2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शिगेरु इशिबा जापानस्य प्रधानमन्त्रीरूपेण अप्रत्याशितरूपेण निर्वाचितः अभवत्, जापानी येन अमेरिकी डॉलरस्य विरुद्धं तीव्ररूपेण उच्छ्रितः अभवत्, निक्केई २२५ सूचकाङ्कस्य महती हानिः अभवत्
२७ दिनाङ्के सायंकालेपृष्ठभागः,एकदा व्यापारस्य समये निक्केई २२५ सूचकाङ्कस्य वायदा २००० बिन्दुभ्यः अधिकेन न्यूनीकृत्य सर्किट् ब्रेकर-तन्त्रस्य आरम्भः अभवत् ।
तस्मिन् एव दिने अपराह्णे जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य द्वितीयचरणस्य बहुमतं प्राप्तम् पूर्वं विपण्यं अन्यस्याः अभ्यर्थिनः सनाए ताकाइची इत्यस्याः अपेक्षाः पचति स्म, यया अस्मिन् सप्ताहे पूर्वमेव टिप्पणी कृता यत् सा आशास्ति यत् जापानस्य बैंकः शिथिलमौद्रिकनीतिं निर्वाहयिष्यति इति।
यथासाधारणं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः शिगेरु इशिबा अक्टोबर् १ दिनाङ्के राष्ट्रियसभायाः नामाङ्कनं करिष्यति, तस्य प्रधानमन्त्रीपदं स्वीकुर्यात् इति अपेक्षा अस्ति। वर्तमानस्य जापानस्य प्रधानमन्त्रिणः फुमियो किशिडा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन कार्यकालः ३० सितम्बर् दिनाङ्के समाप्तः भविष्यति।
अद्य प्रातःकाले वर्धमानस्य अनन्तरं जापानी-येन्-रूप्यकाणां मूल्यं अधुना अमेरिकी-डॉलरस्य विरुद्धं १४३ येन्-रूप्यकाणां मध्ये स्थिरम् अस्ति ।
इशिबा-निर्वाचनेन जापान-बैङ्कस्य भविष्य-नीतीनां विषये विपण्यस्य अपेक्षाः प्रभाविताः, विशेषतः मौद्रिक-नीतेः प्रति जापान-बैङ्कस्य दृष्टिकोणः स्थायि-रूपेण अस्ति वा इति।
अस्मिन् सप्ताहे प्रारम्भे २.स्वभाषणे सः जापान-बैङ्कस्य स्थितिं पुनः अवदत्,अर्थात् यदि दत्तांशः तस्य समर्थनं करोति तर्हि केन्द्रीयबैङ्कः पुनः व्याजदराणि वर्धयिष्यति, परन्तु तत् कर्तुं त्वरितम् न भविष्यति।केचन विश्लेषकाः मन्यन्ते यत् तस्य टिप्पणीः सूचयति यत् आगामिमासस्य सत्रे जापानस्य बैंकस्य नीतिकार्याणि कर्तुं असम्भाव्यम्।
टोक्योनगरस्य मिजुहो सिक्योरिटीजस्य मुख्यव्यापाररणनीतिज्ञः शोकी ओमोरी अवदत् यत् -
“अनेकाः येन्-शॉर्ट्स्-पत्राणि आहताः, विशेषतः सट्टाबाजाः, अल्पकालीननिधिः च ।सहशिगेरु इशिबाअग्रिमप्रधानमन्त्रीरूपेण जोखिमभूखस्य, मुद्रास्फीतिनीतेः च विषये सर्वाणि अपेक्षाः वाष्पिताः अभवन् । प्रतीयते यत् बहवः निवेशकाः अपेक्षां कृतवन्तः यत् एतत् शिथिलीकरणं दीर्घकालं यावत् स्थास्यति तथा च पुनः कैरी-व्यापारेषु प्रविष्टाः वा येन-रूप्यकाणां शॉर्ट्-करणं वा भवितुं शक्नुवन्ति, परन्तु अधुना सर्वे शॉर्ट्स् बन्दाः भवन्ति भविष्ये जापानस्य बैंकः आँकडाधारितं नीतयः अग्रे सारयिष्यति। " " .
केचन विश्लेषकाः मन्यन्ते यत् इशिबा इत्यस्य हॉकी-वृत्तिः येन-मूल्यं वर्धयितुं शक्नोति तथा च भविष्ये विशेषतः डिसेम्बर-मासे जापान-बैङ्कः व्याजदराणि वर्धयितुं शक्नोति इति भविष्यवाणीं कुर्वन्ति टीडी सिक्योरिटीज इत्यस्य मैक्रो रणनीतिज्ञः एलेक्स् लू इत्ययं अवदत् यत् -
“येन् वृषभाः इशिबा इत्यस्य पूर्वटिप्पणीभिः प्रोत्साहिताः भवन्ति यत् सः मुद्राश्येनः इति सूचयति।अद्यतनपरिणामाः अस्माकं विश्वासं पुष्टयन्ति यत्...अर्थात् जापानस्य बैंकः अस्मिन् वर्षे डिसेम्बरमासे पुनः व्याजदराणि वर्धयिष्यति, अमेरिका-जापानयोः व्याजदर-अन्तरस्य संकुचनेन usd/jpy-रूप्यकाणि पुनः १४० येन्-स्तरं प्रति धकेलितुं शक्नुवन्ति”
क्रेडिट् एग्रिकोल् रणनीतिकारः वैलेन्टिन् मरिनोवः अवदत् यत् -
“इशिबा इत्यस्य अप्रत्याशितविजयेन येन वृषभान् साहसं कर्तुं शक्यते,यतः एतेन जापानस्य बैंकेन अधिकनीतिसामान्यीकरणस्य अपेक्षाः प्रवर्तयितुं शक्यन्ते, सम्भवतः अक्टोबर्-मासस्य पूर्वमेव ।
तदतिरिक्तं, एबेनोमिक्सस्य वित्तकार्यकर्तृत्वात् दूरं गन्तुं यत्किमपि सम्भाव्यं गमनम् येन कैरीव्यापारस्य कृते केचन महत्त्वपूर्णाः प्रभावाः भवितुम् अर्हन्ति । विशेषतः ऋणनिवृत्तेः कोऽपि प्रयासः तथा/वा निगमपुनर्गठनस्य तरङ्गाः,दीर्घकालं यावत् येन् प्रति प्रत्यागतानां धनानाम् प्रवाहं उत्तेजितुं शक्नोति, तस्मात् येन वित्तपोषणमध्यस्थताव्यापारे प्रभावः भवति ।。”
लोम्बार्ड ओडियर सिङ्गापुर लिमिटेड् इत्यस्य वरिष्ठः मैक्रो रणनीतिज्ञः होमिन् ली इत्यनेन उक्तं यत् -
“शिगेरु इशिबा इत्यस्य अधीनं नूतनं मन्त्रिमण्डलं व्यापकरूपेण जापानस्य बैंकस्य वर्तमानस्य क्रमिकनीतिसामान्यीकरणयोजनायाः समर्थनं करिष्यति, यत् आगामिषु मासेषु येन अधिकं धक्कायितव्यम् अस्माकं आधारप्रकरणस्य पूर्वानुमानम् अस्तिजापानस्य बैंकः दिसम्बरमासे २५ आधारबिन्दुभिः व्याजदराणि वर्धयिष्यति, आगामिषु १२ मासेषु usd/jpy इत्ययं १३५ इत्येव अधिकं पतति।”
केचन विश्लेषकाः मन्यन्ते यत् विपण्यस्य अतिप्रतिक्रिया अभवत्, अल्पकालीनरूपेण जापानस्य आर्थिकमूलभूतविषयेषु सहसा परिवर्तनं न भविष्यति इति। जेपीएक्स-सङ्घस्य मुख्यकार्यकारी हिरोमी यामाजी अवदत् यत् -
"बजारेण लिबरल डेमोक्रेटिक पार्टी निर्वाचनपरिणामेषु अतिप्रतिक्रिया कृता अस्ति तथा च तस्य विश्वासः नास्ति यत् शेयरबजारः आर्थिकमूलभूताः च अचानकं परिवर्तयिष्यन्ति। अपेक्षा अस्ति यत् शिगेरु इशिबा निसा करमुक्तनिवेशयोजना इत्यादीनां शेयरबजारनीतीनां कार्यान्वयनं निरन्तरं करिष्यति। " " .