झाओ लियुयङ्गः "चीनदेशे महिलाः सम्पत्तिः च" इति विषये टिप्पणीं करोति ।किं पारम्परिकचीनीमहिलानां सम्पत्तिं उत्तराधिकारं प्राप्तुं अधिकारः अस्ति?
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"चीनदेशे महिलाः सम्पत्तिः च (९६०-१९४९)", [अमेरिकन] बाई काई, लियू चाङ्ग इत्यनेन अनुवादितम्, गुआंगक्सी नॉर्मल यूनिवर्सिटी प्रेस, जुलाई २०२४ तमे वर्षे प्रकाशितम्, २७६ पृष्ठानि, ७८.०० युआन्
उत्तराधिकारविवादप्रकरणेन आरभ्यताम्
१९३३ तमे वर्षे ३५ वर्षीयः लिआङ्ग गुओझेन् इत्यनेन पेकिङ्ग्-जिल्लान्यायालये उत्तराधिकारविषयेषु मुकदमा दाखिलः । तस्याः पतिः वाङ्ग रुक्सियनः १९२२ तमे वर्षे स्वर्गं गतः ।यद्यपि लिआङ्ग गुओझेन् वाङ्ग रुक्सियनस्य उपपत्नी आसीत् तथापि सा अस्मिन् समये पारिवारिकव्यापारस्य प्रभारं ग्रहीतुं आरब्धा तस्मिन् समये सर्वेषु परिवारेषु सदस्येषु स्वयं लिआङ्ग गुओझेन्, तस्याः कनिष्ठः पुत्रः वाङ्ग युआन्जुन्, अन्यः च आसन् उपपत्नी पेङ्ग शिझेन् तस्याः पुत्री च वाङ्ग युआन्झाओ, अपि च दत्तकपुत्रद्वयं वाङ्ग युआन्मिंग्, वाङ्ग युआनी च । अस्य मुकदमेन प्रत्यक्षं कारणं १९३२ तमे वर्षे लिआङ्ग गुओझेन् इत्यस्य पुत्रस्य मृत्युः आसीत् ।लिआङ्ग गुओझेन् इत्यनेन स्वस्य दत्तकपुत्रद्वयं, इदानीं प्रौढौ, परिवारस्य सम्पत्तिं कब्जवन्तौ इति आरोपः कृतः, ते तस्याः पेङ्ग शिझेन् च पोषणं कर्तुं न अस्वीकृतवन्तः, अवश्यं च ते अपि समर्थनं कर्तुं न अस्वीकृतवन्तः नाबालिग वांग युआन्झाओ इत्यनेन न्यायालयेन परिवारस्य सदस्येषु विभक्तं सम्पत्तिं स्थानान्तरयितुं पृष्टम्। सा अवदत् यत् अस्मिन् प्रकरणे तस्याः विशेषाधिकारः अस्ति यतोहि तस्याः पुत्रः मृतः अविवाहितः च अस्ति, तस्य सन्तानं नास्ति, अतः सा नागरिकन्यायेन उत्तराधिकारस्य तस्य भागं प्राप्नुयात्
दत्तकपुत्रद्वयं तर्कयति स्म यत् चीनगणराज्यस्य नागरिककानूनस्य कार्यान्वयनात् पूर्वं तेषां पिता मृतः अतः पुरातननियमानुसारं प्रकरणस्य निर्णयः करणीयः इति उपपत्नीरूपेण लिआङ्गस्य उत्तराधिकारस्य पुत्रस्य भागं प्राप्तुं अधिकारः नासीत्
न्यायालयः वाङ्ग युआन्जुन् इत्यस्य मृत्योः समये कानूनानुसारं लिआङ्ग् इत्यस्य पक्षे निर्णयं दत्तवान् । न्यायालयस्य मतेन यद्यपि बालकानां मध्ये सम्पत्तिः कथं विभक्ता इति निर्धारणे पितुः मृत्युतिथिः महत्त्वपूर्णा आसीत् तथापि लिआङ्गः सम्पत्तिं उत्तराधिकारं प्राप्तुं शक्नोति वा इति निर्धारयितुं वास्तविकः कुञ्जी आसीत् time of wang yuanjun's death, , तस्य जैविकमाता लिआङ्ग इत्यस्य सम्पत्तिस्य स्वस्य भागस्य उत्तराधिकारं प्राप्तुं सर्वाधिकारः आसीत् अन्ते न्यायालयेन निर्णयः कृतः यत् लिआङ्गः २,००,००० युआन् पारिवारिकसम्पत्त्याः ७२,००० युआन् प्राप्तवान् (पृष्ठानि २११-२१२)
नूतनः कानूनः लिआङ्ग-सदृशानां महिलानां सम्पत्ति-अधिकार-युद्धे साहाय्यं करोति इति भासते, परन्तु किं तस्य अर्थः अस्ति यत् चीन-गणराज्यस्य आधुनिक-कायदाः पुरातन-विरासत-सिद्धान्तान् उल्लिखित्वा महिलाः पूर्ण-सम्पत्त्याः उत्तराधिकार-अधिकारं भोक्तुं समर्थाः भवितुम् अर्हन्ति?
