समाचारं

शस्त्रनिरीक्षणम्丨ग्रिपेन् युद्धविमानस्य व्यापकं दृष्टिकोणम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रिपेन् युद्धविमानस्य अवलोकनम्
■हाओ ज़ीओ तथा ली लुन
jas-39f ग्रिपेन युद्धविमान। दत्तांशचित्रम्
अतीवकालपूर्वं थाई-वायुसेनायाः शस्त्रक्रयणयोजना अन्तिमरूपेण निर्धारिता, स्वीडिश-साब्-कम्पनीयाः jas-39e/f gripen-युद्धविमानं च विजयी बोलीदाता अभवत्
लघुयुद्धविमानरूपेण १९८८ तमे वर्षे प्रथमप्रोटोटाइपपरीक्षणविमानयानात् आरभ्य ग्रिपेन्-विमानेन ६ उपमाडलाः विकसिताः, अनेकेषु देशेषु निर्यातिताः च । अधुना पूर्वं क्रीतस्य स्थापितस्य च jas-39c/d gripen इत्यस्य आधारेण थाई वायुसेना ग्रिपेन् इत्यस्य नूतनं रूपं चयनं कृतवती अस्ति ।
अतः ग्रिपेन् कीदृशः योद्धा अस्ति ? अन्तर्राष्ट्रीयशस्त्रव्यापारविपण्ये कियत् प्रतिस्पर्धा अस्ति ? भविष्यस्य विकासस्य प्रवृत्तिः का अस्ति ? कृपया व्याख्यां पठन्तु——
स्वीडिशवायुसेनायाः आवश्यकतानुसारं डिजाइनं कृतं लघुयुद्धविमानम्
१९७० तमे वर्षे शीतयुद्धस्य सम्मुखीकरणे अग्रणीः स्वीडेन्-देशस्य वायुक्षेत्रस्य रक्षायाः गुरुदायित्वं स्कन्धे स्थापयितुं नूतनस्य युद्धविमानस्य तत्कालीन आवश्यकता आसीत् तस्मिन् समये स्वीडिश-वायुसेनाद्वारा स्थापिताः साब्-३५ "ड्रैगन"-युद्धविमानाः, साब्-३७ "थण्डर्"-युद्धविमानाः च स्वविरोधिभ्यः पृष्ठतः आसन्, तस्मात् तत्क्षणमेव नूतनानां युद्धविमानानाम् विकासः कार्यसूचौ स्थापितः
यतः साबस्य "समीचीनः समयः, स्थानं, जनाः च" सन्ति, अतः अद्यापि नूतनं युद्धविमानं कम्पनीद्वारा विकसितम् अस्ति यत् विमानस्य बहु-मिशन-क्षमता अस्ति तथा च तस्य विनाशस्य निवारणाय मार्गे उड्डीय अवतरितुं शक्नोति विमानस्थानकस्य धावनमार्गः ।
वस्तुनिष्ठरूपेण एतत् युद्धविमानं लघुयुद्धविमानं यत् पूर्णतया स्वीडिशवायुसेनायाः आवश्यकतानुसारं परिकल्पितम् अस्ति ।
यतो हि स्वीडेन्-देशः शीतयुद्धस्य सम्मुखीकरणस्य अग्रभागे स्थितः अस्ति, तस्य समीपे बहवः नाटो-सहयोगिनः सन्ति, अतः अस्य योद्धायाः परिधिः अतिदूरस्य आवश्यकता नास्ति इति डिजाइनरः मन्यते तस्मिन् समये एरो-इञ्जिन-प्रौद्योगिक्याः प्रगतेः कारणात् द्वि-इञ्जिन-युद्धविमानानाम् स्पष्टलाभाः न अभवन्, अतः साब्-संस्थायाः अन्ततः एकइञ्जिन-युद्धविमानस्य रूपेण युद्धविमानस्य डिजाइनं कर्तुं निर्णयः अभवत् धनस्य रक्षणाय, सामूहिक-उत्पादनस्य सुविधायै च अयं योद्धा लघु-विन्यासं स्वीकुर्वति ।
पश्चात् अस्य युद्धविमानस्य नाम jas-39 "griffin" इति अभवत् ।
