन्ति," झेङ्गः सेण्टालाइन् रियल एस्टेट् साउथ् चाइना इत्यस्य अध्यक्षः शेन्झेन् सेन्टालाइन् इत्यस्य महाप्रबन्धकः च शुलुन् इत्यनेन सूचितम्।

समाचारस्य दृष्ट्या २६ सितम्बर् दिनाङ्के नूतनायाः अचलसम्पत्नीतेः अनन्तरं २७ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन आवश्यकं रिजर्व-अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकर्तुं घोषितं तथा च ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरेण न्यूनीकरणं भविष्यति इति घोषितम् २० आधारबिन्दुः, पूर्वस्य १.७०% तः १.५०% पर्यन्तं ।

"आरआरआर-कटाहः एकः संकेतः अस्ति यः पूर्वं निरन्तरं विमोचितः अस्ति, अपि च अपेक्षायाः अनुरूपः अस्ति। एतस्य अपि अर्थः अस्ति यत् तरलता-इञ्जेक्शनस्य नूतनः दौरः आरब्धः, येन विभिन्नानां अनन्तरं उच्चगुणवत्ता-विकासाय अतीव उत्तमः तरलता-निधिः प्राप्यते उद्योगेषु अस्मिन् समये स्पष्टं भवति यत् व्याजदरेषु कटौतीयाः कारणं अस्ति यत् परिचालनं गृहक्रयणस्य व्ययस्य अधिकं न्यूनीकरणं कर्तुं शक्नोति, विशेषतः यदा 'पतनं स्थगयन्तु स्थिरं कुर्वन्तु' इति नीत्या सह मिलित्वा, यस्याः प्रभावः आवासस्य उपभोगं वर्धयितुं अधिकः भविष्यति,। विशेषतः प्रथमस्तरीयनगरेषु।" शङ्घाई एजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः डीन् यान् युएजिन् जिमियन न्यूज इत्यस्मै अवदत्।

सम्पत्तिबाजारस्य प्रदर्शनात् न्याय्यं चेत्, जिमियन न्यूज इत्यनेन बीजिंग, शङ्घाई, शेन्झेन् इत्यादिषु अनेकेषु प्रथमस्तरीयनगरेषु बाजारस्य स्थितिः अवलोकिता, ततः परं प्रतिक्रिया सकारात्मका, प्रबलं च आसीत् गृहक्रयणसम्बद्धम् जिज्ञासाः वर्धयितुं आरब्धाः, केषाञ्चन गृहक्रेतृणां मानसिकता अपि सकारात्मका अभवत् . परन्तु यतः अद्यापि कार्यदिवसः अस्ति तथा च नीतिविवरणानि अद्यापि कार्यान्विताः न सन्ति, तस्मात् लोकप्रियता अद्यापि विशिष्टदत्तांशेषु न प्रतिबिम्बिता

"अक्टोबर् मासे विपण्यं उष्णं भविष्यति इति अनुमानितम्। सर्वकारेण प्रत्यक्षतया उक्तं यत् विपण्यं पतनं त्यक्त्वा स्थिरं कर्तव्यम्, अतः मूल्यानि निश्चितरूपेण न पतन्ति, शङ्घाईनगरस्य एकया क्षेत्रीयसंस्था जिमियन न्यूज इत्यस्मै अवदत् यत्, "सम्प्रति एक-। विकासकानां तृतीयभागस्य छूटविमोचनसूचना अस्ति।

“अधुना अपि आँकडा अतीव सपाटः अस्ति, सम्भवतः यतोहि विवरणम् अद्यापि कार्यान्वितं न जातम्, परन्तु वयं सप्ताहान्ते राष्ट्रियदिवसस्य अवकाशे च विपण्यप्रदर्शनस्य प्रतीक्षां कुर्मः” इति शेन्झेन् लेयोउजिया इत्यस्य एकः कर्मचारी जिमियन न्यूज इत्यस्मै अवदत्।

विपण्यभावनायां सुधारेण केचन सेकेण्डहैण्ड् गृहस्वामी अपि पुनः आत्मविश्वासं प्राप्तुं शक्नुवन्ति।

शङ्घाईनगरस्य एकः विलासिनी-अचल-सम्पत्त्याः एजेण्टः अवदत् यत्, "अधुना गृहस्वामी रियायतं दातुं न इच्छन्ति। पूर्वं सामान्य-आधार-मूल्ये ५-८% योजयितुं कोऽपि समस्या नासीत्, परन्तु अधुना किञ्चित् कठिनम् अस्ति। गृहस्वामी इत्यस्य मानसिकतायां महती उन्नतिः अभवत्” इति ।