स्त्रियाः उत्तराधिकारः कठिनः विकासः
मम विश्वासः अस्ति यत् पारम्परिक-चीनी-महिलानां सम्पत्ति-विरासत-व्यवस्थायाः च विषये यूसीएलए-प्रोफेसर-एमेरिटस्-कैथ्रीन्-बर्नार्ड्-महोदयस्य शास्त्रीय-ग्रन्थं पठित्वा पाठकानां उपर्युक्त-विषयेषु गहनतया अवगतिः भविष्यति |.
अस्य पुस्तकस्य लेखकः बाई काई अमेरिकनशैक्षणिकमण्डलेषु चीनाध्ययनक्षेत्रे महत्त्वपूर्णः विद्वान् अस्ति । सा स्टैन्फोर्डविश्वविद्यालयस्य इतिहासविभागात् स्नातकपदवीं प्राप्तवती, प्रसिद्धानां अमेरिकन-इतिहासकारानाम् लाइमैन् वैन् स्लाइक्, हैरोल्ड् कान् च इत्येतयोः अधीनं अध्ययनं कृतवती । सुधारस्य उद्घाटनस्य च अनन्तरं शैक्षणिकसंशोधनं आदानप्रदानं च कर्तुं चीनदेशम् आगत्य प्रथमेषु विदेशेषु विद्वान् आसीत् सा मुख्यतया आधुनिकचीनस्य सामाजिक-आर्थिक-इतिहासस्य कानूनी-इतिहासस्य च विषये केन्द्रीभूता आसीत् आधुनिकचीनस्य याङ्गत्से-नद्याः डेल्टा-क्षेत्रे भूमिभाडा, करः, लोकप्रियप्रतिरोधः च इति विषये तस्याः शोधकार्यं अमेरिकन-ऐतिहासिक-सङ्घस्य पूर्व-एशिया-अध्ययनस्य सर्वोच्च-पुरस्कारं फेयरबैङ्क्-पुरस्कारं प्राप्तवान् महिलानां सम्पत्तिविरासतव्यवस्थायाः च विषये एतत् पुस्तकं व्यवस्थायां परिवर्तनं प्रति तस्याः ध्यानं निरन्तरं करोति तथा च तस्याः वास्तविकं संचालनं सामान्यजनानाम् जीवनं कथं प्रभावितं करोति इति पुस्तकस्य आङ्ग्लसंस्करणस्य प्रकाशनानन्तरं अस्मिन् क्षेत्रे शीघ्रमेव शास्त्रीयं जातम्
मम मते अस्य ग्रन्थस्य अनुकरणीयं महत्त्वं अस्ति यत् लेखकः कठोरं, संक्षिप्तं, सुन्दरं च ऐतिहासिकलेखनं प्रयुङ्क्ते यत् अस्मान् दर्शयति यत् दृष्टिकोणपरिवर्तनेन जनानां कृते इतिहासस्य अर्थस्य नूतना अवगमनं कथं भवितुम् अर्हति।
एतत् पुस्तकं मूलभूतप्रश्नात् आरभ्यते यत् चीनस्य सम्पत्तिविरासतव्यवस्थायां परिवर्तनस्य महिलानां वास्तविकजीवने किं प्रभावः भविष्यति? कारणं यत् एषः महत्त्वपूर्णः विषयः अस्ति यत् पारम्परिक-चीनी-सम्पत्त्याः उत्तराधिकारस्य विषये अस्माकं अवगमनं प्रायः पुरुषकेन्द्रितं भवति, अर्थात् वयं मन्यामहे यत् सम्पत्ति-उत्तराधिकारः कुलविभाजनद्वारा पुत्रेषु पितुः सम्पत्तिस्य समानवितरणं