१९८८ तमे वर्षे ग्रिपेन् इत्यस्य प्रथमः आदर्शः प्रथमवारं उड्डयनं कृतवान् । अग्रिमेषु पञ्चषु ​​वर्षेषु ग्रिपेन्-वाहनं आद्यरूपदुर्घटनानि अन्यदुर्घटनानि च अभवन्, "सुधार-परीक्षण-सुधारस्य" चक्रे च आसीत् । १९९३ तमे वर्षे एव प्रथमं सामूहिकरूपेण निर्मितं ग्रिपेन्-विमानं प्रथमं विमानं कृतवान्, १९९६ तमे वर्षे स्वीडिश-वायुसेनायाः सह आधिकारिकतया सेवायां प्रवेशं प्राप्तवान् । तेषु jas-39a "griffin" इति एकपीठप्रकारः, jas-39b "griffin" इति द्विपीठप्रकारः च ।
यद्यपि अस्मिन् समये शीतयुद्धस्य समाप्तिः अभवत् तथापि अयं "विलम्बेन आगतः" योद्धा अद्यापि डिजाइनरस्य मूल अभिप्रायं सम्यक् प्राप्तवान् ।
प्रथमपीढीयाः ग्रिपेन् इत्यस्य अधिकतमं उड्डयनभारं १४ टन आसीत्, तस्य रिक्तभारं च ६.५ टन आसीत् । हल्केन डिजाइनेन उत्तमं चपलतां लघुतरं रडारप्रतिबिम्बं क्रॉस्-सेक्शनं च आनयति । "लघु"-विशेषतायाः कारणात् भूमिगत-बङ्कर्-मध्ये अपि तुल्यकालिकरूपेण सुलभतया निगूढं भवितुम् अर्हति, अल्पदूरे च सहजतया उड्डीय अवतरितुं च शक्नोति ।
सामूहिकनिर्माणानन्तरं ग्रिपेन् स्वस्य बहु-मिशन-क्षमताम् अधिकं प्रकाशयति फली कृत्वा टोहीविमानरूपेण परिणमति।
सेवाप्रदर्शनस्य दृष्ट्या साब् इत्यनेन विमानाय उत्तमं मिशनपुनर्प्रतिसादक्षमता दत्ता, येन वायुयुद्धस्य भूमौ आक्रमणमिशनस्य च पुनः परिनियोजनसमयः महत्त्वपूर्णतया लघुः भवति
शरीरस्य संरचनायाः दृष्ट्या ग्रिपेन् साब-३७ थण्डर्-युद्धविमानस्य वायुगतिकी-आकारं उत्तराधिकारं प्राप्नोति, विकासं च करोति, शरीरे बहुधा समष्टि-सामग्रीणां उपयोगः भवति, येन न केवलं उड्डयन-प्रदर्शने निरन्तरं सुधारः भवति, अपितु प्रभावीरूपेण युद्धविमानस्य व्ययः अपि न्यूनीकरोति .
प्रथमपीढीयाः "ग्रिपेन्" इत्यस्य युद्धत्रिज्या ८०० किलोमीटर् अस्ति, यत् एकस्मिन् एव काले "राफेल्", "टाइफून", सु-२७ च युद्धविमानानाम् अपेक्षया न्यूना अस्ति अन्येषु बह्वीषु सूचकेषु ग्रिपेन्-इत्यस्य तस्यैव कालस्य नूतनानां यूरोपीय-योद्धानां च मध्ये अपि महत् अन्तरं वर्तते ।
तदनन्तरं उन्नयनद्वारा प्रासंगिकदोषाणां पूर्तिं कुर्वन्तु
यदा jas-39 "griffin" इति विमानं स्वीडिशवायुसेनायाः सेवायां प्रविष्टम् तदा विमानविकासपरियोजनायाः स्थापनायाः १६ वर्षाणि व्यतीतानि आसन् । यूरोपदेशस्य भूराजनीतिकपरिदृश्यं बहु परिवर्तितम्, भयंकरः युद्धविमानसङ्घर्षः च अधुना आसन्नः नास्ति । लाभं प्राप्तुं साब् इत्यनेन "ग्रिफिन्" इत्यस्य प्रचारः अन्तर्राष्ट्रीयसैन्यव्यापारविपण्ये कर्तुं निर्णयः कृतः ।
