समाचारं

"पैडिंग्टन ४" मार्गे एव अस्ति! टीवी-माला अपि सज्जता अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९०५ चलचित्रसमाचारः विदेशीयमाध्यमानां समाचारानुसारम् अस्मिन् सप्ताहे आयोजिते यूरोपीयब्राण्ड्-अनुज्ञापत्रसम्मेलने "पैडिंग्टन-भालू"-श्रृङ्खलायाः निर्माता स्टूडियोकैनाल्-इत्यनेन उक्तं यत् "पैडिङ्गटन-भालू-४"-इत्यस्य चलच्चित्रीकरणं आरब्धम् अस्ति! स्टूडियोकैनाल् चिल्ड्रन एण्ड फैमिली डिविजनस्य सीईओ फ्रांसोइस् गेन् इत्यनेन उक्तं यत्, "वयं नूतनं टीवी-श्रृङ्खलां, पैडिंग्टन-भालू-इत्यस्य नूतनं चलच्चित्रं च कार्यं कुर्मः, यत् २०२७ वा २०२८ वा वर्षे प्रदर्शितं भविष्यति... अवश्यं वर्तमानस्य सर्वोच्चप्राथमिकता is " paddington 3: a peruvian adventure."
दिग्गजविज्ञापननिर्देशकेन डग् विल्सन इत्यनेन निर्देशितस्य अस्य उत्तरकथायां पैडिंग्टन बियरस्य पेरुदेशं गत्वा स्वस्य चाची लुसी इत्यस्य दर्शनार्थं गमनस्य कथा अस्ति, या नर्सिंगहोमे निवसति ऋक्षः ब्राउनपरिवारश्च साहसिककार्यं प्रारभते परन्तु लुसी चाची अप्रत्याशितरूपेण अन्तर्धानं जातम्, रहस्यस्य समाधानार्थं तेषां अन्वेषणार्थं अमेजन-वर्षावने, पेरु-पर्वतेषु च प्रवेशः करणीयः आसीत् । बेन् व्हिशौ तथा मूलकास्टस्य बहवः पुनः आगमिष्यन्ति, तथैव ओलिविया कोल्मैन्, एण्टोनियो बाण्डेरास्, एमिली मोर्टिमर, "स्नो व्हाइट्" राचेल् ज़ीग्लर इत्यादयः .
काल्पनिकसाहसिकहास्यं "पेडिङ्गटन इन पेरु" इति चलच्चित्रं यूके-देशे नवम्बर्-मासस्य ८ दिनाङ्के उत्तर-अमेरिका-देशे च जनवरी-मासस्य १७ दिनाङ्के २०२५ तमे वर्षे प्रदर्शितं भविष्यति ।मुख्यभूमि-चीन-देशेन तस्य परिचयस्य पुष्टिः कृता, तस्य समयसूची च निर्धारिता भविष्यति!
(स्रोतः : १९०५ चलचित्रजालम्)
प्रतिवेदन/प्रतिक्रिया