समाचारं

हैनान् प्रान्तीयदलसमितेः उपसचिवः शेन् दानयाङ्गः राज्यपरिषदः शोधकार्यालयस्य निदेशकः नियुक्तः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य जालपुटानुसारं २७ सितम्बर् दिनाङ्के राज्यपरिषद् राज्यकार्यकर्तृणां नियुक्तिं निष्कासयति च।

इत्यस्मिन्‌:राज्यपरिषदः शोधकार्यालयस्य निदेशकरूपेण शेन् दान्याङ्गं नियुक्तवान्;हुआङ्ग शौहोङ्ग् राज्यपरिषदः अनुसन्धानकार्यालयस्य निदेशकपदात् निष्कासितः ।


शेन् दान्याङ्ग (दत्तांशमानचित्रस्रोतः: guoxin.com)

सार्वजनिकपुनरावृत्तिपत्रानुसारं शेन् दान्याङ्गस्य जन्म १९६५ तमे वर्षे फरवरीमासे अभवत् ।१९८५ तमे वर्षे ज़ियामेन् विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा सः राज्यपरिषदः सामान्यकार्यालये प्रवेशं कृत्वा कार्यं कृतवान्द्वितीयसचिवः, प्रथमसचिवः, द्वितीयसचिवब्यूरो इत्यादिरूपेण क्रमशः सेवां कृतवान् ।

१९९६ तमे वर्षे शेन् दान्याङ्गः फुजियान्-प्रान्तस्य ज़ियामेन्-व्यापारविकास-आयोगस्य उपनिदेशकरूपेण स्थानान्तरितः, अनन्तरं चीनस्य (झियामेन्) अन्तर्राष्ट्रीयनिवेशप्रवर्धनकेन्द्रस्य निदेशकरूपेण, ज़ियामेन्-व्यापारप्रवर्धनशाखायाः अध्यक्षरूपेण च कार्यं कृतवान्

२००३ तमे वर्षे शेन् दान्याङ्गः विदेशव्यापार-आर्थिकसहकारमन्त्रालये स्थानान्तरितः, अनन्तरं वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापार-आर्थिकसहकारसंस्थायाः उपनिदेशकः, महाकार्यालयस्य उपनिदेशकः, सचिवालयस्य निदेशकः च अभवत् वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापारवार्ताकारस्य।

२०११ तमस्य वर्षस्य अगस्तमासात् आरभ्य शेन् दान्याङ्गः वाणिज्यमन्त्रालयस्य प्रवक्तारूपेण युगपत् कार्यं कृतवान्, सः वाणिज्यमन्त्रालयस्य नीतिसंशोधनकार्यालयस्य निदेशकरूपेण कार्यं कृतवान्;

२०१८ तमे वर्षे शेन् दान्याङ्गः हैनान् प्रान्तस्य उपराज्यपालरूपेण नियुक्तः २०२१ तमे वर्षे हैनान् प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, प्रान्तीयसर्वकारस्य दलनेतृत्वसमूहस्य उपसचिवः, उपराज्यपालः च नियुक्तः .

२०२३ तमस्य वर्षस्य जूनमासे शेन् दान्याङ्गः हैनान् प्रान्तीयदलसमितेः उपसचिवरूपेण नियुक्तः ।हैनान् प्रान्तीयसमितेः राजनैतिककानूनीकार्यसमितेः सचिवरूपेण कार्यं कृतवान् ।

शेन् दान्याङ्ग चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः वैकल्पिकसदस्यः अस्ति ।

राज्यपरिषदः शोधकार्यालयस्य निदेशकपदं त्यक्तवान् हुआङ्ग शौहोङ्गः १९६४ तमे वर्षे जन्म प्राप्नोत् ।सः २०१६ तमस्य वर्षस्य जुलैमासे राज्यपरिषदः शोधकार्यालयस्य दलसचिवः निदेशकः च अभवत् ।सः २० तमे केन्द्रीयसमितेः सदस्यः अस्ति

प्रतिवेदनानुसारं राज्यपरिषदः शोधकार्यालयः राज्यपरिषदः कार्यालयः अस्ति यः व्यापकनीतिसंशोधनं निर्णयनिर्माणपरामर्शकार्यं च करोति, राज्यपरिषदः मुख्यनेतृणां सेवां च करोति