तथापि "ग्रिफिन्" इति, सर्वथा, स्वीडिश-वायुसेनायाः आवश्यकतानां पूर्तये विनिर्मितं लघु-युद्धविमानम् अस्ति यद्यपि "लघु-गैरस्य सर्वाणि आन्तरिक-अङ्गाः सन्ति" इति लक्षणं बहु-मिशन-क्षमतां प्राप्तुं शक्नोति, तथापि तस्य इत्यादयः कारकाः लघु आकारः अपि तस्य आन्तरिकस्थानं सीमितं करोति ।
ग्राहकानाम् आकर्षणार्थं साबः लक्षितरूपेण एतान् दोषान् पूरयितुं आरब्धवान् । २० शताब्द्याः अन्ते साब् इत्यनेन प्रथमपीढीयाः "ग्रिफिन्" इत्यस्य आधारेण उन्नतं मॉडलं jas-39c/d "griffin" इति प्रक्षेपणं कृतम् । उन्नत ग्रिपेन् अधिकप्रकारस्य गोलाबारूदस्य प्रक्षेपणेन सह सङ्गतम् अस्ति, यथा अमेरिकानिर्मितानि एआइएम-१२०, एआइएम-९एल तथा च फ्रांसदेशे निर्मिताः एमआईसीए वायु-वायु-क्षेपणास्त्राः, येन तस्य युद्धक्षमतायां अधिकं सुधारः भवति प्रथमपीढीयाः "ग्रिफिन्" इत्यस्य प्रदर्शनसमूहस्य आधारेण jas-39c/d "ग्रिफिन्" इत्यस्य स्थाने वर्णकाकपिट् प्रदर्शनं स्थापितं, येन विमानचालकानाम् युद्धविमानस्य नियन्त्रणं सुलभं भवति न केवलं, उन्नतेन "ग्रिपेन्" इत्यनेन विमानस्य वायुयानसमयस्य विस्तारार्थं विमानस्य इन्धनपूरणयन्त्रमपि योजितम् ।
एतैः उपायैः आनिताः उन्नताः क्षमताः, तथैव ग्रिपेन् इत्यस्य एव लाभाः, यथा तस्य न्यूनमूल्यं, उत्तमं समग्रं प्रदर्शनं च, ग्राहकानाम् आकर्षणं शीघ्रमेव आकर्षयति स्म १९९९ तमे वर्षे दक्षिण आफ्रिकादेशेन २२ jas-39c/d gripens क्रीताः । २००७ तमे वर्षे थाई-वायुसेना jas-39c/d "griffin" इति विमानं अपि स्थापितवती ।
तस्मिन् समये एफ-१६, मिग्-२९, सु-२७/३० युद्धविमानाः अन्तर्राष्ट्रीयशस्त्रव्यापारविपण्ये वर्चस्वं धारयन्ति स्म भवतः सामर्थ्यम्। २००८ तमे वर्षे साब्-संस्थायाः ग्रिपेन् एनजी-इत्येतत् प्रक्षेपणं कृतम्, यत् पश्चात् जेएएस-३९ई/एफ ग्रिपेन् इति रूपेण विकसितम् । परिवर्तनस्य उन्नयनस्य च माध्यमेन jas-39e/f "griffin" इत्यनेन अमेरिकानिर्मितस्य f414 इञ्जिनस्य स्थाने अधिकाधिकं जोरः स्थापितः, नूतनं इन्फ्रारेड् ट्रैकिंग सेंसर तथा वायुवाहितं सक्रियचरणीयं सरणी रडारं स्थापितं, तथा च measures such इत्यस्मात् मुख्यं लैण्डिंग् गियरं अपि परिवर्तितम् यथा धडस्य पक्षेषु स्थानान्तरणं कृत्वा धडस्य वहितुं शक्नुवन्तः इन्धनस्य परिमाणं विस्तारितम् अस्ति ।
