समाचारं

बेङ्गबुनगरस्य एकस्मिन् विद्यालये कन्फ्यूशियसस्य कृते शरदऋतुपूजासमारोहः अभवत्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार २७ सितम्बर् दिनाङ्कस्य प्रातःकाले उत्तमपारम्परिकचीनीसंस्कृतेः प्रचारार्थं, पारम्परिकसंस्कृतेः प्रति छात्राणां प्रेम्णः सम्मानं च प्रेरयितुं बेङ्गबु न्यू सिटी प्रयोगात्मकविद्यालये कन्फ्यूशियसप्रतिमायाः सम्मुखे सहस्राधिकाः छात्राः भव्यपूजासमारोहं कृतवन्तः।

गम्भीरे पवित्रे च वातावरणे आचार्याः छात्राः च पञ्चसु तत्त्वेषु कन्फ्यूशियसस्य समक्षं प्रणामं कुर्वन्ति स्म : एकः प्रणामः सद्भावेन देशस्य सेवां कर्तुं निष्ठया चत्वारि धनुषः तथा शिक्षकाणां कृते पञ्च धनुषः परिवर्त्य पवित्रगुरुणा सह छात्राणां शिक्षुवृत्तिसमारोहं स्वीकुर्वन्तु।

समारोहस्य कालखण्डे अध्यापिका प्रथमश्रेणीवर्गस्य २२ छात्रप्रतिनिधिनां कृते दालचीनीबोधनक्रियाकलापमपि कृतवान्, यत् बालकाः स्वबुद्धिं उद्घाट्य कठिनतया अध्ययनं कुर्वन्तः नूतनयुगे नैतिकाः, आदर्शाः, संस्कृताः च किशोराः भविष्यन्ति इति आशां कुर्वन्।

विद्यालयस्य प्रभारी व्यक्तिस्य गु किङ्ग्युए इत्यस्य मते अस्याः क्रियाकलापस्य माध्यमेन कन्फ्यूशियसवादे शिक्षकाणां सम्मानस्य नैतिकतायाः सम्मानस्य च सांस्कृतिकवातावरणं एकाग्रतया व्याख्यातं, "नैतिकता, पाण्डित्यं, सत्यता, पारलौकिकता च" इति भावनायाः प्रचारः अपि कृतः

दवन न्यूज संवाददाता ली योंग संवाददाता झू सोंग

सम्पादक वांग कुई

प्रतिवेदन/प्रतिक्रिया