आधिकारिकम् अस्ति ! अजरबैजानदेशः "fierce dragon" इति युद्धविमानं प्राप्तवान्, तस्य अनुभवाय राष्ट्रपतिः तत्क्षणमेव काकपिट्-मध्ये आरुह्य
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अजरबैजानदेशस्य रक्षामन्त्रालयस्य आधिकारिकजालस्थलेन २५ सितम्बर् दिनाङ्के स्थानीयसमये घोषितं यत् अजरबैजानदेशस्य राष्ट्रपतिः इल्हम अलीयेवः तस्मिन् दिने राजधानी बाकुनगरस्य हेदार अलीयेव अन्तर्राष्ट्रीयविमानस्थानकं गत्वा आधुनिकं हल्कं सर्वमौसमस्य बहुउद्देश्यविमानं प्राप्तवान् -17c (अर्थात् "fierce dragon" block iii) इति स्थले प्रदर्शितम् आसीत् ।
अजरबैजानस्य रक्षामन्त्रालयेन उक्तं यत् एतानि विमानानि "अजरबैजानस्य वायुसेनायाः शस्त्रागारे समाविष्टानि सन्ति तथा जेएफ-१७सी युद्धविमानस्य अन्ये प्रासंगिकसूचकाः ।
अजरबैजानदेशस्य रक्षामन्त्रालयस्य एषा वार्ता स्थले एव छायाचित्रस्य, भिडियानां च समुच्चयेन सह अपि आगच्छति। भूमौ jf-17 इति विमानं स्थिरप्रदर्शने आसीत् वायुतले । एप्रोन् इत्यत्र jf-17c माउण्ट् sd-10a तथा pl-10e इत्यनेन निर्मितं वायुविरोधी विन्यासं दर्शयति, तथा च भूमौ c802ak (प्रशिक्षणबम्बः), लेजर-निर्देशितबम्बः, ग्लाइड् बम्बः अन्ये च विमानविरोधी शस्त्राणि प्रदर्शयन्ति
प्रदर्शितं जेएफ-१७सी युद्धविमानं मानकविमानविरोधीमाउण्ट्-समूहं प्रदर्शितवान् अजरबैजान-देशस्य रक्षामन्त्रालयः
पाकिस्तानस्य वायुसेनायाः जेएफ-१७ ब्लॉक् ii इत्यनेन अपि घटनास्थले उड्डयनप्रदर्शनं कृतम्
निरीक्षणकाले अलीयेवः भूमौ प्रदर्शितं जेएफ-१७सी-विमानं आरुह्य काकपिट्-अनुभवाय उड्डयन-हेल्मेट्-परिधानं कृतवान् । छायाचित्रेषु दृश्यते यत् यद्यपि युद्धविमानं अद्यापि पाकिस्तानवायुसेनायाः मानकरङ्गेन चित्रितम् अस्ति तथापि तस्य लम्बपुच्छे पाकिस्तानस्य ध्वजः मेटितः इति ज्ञातव्यम्
अजरबैजानदेशस्य राष्ट्रपतिः अलीयेवः अजरबैजानदेशस्य रक्षामन्त्रालयस्य अनुभवाय जेएफ-१७सी-काकपिट्-मध्ये प्रवेशं कृतवान्
अस्मिन् वर्षे फेब्रुवरीमासे एव अजरबैजान-देशस्य मीडिया-माध्यमेन एषा वार्ता प्रकटिता । २३ फरवरी दिनाङ्के अजरबैजानदेशस्य आङ्ग्लभाषायाः मीडिया एजरन्यूज इत्यनेन ज्ञापितं यत् अजरबैजान-पाकिस्तान-देशयोः जेएफ-१७ खण्ड-तृतीय-युद्धविमानानाम्, तत्सम्बद्धानां गोलाबारूदानां, स्पेयर-पार्ट्स्, पायलट्-प्रशिक्षणसेवानां च क्रयणार्थं १.६ अर्ब-अमेरिकीय-डॉलर्-मूल्यानां अनुबन्धः कृतः पाकिस्तानस्य रक्षापत्रिकायाः भूराजनीतिक-आर्थिकविभागस्य प्रमुखस्य डॉ. महमूद उल् हसनखानस्य उद्धृत्य प्रतिवेदने उक्तं यत् म्यान्मार-नाइजीरिया-देशयोः पश्चात् जेएफ-१७ युद्धविमानं क्रीतवान् अजरबैजानदेशः तृतीयः देशः अभवत्
स्रोतः पर्यवेक्षकजालम्