धडस्य लम्बतायां वृद्ध्या पक्षादिघटकानाम् आकारे परिवर्तनेन च jas-39e/f "griffin" इत्यस्य अधिकतमं उड्डयनभारं १६.५ टनपर्यन्तं वर्धितम्, अधिकतमं उड्डयनवेगः mach 2 यावत् वर्धितः, संख्या च of hardpoints इति १० यावत् वर्धितः अस्ति । मॉड्यूलर-टोही-फली-सहितं अधिकप्रकारस्य उन्नत-वायु-वायु-क्षेपणास्त्रैः सह संगतत्वेन च jas-39e/f gripen-इत्यस्य बहु-मिशन-क्षमता अधिकं वर्धिता भवति तदनन्तरं हङ्गरी-देशात् अन्येभ्यः देशेभ्यः एतादृशविमानानाम् आदेशः प्राप्तः ।
२०१४ तमे वर्षे jas-39e/f gripen इति विमानं ब्राजीलदेशं प्रति निर्यातितम्, ब्राजील्देशे प्रथमा gripen युद्धविमानस्य उत्पादनपङ्क्तिः कार्यान्विता भविष्यति; "ग्राइपेन्" इत्यस्य निर्यातविक्रयस्य स्थितिः निरन्तरं सुधरति ।
निर्यातविक्रयः बहुविधपीढीनां मॉडल्-प्रभावस्य सामनां करोति
"ग्राइपेन्" इत्यस्य निर्यातविक्रये निरन्तरं सुधारस्य पृष्ठतः गुप्तचिन्ता अपि सन्ति ।
एकतः एषा गुप्तचिन्ता एफ-१६, "राफेल्", "टाइफून" इत्यादीनां योद्धानां प्रतिस्पर्धात्मकदबावात् आगच्छति ।
भवेत् तत् jas-39c/d अथवा jas-39e/f, ग्रिपेन् शरीरस्य लम्बता, पक्षविस्तारः, अधिकतमपरिधिः, कठिनबिन्दुसङ्ख्या च इति दृष्ट्या राफेल्, टाइफून, f-16 इत्यादीनां युद्धविमानानाम् अपेक्षया न्यूनः अस्ति सीमितं अधिकतमं उड्डयनभारं अधिक उन्नतविद्युत्साधनस्थापनं न करोति, येन तस्य दृश्यपरिधितः परं वायुयुद्धक्षमता दीर्घदूरपरिधिपरिचयक्षमता च प्रभाविता भवति अपर्याप्त उन्नयनक्षमता इत्यादयः लघुयुद्धविमानानाम् निहिताः दोषाः अपि स्पर्धायां प्रकाशिताः सन्ति ।
ज्ञातव्यं यत् विभिन्नदेशेभ्यः युद्धविमानक्रयणस्य बोलीप्रक्रियायां साबस्य ग्रिपेन् इत्यस्य मूल्यं न्यूनं नासीत् । उच्चतरं उद्धरणं मुख्यतया उन्नयनकाले व्ययस्य वृद्ध्या आगच्छति, यत् वस्तुनिष्ठरूपेण अन्तर्राष्ट्रीयसैन्यव्यापारविपण्ये ग्रिपेन् इत्यस्य प्रतिस्पर्धात्मकं लाभं दुर्बलं करोति
शीतयुद्धस्य अनन्तरं "एकः महाशक्तिः, अनेकाः शक्तिः" इति भूराजनीतिकप्रतिमानेन प्रभाविताः स्लोवाकिया, आस्ट्रिया इत्यादयः सम्भाव्यग्रिपेन् उपयोक्तारः एफ-१६, "टाइफून" इत्यादीनां योद्धानां कृते गतवन्तः
अपरं तु पञ्चम-षष्ठ-पीढीयाः योद्धानां वास्तविक-संभाव्य-दबावात् गुप्तचिन्ताः आगच्छन्ति ।
प्रथमपञ्चमपीढीयाः युद्धविमानत्वेन बृहत्मात्रायां निर्यातितं एफ-३५ युद्धविमानं स्वस्य पार-पीढी-लाभैः सह पर्याप्तं विपण्यभागं धारयति डेन्मार्क, बेल्जियम, नॉर्वे इत्यादिभिः देशैः एफ-३५ युद्धविमानं क्रीतवान् "ग्रिफिन्" इत्यनेन निर्यातस्य सम्भावनायाः उपरि छाया कृता अस्ति । यथा यथा एफ-३५ युद्धविमानानाम् उत्पादनस्य परिमाणं वर्धते तथा तथा तस्य एककमूल्यं अधिकं न्यूनीकर्तुं शक्यते ।