प्रथमस्तरीयनगरानां अतिरिक्तं तृतीयचतुर्थस्तरीयनगरेषु गृहक्रेतृणां मनोवृत्तिः अपि अधुना अधिका सकारात्मका अभवत् । ई-हाउस् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य सर्वेक्षणस्य अनुसारं झेजियांग-नगरस्य तृतीयचतुर्थस्तरस्य नगरस्य एकः गृहक्रेता पूर्वं अनेकाः परियोजनाः दृष्टवान्, परन्तु मन्दविपण्यस्य कारणात् सः कदमम् अङ्गीकुर्वन् आसीत् अद्यतन-अनुकूल-नीतीनां अन्तर्गतं वयं उन्नत-बृहत्-स्तरीय-सपाट-तल-परियोजनानां क्रयणस्य विषये अपि विचारं कर्तुं आरब्धाः |

तदतिरिक्तं स्थावरजङ्गमसम्बद्धस्य उद्योगशृङ्खलायाः दृष्ट्याविभिन्नानां उद्योगानां प्रतिक्रिया अपि अतीव उत्साहपूर्णा अभवत्. यथा, सीमेण्ट-उद्योगस्य आँकडानि दर्शयन्ति यत् पूर्व-चीने सीमेण्ट्-मूल्यानि १०० युआन्/टन-पर्यन्तं वर्धितानि सन्ति ।

"अचलसम्पत्-संरचना-क्षेत्रेषु निवेश-विस्तारस्य निरन्तर-आशावादस्य आँकडा: पूर्णतया प्रदर्शयन्ति। भवन-सामग्री-विपण्यं अचल-सम्पत्-उद्योगस्य प्रति अतीव संवेदनशीलम् अस्ति। यदि अचल-सम्पत्त्याः पतनं स्थगयति, स्थिरं च भवति तर्हि आवास-विकासे निवेशं वर्धयिष्यति इति अनिवार्यम्। इदानीमपि स्टॉकस्य पुनरुत्थानस्य उपरि बलं दत्तं कार्यं स्वयं सीमेण्टस्य अन्येषां निर्माणसामग्रीणां च माङ्गं जनयिष्यति ततः परं आपूर्तिशृङ्खलायां विपण्यविश्वासः महतीं वृद्धिं प्राप्तवान्, यस्य अर्थः अपि अस्ति यत् विस्तारस्य नूतनाः अवसराः सन्ति निवेशपक्षे वा आपूर्तिपक्षे वा," इति यान् युएजिन् जिमियन न्यूज इत्यस्मै अवदत्।

तदतिरिक्तं, सम्प्रति सम्पत्तिबाजारे "क्रयणप्रतिबन्धानां" विषये अधिकं ध्यानं ददाति वर्तमानकाले, ये घरेलुनगराः अद्यापि क्रयप्रतिबन्धनीतिः कार्यान्विताः सन्ति, तेषु केवलं "बीजिंग, शङ्घाई, ग्वाङ्गझौ तथा च चत्वारि प्रथमस्तरीयनगराणि सन्ति शेन्झेन्", तथैव तियानजिन्, हैनान् च केचन भागाः ।

२६ सेप्टेम्बर् दिनाङ्के पोलिट्ब्यूरो-समागमे प्रस्तावितं यत् "जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतीनां समायोजनं, विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, भूमिकरः, बैंकिंगादिनीतिषु सुधारः, अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य स्थापनां च प्रवर्धयितुं आवश्यकम् अस्ति”,अस्य अपि अर्थः अस्ति यत् प्रथमस्तरीयनगरेषु अचलसम्पत्क्रयणप्रतिबन्धनीतिषु शिथिलीकरणस्य सम्भावना महती वर्धिता अस्ति ।

अपेक्षा अस्ति यत् भविष्ये बीजिंग, शङ्घाई, शेन्झेन् इत्यत्र क्रयप्रतिबन्धनीतयः अधिकं अनुकूलिताः समायोजिताः च भविष्यन्ति ग्वाङ्गझौ इत्यादिषु क्षेत्रेषु क्रयप्रतिबन्धनीतयः पूर्णतया उदारीकृताः भविष्यन्ति, नीतिकार्यन्वयनसमयः अपि अपेक्षितः अस्ति त्वरितं भवेत् यदि क्रयप्रतिबन्धनीतयः समायोजिताः भवन्ति तर्हि माङ्गसमर्थनात् अचलसम्पत्बाजारे आपूर्तिमागधासम्बन्धे सुधारस्य अवसराः अधिकं प्रदातुं शक्नुवन्ति।

तदनन्तरं यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति, पारम्परिकेन "सुवर्णनव-रजतदश"-विक्रय-ऋतुना सह मिलित्वा, अनुकूलनीतीनां श्रृङ्खलायाः चालनेन च, अचल-सम्पत्-विपण्यस्य उत्तमं प्रदर्शनं अपेक्षितम् अस्ति

यदि कार्याणि सम्यक् गच्छन्ति तर्हि रियल एस्टेट् उदयचक्रस्य अग्रिमः दौरः आधिकारिकतया आरब्धः अस्ति इति झेङ्ग शुलुन् अवदत्।