भवति अस्मिन् व्यवस्थायां स्त्रियाः सम्पत्तिं प्राप्तुं अधिकारः नास्ति यदि कुटुम्बस्य आर्थिकसम्पदः अनुमन्यन्ते तर्हि अविवाहिता कन्या अधिकतया केवलं दहेजं प्राप्तुं शक्नोति, विधवा माता केवलं वृद्धावस्थायाः भरणपोषणं प्राप्तुं शक्नोति, परन्तु तयोः द्वयोः अपि अधिकारः नास्ति तत् कर्तुं । एषा पुरुषप्रधानसंस्थागतव्यवस्था विशेषतया द्वयोः पूरकलोकरीतिरितिषु प्रतिबिम्बिता भवति, यथा कुलविभागः उत्तराधिकारः च : पुरुषस्य पूर्वजबलिदानस्य सम्पत्तिस्य च दृष्ट्या पुत्रेण अवश्यमेव उत्तराधिकारः भवितव्यः यदि तस्य जैविकः सन्तानः नास्ति उत्तराधिकारी, तर्हि पितृकुटुम्बं निरन्तरं कर्तुं उत्तराधिकारं दत्तकं गृह्णीयात् । यदि वयं पुरुषदृष्ट्या उत्तराधिकारव्यवस्थां पश्यामः तर्हि सोङ्गवंशात् किङ्ग्वंशपर्यन्तं सम्पत्तिविरासतव्यवस्था खलु स्थिरचित्रम् अस्ति
बाई काई बोधकरूपेण दर्शयति यत् अस्मिन् दृष्टिकोणे स्त्रियाः सम्पत्तिविरासतव्यवस्थायाः सह ये भिन्नाः सम्बन्धाः सन्ति, तेषां गणना न भवति, ये पुत्री, पत्नी, उपपत्नी च इति स्त्रीणां दृष्ट्या पारम्परिकं चीनीयसम्पत्तिविरासतव्यवस्थां अवलोक्य वयं द्रष्टुं शक्नुमः यत् परिवारविभागः उत्तराधिकारः च स्पष्टतया भिन्नौ प्रक्रियाौ स्तः यदा पुरुषस्य जैविकवारिसाः भवन्ति तदा सम्पत्तिविरासतां स्वाभाविकतया परिवारविभागस्य सिद्धान्तेन नियन्त्रिता भवति, परन्तु यदा तस्य जैविकाः भवन्ति उत्तराधिकारिणः, सम्पत्ति उत्तराधिकारः स्वाभाविकतया परिवारविभाजनस्य सिद्धान्तेन नियन्त्रितः भवति यदा जैविक उत्तराधिकारिणः न भवन्ति तदा चेङ्गजुः एव प्रमुखा भूमिकां निर्वहति । बाई काई इत्यनेन विस्तृतसंशोधनस्य आधारेण अनुमानितम् यत् मिंग-किङ्ग्-चीन-देशयोः पञ्चमांशः परिवारेषु प्रायः वयस्कः पुत्रः नास्ति अतः प्रायः पञ्चमांशः परिवाराः उत्तराधिकारद्वारा सम्पत्तिं प्राप्नुवन्ति स्म एकस्याः स्त्रियाः कृते स्वस्य जन्मकुटुम्बे, भर्तुः परिवारे च स्वस्य स्थितिं दृष्ट्वा, उत्तराधिकारः अपि अधिकं महत्त्वपूर्णः भवति, पुत्रीरूपेण, स्त्रियाः जैविकं उत्तराधिकारीं जनयितुं ६ तः १२ प्रतिशतं यावत् सम्भावना भवति, यः न जीवति प्रौढत्वं, पत्नीत्वेन च तस्याः पतिः निःसन्ततिः भविष्यति इति सम्भावना प्रायः २० प्रतिशतं भवति, येन त्रयाणां महिलानां मध्ये एकः भ्राताहीनः कन्या, निःसन्ततिः, उभयम् अपि भवेत् अन्येषु शब्देषु, स्त्रियाः कृते जीवनस्य कस्मिन्चित् समये ज़ोङ्गस्य उत्तराधिकारेन सह सम्बद्धा भविष्यति इति संभावना वर्तते ।
अतः यदि वयं महिलानां दृष्ट्या पारम्परिकं चीनीयसम्पत्त्याः उत्तराधिकारव्यवस्थां अवलोकयामः तर्हि इयं व्यवस्था स्थिरचित्रं नास्ति इति ज्ञास्यामः प्रत्युत इयं गतिशीलप्रतिबिम्बसदृशी अधिका अस्ति। सोङ्गवंशे यदि मातापितरौ जैविकं वा दत्तकं वा पुत्रं विना मृतौ तर्हि पुत्रीयाः नियमानुसारं परिवारस्य सम्पत्तिं उत्तराधिकारं प्राप्तुं अधिकारः आसीत् । परन्तु मिंगवंशस्य आरम्भिककालपर्यन्तं नियमेन निर्धारितं यत् उत्तराधिकारिणः कुटुम्बाः भ्रातुः कृते उत्तराधिकारीं स्वीकुर्वन्ति अतः भ्रातृजानां सफलतां प्राप्तुं बाध्यमानस्य नियमस्य सम्मुखे भ्रातुः सम्पत्तिधर्मः कन्यायाः सम्पत्तिअधिकारस्य अपेक्षया प्राधान्यं प्राप्तवान्, तथा च... कन्यायाः कुलसम्पत्त्याः उत्तराधिकारस्य सम्भावना अत्यन्तं कृशः आसीत् । विधवायाः कृते यदि पूर्वं तस्याः उत्तराधिकारिणः नासन् तर्हि तस्याः स्वर्गीयस्य भर्तुः सर्वाणि सम्पत्तिः एव उत्तराधिकारः भवितुम् अर्हति स्म, अर्थात् तस्याः भर्तुः उत्तराधिकारिणः कृते एव, यस्याः सा इदानीं विधिना दत्तकग्रहणं कर्तव्यम् तस्य मृतस्य भर्तुः समीपस्थं रक्तसम्बन्धी भ्रातृजं दत्तकं ग्रहीतुं अन्यः विकल्पः नास्ति । किङ्ग्-वंशस्य मध्ये, पतिव्रता-विधवा-अवधारणया चालितस्य, विधवाणां स्वर्गीय-पतिनां सम्मानस्य दायित्वस्य उपरि बलं दत्तं चेत्, महिलानां सम्पत्ति-विरासत-अधिकारः सुदृढः अभवत् विधवाणां महती विस्तारिता आसीत्। विधवा-पत्नी-संपत्ति-संकल्पनायाः सुदृढीकरणेन विधवा-उपपत्नी-सम्पत्त्याः रक्षणस्य विस्तारः अपि अभवत् स्वतन्त्रतया उत्तराधिकारीं चिनुत।
अस्य कार्यस्य उपर्युक्तानि महत्त्वपूर्णानि अवगमनानि प्राप्तुं समर्थस्य कारणं साधारणजनानाम् भाग्यस्य संस्थागतप्रथानां च विषये बाई काई इत्यस्य ध्यानेन सह निकटतया सम्बद्धम् अस्ति तस्याः लेखने स्त्रियः तादात्म्यसङ्ग्रहः न भवन्ति, अपितु मातृ-पत्नी, पुत्री इत्यादिभिः भिन्न-भिन्न-परिचयैः पूर्णाः व्यक्तिः सन्ति law is related to महिलानां जीवनस्य भिन्नभिन्नपरिचयैः सह टकरावः तेषां भावनासु दैवेषु च गहनः प्रभावं करोति।
अस्य पुस्तकस्य अन्यत् सूक्ष्मता अस्ति यत् बाई काई अस्मान् चीनगणराज्यस्य कालखण्डे महिलानां उत्तराधिकारप्रथानां सम्मुखीभूतानां दुविधानां गहनविश्लेषणं प्रदाति, येन अस्मान् द्वयोः अवधारणात्मकव्यवस्थायोः तर्कस्य परिणामस्य च सर्वथा भिन्ना अवगमनं प्रदाति यत्... उत्तराधिकार प्रणाली। कुओमिन्ताङ्गस्य विधायकाः मन्यन्ते यत् उत्तराधिकारव्यवस्था एव "सामन्तीय" विचाराणां व्यवहारानां च मूलं भवति यदि उत्तराधिकारव्यवस्थायाः नाशः कृत्वा तस्य स्थाने व्यक्तिगतसम्पत्त्याः सिद्धान्तः, स्त्रीपुरुषयोः समानाधिकारः च स्थापयितुं शक्यते तर्हि पुरातनं उत्तराधिकारः व्यवस्था नष्टा भवितुम् अर्हति। परन्तु वास्तविकपरिणामाः अतीव जटिलाः सन्ति : प्रथमं सम्पत्तिस्वामी स्वजीवने उपहारद्वारा सम्पत्तिविभाजनस्य पारम्परिकं प्रथां निरन्तरं कृतवान्, एतत् च नियमेन स्वीकृतम् यावत् पिता स्वजीवने स्वसम्पत्त्याः विभाजनं करोति तावत् सः स्वकन्यानां उत्तराधिकारं वंचयितुं शक्नोति, यस्य परिणामेण तेषां कन्यानां उत्तराधिकारः न प्राप्यते यत् कुओमिन्टाङ्ग-विधायकाः मूलतः तेभ्यः दातुं आशां कृतवन्तः द्वितीयं, कुओमिन्टाङ्ग-विधायकाः विधवाभ्यः पूर्वनियमानुसारं तेषां सम्पत्ति-संरक्षण-अधिकारं अपि वंचयन्ति स्म, विधवाः उत्तराधिकारद्वारा स्वसम्पत्त्याः नियन्त्रणं सुनिश्चितं कर्तुं न शक्नुवन्ति स्म यद्यपि विधायकः विधवायाः भर्तुः सम्पत्तिभागं दत्तवान् तथापि भर्तुः सर्वसम्पत्त्याः रक्षणस्य व्ययेन एतत् उत्तराधिकारं प्राप्तम्
संक्षेपेण, एतत् कार्यं अस्मान् न केवलं सम्पत्ति-विरासत-व्यवस्थायाः गतिशीलं चित्रं दर्शयति, अपितु महिला-अधिकारस्य कठिन-विकास-इतिहासम् अपि दर्शयति |. स्पष्टतया स्त्रियाः अधिकारस्य साक्षात्कारः रेखीयविकासः न, अपितु विवर्तनैः परिपूर्णः कठिनः विकासप्रक्रिया अस्ति ।
लिङ्गस्य सामाजिक-इतिहासः कथं लिखितव्यः ?