यूरोपे विकसितस्य षष्ठपीढीयाः युद्धविमानस्य ग्रिपेन्-विमानस्य भविष्यस्य निर्यातस्य सम्भाव्यः प्रभावः अस्ति । सम्प्रति यूरोपस्य षष्ठपीढीयाः युद्धविमानसंशोधनविकासपरियोजनाः मुख्यतया यूनाइटेड् किङ्ग्डम् इत्यस्य नेतृत्वे "स्टॉर्म" इति तथा च यूरोपीयदेशैः संयुक्तरूपेण विकसितौ एफसीएएस द्वौ मॉडलौ स्तः स्वीडेन्देशस्य स्वस्य षष्ठपीढीयाः युद्धविमानस्य विकासस्य परियोजना स्थगिता अस्ति। अनुमानं कर्तुं शक्यते यत् यदि एतयोः षष्ठपीढीयाः योद्धानां सफलतया विकासः भवति तर्हि ग्रिपेन् इत्यस्य निर्यातविक्रये पञ्चमपीढीयाः योद्धानां षष्ठपीढीयाः च योद्धानां द्विगुणप्रहारः अनिवार्यतया भविष्यति
ग्रिपेन् इत्यस्य कृते एकदा एतत् प्रतिरूपं निर्मितं जातं चेत् तस्य महत्त्वपूर्णतया उन्नताः आदर्शाः अपि अग्रिमपीढीयाः लाभेन आनितं विशालं दबावं सहितुं कष्टं अनुभविष्यन्ति
भविष्यस्य विकासस्य मार्गः ततोऽपि उबडखाबडः भवेत्
अनेकाः वास्तविकाः अथवा सम्भाव्यचुनौत्यः सम्मुखीकृत्य अपि वर्तमानकाले परिवर्तितः उन्नतः च ग्रिपेन् अद्यापि उत्तमप्रदर्शनयुक्तः, सशक्तः समग्रयुद्धक्षमता, उच्चलाभप्रदर्शनयुक्तः च लघुयुद्धविमानः अस्ति
केचन देशाः ये स्वस्य वायुक्षेत्रस्य रक्षाक्षमतां सुदृढां कर्तुं केन्द्रीभवन्ति ते अद्यापि स्वस्य वास्तविक आवश्यकतायाः आधारेण ग्रिपेन् इत्यादीनां बहुकार्यात्मकानां युद्धविमानानाम् चयनं करिष्यन्ति। विशेषतः वर्तमानकाले विश्व-अर्थव्यवस्थायाः सामान्य-मन्दी-आदिभिः कारकैः प्रभाविताः केचन देशाः सन्तुलित-समग्र-प्रदर्शन-, तुल्यकालिक-उचित-मूल्यानां च एतादृशानां लघु-योद्धानां समीपं गन्तुं शक्नुवन्ति
अस्य आधारेण साब-संस्थायाः स्वीडिश-वायुसेनायाः च अधिकाः विचाराः स्पष्टतया सन्ति । यथा, ग्रिपेन्-युद्धविमानस्य उपयोगः स्वनिर्मितपूर्व-चेतावनी-विमानैः, वायुवाहित-शस्त्रैः उपकरणैः च, भू-समर्थन-उपकरणैः इत्यादिभिः सह भवति यत् लघु-मध्यम-आकारस्य देशेभ्यः ग्रिपेन्-युद्धविमानं केन्द्रीकृत्य "संयोजन-पैकेज्" सैन्य-क्रयण-योजनां प्रदातुं शक्यते अन्यस्य उदाहरणस्य कृते, युद्धकाले विद्यमानस्य उपग्रहप्रणाल्याः नष्टस्य अथवा बाधायाः अनन्तरं बैकअप-संवेदनक्षमतां प्राप्तुं आपत्कालीन-प्रतिक्रियागुणयुक्तानां लघु-सूक्ष्म-उपग्रहाणां प्रक्षेपणार्थं ग्रिपेन्-इत्यस्य उपयोगं विचारयन्तु
