2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य जालपुटानुसारं २७ सितम्बर् दिनाङ्के राज्यपरिषद् राज्यकार्यकर्तृणां नियुक्तिं निष्कासयति च।
इत्यस्मिन्:राज्यपरिषदः शोधकार्यालयस्य निदेशकरूपेण शेन् दान्याङ्गं नियुक्तवान्;हुआङ्ग शौहोङ्ग् राज्यपरिषदः अनुसन्धानकार्यालयस्य निदेशकपदात् निष्कासितः ।
शेन् दान्याङ्ग (दत्तांशमानचित्रस्रोतः: guoxin.com)
सार्वजनिकपुनरावृत्तिपत्रानुसारं शेन् दान्याङ्गस्य जन्म १९६५ तमे वर्षे फरवरीमासे अभवत् ।१९८५ तमे वर्षे ज़ियामेन् विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा सः राज्यपरिषदः सामान्यकार्यालये प्रवेशं कृत्वा कार्यं कृतवान्द्वितीयसचिवः, प्रथमसचिवः, द्वितीयसचिवब्यूरो इत्यादिरूपेण क्रमशः सेवां कृतवान् ।。
१९९६ तमे वर्षे शेन् दान्याङ्गः फुजियान्-प्रान्तस्य ज़ियामेन्-व्यापारविकास-आयोगस्य उपनिदेशकरूपेण स्थानान्तरितः, अनन्तरं चीनस्य (झियामेन्) अन्तर्राष्ट्रीयनिवेशप्रवर्धनकेन्द्रस्य निदेशकरूपेण, ज़ियामेन्-व्यापारप्रवर्धनशाखायाः अध्यक्षरूपेण च कार्यं कृतवान्
२००३ तमे वर्षे शेन् दान्याङ्गः विदेशव्यापार-आर्थिकसहकारमन्त्रालये स्थानान्तरितः, अनन्तरं वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापार-आर्थिकसहकारसंस्थायाः उपनिदेशकः, महाकार्यालयस्य उपनिदेशकः, सचिवालयस्य निदेशकः च अभवत् वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापारवार्ताकारस्य।
२०११ तमस्य वर्षस्य अगस्तमासात् आरभ्य शेन् दान्याङ्गः वाणिज्यमन्त्रालयस्य प्रवक्तारूपेण युगपत् कार्यं कृतवान्, सः वाणिज्यमन्त्रालयस्य नीतिसंशोधनकार्यालयस्य निदेशकरूपेण कार्यं कृतवान्;
२०१८ तमे वर्षे शेन् दान्याङ्गः हैनान् प्रान्तस्य उपराज्यपालरूपेण नियुक्तः २०२१ तमे वर्षे हैनान् प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, प्रान्तीयसर्वकारस्य दलनेतृत्वसमूहस्य उपसचिवः, उपराज्यपालः च नियुक्तः .
२०२३ तमस्य वर्षस्य जूनमासे शेन् दान्याङ्गः हैनान् प्रान्तीयदलसमितेः उपसचिवरूपेण नियुक्तः ।हैनान् प्रान्तीयसमितेः राजनैतिककानूनीकार्यसमितेः सचिवरूपेण कार्यं कृतवान् ।
शेन् दान्याङ्ग चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः वैकल्पिकसदस्यः अस्ति ।
राज्यपरिषदः शोधकार्यालयस्य निदेशकपदं त्यक्तवान् हुआङ्ग शौहोङ्गः १९६४ तमे वर्षे जन्म प्राप्नोत् ।सः २०१६ तमस्य वर्षस्य जुलैमासे राज्यपरिषदः शोधकार्यालयस्य दलसचिवः निदेशकः च अभवत् ।सः २० तमे केन्द्रीयसमितेः सदस्यः अस्ति
प्रतिवेदनानुसारं राज्यपरिषदः शोधकार्यालयः राज्यपरिषदः कार्यालयः अस्ति यः व्यापकनीतिसंशोधनं निर्णयनिर्माणपरामर्शकार्यं च करोति, राज्यपरिषदः मुख्यनेतृणां सेवां च करोति