वयं लिङ्गस्य इतिहासं कथं लिखामः इति विषये अपि बाई काई इत्यस्य पुस्तकस्य गहनाः प्रभावाः सन्ति। नारीवादी आन्दोलनेन प्रभाविताः १९६० तमे १९७० तमे दशके केचन पाश्चात्त्यमहिलाविद्वांसः इतिहासे स्त्रियाः स्थितिं अधिकारं च प्रति ध्यानं दातुं आरब्धवन्तः परन्तु एतेषां शोधकर्तृणां शीघ्रमेव आविष्कृतं यत् महिलानां इतिहासस्य लेखनार्थं मूलसंशोधनपद्धतेः उपयोगः केवलं विद्यमानरूपरेखायां महिलानां इतिहासं योजयितुं एव भवति, एषा च ढाञ्चा पुरुषैः निर्मितः, स्त्रियाः विरुद्धं भेदभावः समाविष्टः, लिंगयोः असमानतायाः प्रतिबिम्बः च आसीत् अतः तेषां वकालतम् आसीत् यत् लिङ्गस्य इतिहासस्य अध्ययनं करणीयम्, तथा च "लिंगम्" कथं उपयोगी विश्लेषणात्मकवर्गरूपेण प्रस्तावितं (यु जिन्याओ: "जनानाम् इतिहासस्य लेखनम्: सामाजिक इतिहासलेखनस्य शोधपरम्परा तस्य प्रतिमानपरिवर्तनं च", " चीनी सामाजिक विज्ञानम्" 》२०११ तमे वर्षे तृतीयः अंकः)। लैङ्गिक-इतिहासः महिला-इतिहासस्य पूर्वाध्ययनात् विधि-दर्शने च महत्त्वपूर्णतया भिन्नः अस्ति ।
पाश्चात्यशैक्षणिकसामाजिकविचारप्रवृत्तिभिः प्रभाविताः चीन-अध्ययनक्षेत्रे विदेश-महिला-इतिहास-विद्वांसः शैक्षणिक-समुदाये पारम्परिक-चीनी-महिलानां स्थापितानां मूल्य-अनुमानानाम् विषये चिन्तनं कर्तुं आरब्धाः सन्ति एतेषां विद्वांसस्य दृष्ट्या आधुनिकचीनबुद्धिजीविभिः चीनीयमहिलानां अवगमनं प्रायः आधुनिकदेशस्य निर्माणस्य यथार्थलक्ष्येण सह निकटतया सम्बद्धं भवति ते बन्द-अशिक्षित-अज्ञानी-महिलानां प्रतिबिम्बं आधुनिक-चीन-देशस्य अपमानजनक-इतिहासेन सह सम्बद्धं कर्तुं अभ्यस्ताः सन्ति (गेल-हर्शटर्, वाङ्ग-झेङ्ग् च, “चीनी-इतिहासः: लैङ्गिक-विश्लेषणस्य उपयोगी-वर्गः,” द अमेरिकन-हिस्टोरिकल् रिव्यू, खण्डः ११३ , क्रमाङ्कः ५, २००८, पृष्ठं १४०४), अस्याः अवगमनस्य उद्देश्यं वास्तविकतायाः परिवर्तनम् अस्ति । चीनीयमहिलानां विषये पाश्चात्यमिशनरीणां चर्चाभिः चीनीयमहिलानां विषये आधुनिकचीनीबुद्धिजीविनां दृष्टिकोणं अधिकं सुदृढं जातम्, येन लियू हे "अनुवादितस्य आधुनिकतायाः" लक्षणं कथयति यद्यपि तथ्यं यत् बहूनां महिलानां गहनतया उत्पीडनं भवति तथापि समस्या अस्ति यत् आधुनिककाले चीनीय-पाश्चात्य-विद्वांसैः प्रासंगिकचर्चाभिः पारम्परिक-चीनी-महिलानां "पीडितानां" प्रतिबिम्बं सुदृढं जातम् एषा अवगमनं स्त्रियाः वास्तविकजीवनस्य परिस्थितेः गहनबोधस्य आधारेण न भवति, अपितु कन्फ्यूशियस-विचारधारा-उत्पीडनात् महिलानां मुक्तिं कर्तुं बलं ददाति येन तेषां आधुनिकदेशस्य निर्माणेन सह दृढपरिचयः भवितुम् अर्हति इदमेव “पीडित” आख्यानं विदेशेषु चीनदेशस्य लैङ्गिक-इतिहास-विद्वांसः विनिर्माणं कर्तुं आशां कुर्वन्ति । एतेषां विद्वांसस्य दृष्ट्या "पीडित"-कथा पारम्परिक-चीनी-महिलानां जीवन-स्थितीनां जटिलतां गोपयति, देशस्य निर्माणे अतिशयेन बलं ददाति, स्त्रियाः स्वस्य विषयत्वस्य अवहेलनां च करोति
परन्तु "पीडित"-कथायाः विनिर्माणे लैङ्गिक-इतिहास-कथा क्रमेण पारम्परिक-चीनी-महिलानां जीवन-स्थितीनां सुन्दरीकरणस्य चरमपर्यन्तं गतः, पारम्परिक-चीनी-महिलानां पीडितानां विषये यत्किमपि दृष्टिकोणं क्लिश्-रूपेण परिणमयति १९९२ तमे वर्षे प्रसिद्धेन चीनीयलिङ्ग-इतिहास-विद्वान् शार्लोट्-फुर्थ्-इत्यनेन आयोजिते पारम्परिक-चीनी-महिलानां विषयगततां कथं अवगन्तुं शक्यते इति विषये सम्मेलने फ्रांसीसी-विद्वान्-मैरी ब्रुनेउ इत्यस्याः विचाराः सम्मेलने उपस्थितानां अधिकांश-लैङ्गिक-इतिहास-विद्वांसः स्पष्टतया भिन्नाः आसन् तस्याः मतेन लिङ्गस्य इतिहासः न अधिकारस्य उन्नयनविषये इतिहासः अस्ति, न च केवलं स्त्रियः पीडिताः इति गणनीयाः, अपितु लैङ्गिकसम्बन्धान् आकारयन्ति ये स्थूल-ऐतिहासिकशक्तयः, विशेषतः तादृशशक्तयः पृष्ठतः शक्तिसम्बन्धाः, तेषां समीक्षात्मकरूपेण विश्लेषणं कर्तव्यम् ब्रूनी वर्णक्रमस्य एकस्मात् अन्तः “पीडितानां” कृते अन्यस्मिन् अन्तः स्त्रियाः सरलस्थानांतरणेन सह असहमतः अस्ति, यत् वस्तुतः अद्यापि शक्तिं स्थिरनिर्माणरूपेण व्यवहरति सा मन्यते यत् सत्तासम्बन्धाः गतिशीलप्रक्रिया इव अधिकं भवन्ति, पितृसत्तात्मकता च अन्येषां सर्वेषां शक्तिव्यवस्थानां आधारः अस्ति, प्रारम्भिके आधुनिकयुरोपे वा चीनदेशे वा, विषयगततायाः, जीवितस्य च रणनीत्याः किमपि रूपं न भवतु, अस्य प्रभावात् पलायितुं असम्भवम् force. (marie florine bruneau, “अन्ते शाही चीने तथा प्रारम्भिक आधुनिक यूरोपे विद्वान तथा साहित्यिक महिला,” लेट शाही चीन, खंड 13, नम्बर 1, 1992, पृष्ठ 156-172)। अमेरिकनशैक्षणिकमण्डले प्रतिनिधिविद्वद्भिः आयोजिते सम्मेलने ब्रूनी भागं गृहीतवती इति विचार्य तस्याः आलोचना तीक्ष्णतायाः विना नास्ति
द्वितीयं, लैङ्गिक-इतिहास-कथाः प्रायः आधुनिक-चीन-राज्य-निर्माणं महिला-मुक्ति-विरुद्धं स्थापयन्ति, यस्य मतस्य स्पष्टाः समस्याः अपि सन्ति । यथा प्रसिद्धा अमेरिकनविद्वान् मार्गेरी वुल्फ् इत्यनेन टिप्पणी कृता, यद्यपि आधुनिकचीनदेशे महिलामुक्तिः राष्ट्रनिर्माणं च निकटतया सम्बद्धौ स्तः तथापि द्वयोः विरोधः न भवति इति अनिवार्यम् परिवारसुधारस्य लक्ष्यं परिवारस्य उन्मूलनं न भवति प्रत्युत नूतनप्रकारस्य सामञ्जस्यपूर्णं समानं च पारिवारिकसम्बन्धं स्थापयितुं आशास्ति । एतादृशे सम्बन्धे युवानः स्वसहभागिनं स्वतन्त्राः भवन्ति, तरुणाः वधूः श्वश्रूणा न पीडिताः भवन्ति । विशेषतः न्यू चीनस्य स्थापनायाः अनन्तरं देशः पुरातनस्य अविवेकी पारिवारिकव्यवस्थायाः विरुद्धं युद्धं कुर्वन् अस्ति : नगरेषु देशेन ग्राम्यक्षेत्रेषु महिलानां अधिकारेषु पारिवारिकबन्धुजनानाम् बाधाः भङ्गाः कृताः, देशेन बृहत्-माध्यमेन असमानसामाजिकव्यवस्थाः समाप्ताः स्केल सामाजिक सुधार। अतः "पीडित"-कथायाः आलोचनायाः प्रक्रियायां लैङ्गिक-इतिहास-कथाः आधुनिक-चीन-देशे महिलानां मुक्तिं पूर्णतया व्यक्तिपरक-निर्माणरूपेण मन्यन्ते, यत् न केवलं लैङ्गिक-इतिहास-संशोधनस्य अग्रे विकासं सीमितं करोति, अपितु लैङ्गिक-इतिहासस्य एव प्रतिबिम्बं प्रतिबन्धयति
अधिक यथार्थवादी लैङ्गिक-इतिहास-कथायाः निर्माणार्थं बाई काई इत्यस्य कार्यस्य प्रेरणा अस्ति यत् वयं चीनस्य आधुनिकतां महिलानां अधिकारानां च साक्षात्कारं कतिपयेषु स्थापितेषु विचारेषु अथवा एकआयामी-चिन्तनेषु आधारितं न अवगन्तुं शक्नुमः, परन्तु जटिल-अभ्यासेषु गहनं शोधं कर्तव्यम् पश्चिमः आधुनिककाले टकरावं कृतवान्, संघर्षं कृतवान्, एकीकृतः च अभवत्, अतः आधुनिकचीनदेशे महिलानां अधिकारानां साक्षात्कारे ऐतिहासिकनिरन्तरतायाः परिवर्तनस्य च यथार्थं महत्त्वं अधिकं व्याख्यातम्
अतः लैङ्गिक-इतिहास-संशोधकानां भूमिका न केवलं “प्रतिभागिनः” अपितु “पर्यवेक्षकाः” अपि भवेयुः । "प्रतिभागिनः" इति नाम्ना शोधकर्तारः इतिहासस्य बहुविधार्थान् महिलादृष्ट्या परीक्षितुं शक्नुवन्ति, "पर्यवेक्षकाः" इति नाम्ना शोधकर्तारः "यत् अस्ति तत् युक्तियुक्तम्" इति दुर्बोधं परिहरितुं प्रयतन्ते, ऐतिहासिकसंशोधनस्य प्रतिबिम्बं च सुनिश्चितं कुर्वन्तु एतत् लक्ष्यं प्राप्तुं विशेषतया शोधकर्तृणां फैशन-सैद्धान्तिक-प्रवृत्तीनां अन्ध-अनुसरणं न कृत्वा सत्य-अन्वेषणं प्रति उन्मुखतायाः आवश्यकता वर्तते । वस्तुतः सत्यस्य यथार्थस्य च अनुसरणस्य अभ्यासे एव लैङ्गिक-इतिहासस्य विषये संशोधनं अधिकं गन्तुं शक्नोति ।
अस्य कारणात् प्रोफेसर बाई काई इत्यस्य शास्त्रीयग्रन्थस्य पुनर्मुद्रणस्य लैङ्गिक-इतिहासस्य अद्यतनस्य आरोही-संशोधन-प्रवृत्तेः कृते अपि अधिकं महत्त्वपूर्णं प्रदर्शन-महत्त्वम् अस्ति
झाओ लियुयाङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)