किञ्चित्पर्यन्तं एते प्रयासाः नवीनता अपि च असहायता च । एतत् एकस्मिन् अपरिहार्यतथ्ये आधारितम् अस्ति - यदा स्वीडेन्देशस्य घरेलुषष्ठपीढीयाः विमानपरियोजना स्थगिता अस्ति तथा च यूरोपीयषष्ठपीढीयाः विमानस्य विकासः सुचारुतया न प्रगच्छति तदा "ग्रिपेन्" इत्यस्य उपयोगः केषाञ्चन देशानाम् वायुयुद्धशस्त्ररूपेण अपि भविष्यति दीर्घकालं यावत् नोडः विद्यते।
इयं वास्तविकता न्यूनाधिकं ग्रिपेन् इत्यस्य भविष्यस्य विकासमार्गं निर्धारयति - लघुयुद्धविमानस्य रूपेण तस्य स्थितिस्य आधारेण, एतत् स्वस्य क्षमतायाः उपयोगं निरन्तरं करिष्यति तथा च स्वस्य युद्धप्रदर्शने सुधारं कर्तुं नूतनानां प्रौद्योगिकीनां निरन्तरं एकीकरणं करिष्यति।
एकतः विद्यमानस्य jas-39e/f "griffin" इत्यस्य आधारेण साबः वायुवाहितविद्युत्साधनानाम् अद्यतनीकरणेन, दीर्घतरपरिचयपरिधियुक्तेन उत्तमप्रदर्शनेन च रडारस्थापनेन, सूचनासुधारं च कृत्वा विद्यमानस्य jas-39e/f "griffin" इत्यस्य सुधारं कर्तुं शक्नोति exchange capabilities."grippen" इत्यस्य उन्नयनं भविष्यति यत् पञ्चम-पीढीयाः योद्धानां केचन लक्षणानि सन्ति, तथा च पञ्चम-पीढीयाः योद्धाभिः सह उच्च-नीच-मेलनं निर्मातुं प्रयतन्ते, भविष्यस्य षष्ठ-पीढीयाः योद्धाभिः च सह।
अपरपक्षे स्वीडिशवायुसेनायाः स्वकीयः "ग्रिपेन्" नाटो-वायुयुद्धप्रणालीभिः सह निर्विघ्नसमायोजनस्य दिशि विकसितुं शक्नोति तथा च दीर्घदूरस्थलक्ष्यस्य धारणाम् आक्रमणं च साकारयितुं यूरोपीयदेशैः संयुक्तरूपेण विकसितस्य "युद्धमेघस्य" एकीकरणं कर्तुं शक्नोति .
एतादृशं सम्भाव्यं टैपिंग् इत्यस्य साक्षात्कारः सुलभः नास्ति, यतः ग्रिपेन् इत्यस्य लघुयुद्धविमानत्वेन "निहिताः न्यूनताः" सन्ति - विमानशरीरं यत् उपकरणं वहितुं शक्नोति तस्य भारः सीमितः अस्ति
अपि च, साब् तुल्यकालिकरूपेण लघुः अस्ति, ग्रिपेन् इत्यस्य बहवः मूलसाधनाः अन्येषु देशेषु निर्माणस्य उपरि अवलम्बन्ते । नाटो-वायुयुद्धव्यवस्थायां एकीकरणेन "ग्रिफिन्" इत्यस्य मूल-उपकरणानाम् स्रोतः विस्तृतः भविष्यति यद्यपि तस्य विकल्पाः बृहत्तराः भविष्यन्ति तथापि "ग्रिफिन्" इत्यस्य अनुसन्धान-विकासयोः स्वातन्त्र्यस्य प्रमाणं अनिवार्यतया अधिकं प्रभावितं करिष्यति । .
अस्मात् पूर्वानुमानं कर्तुं शक्यते यत् "ग्रिपेन्" इत्यस्य स्थितिनिर्धारणं उपयोगः च दीर्घकालं यावत् अद्यापि वायुक्षेत्ररक्षायां केन्द्रितं बहुकार्यात्मकं युद्धविमानं भविष्यति यदि दीर्घदूरपर्यन्तं प्रहारः, निवारणम् इत्यादीनि कार्याणि कुशलतया कर्तुम् इच्छति तर्हि तस्य उन्नयनं निरन्तरं करणीयम् ।
फोटो सौजन्येन : याङ्ग मिंग
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया