समाचारं

विधिराज्यं दैनिकम् : नूतनानां ऊर्जावाहनानां गराजप्रवेशं प्रतिबन्धयितुं कानूनी आधारः भवितुमर्हति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन नेटिजनाः ज्ञापयन्ति यत् झेजियांग-प्रान्तस्य हाङ्गझौ-नगरस्य क्षियाओशान्-मण्डले रेडिसन-प्लाजा-होटेल्-इत्यत्र नूतन-ऊर्जा-वाहनानां भूमिगत-गैरेज-मध्ये प्रवेशं निषिद्धं भवति, तस्य स्थाने स्थले निर्दिष्ट-विस्तृत-शरीर-पार्किङ्ग-स्थानेषु वाहनानां मार्गदर्शनं भवति " भूमिगतगराजस्य प्रवेशद्वारस्य पार्श्वे अपि स्थापितः आसीत् । "ऊर्जावाहनस्य अग्निसंकटाः" इति सूचनाफलकं, यत्र नूतनानां ऊर्जायानानां स्वतःस्फूर्तदहनस्य प्रकरणाः दृश्यन्ते भूमिगतगराजस्य कठिनस्थानस्य कारणेन अग्निसुरक्षा सुनिश्चित्य एषः उपायः कृतः इति होटेलेन व्याख्यातं।

एषा वार्ता शीघ्रमेव नेटिजनानाम् मध्ये उष्णचर्चाम् उत्पन्नवती । केचन नेटिजनाः प्रशंसन्ति यत् एकदा गराजमध्ये अग्निः प्रज्वलितः चेत् उद्धारस्य असुविधायाः परिणामाः समुदायस्य अन्येषां च ईंधनवाहनानां कृते अतीव गम्भीराः भविष्यन्ति, अतः भूमौ पार्कं कर्तुं नूतनानां ऊर्जायानानां व्यवस्थापनं उचितं निवारकपरिहारः अस्ति नवीन ऊर्जावाहनानां पार्किङ्गं निषिद्धम् अस्ति यतः नूतनानां ऊर्जायानानां राष्ट्रियसुरक्षानिरीक्षणं उत्तीर्णं भवति, तेषां कृते अन्यवाहनानां समानं व्यवहारः भवितुमर्हति।

लोकसुरक्षामन्त्रालयस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण मोटरवाहनानां संख्या ४४ कोटिः अभवत्, यत्र ३४५ मिलियनकाराः, २४.७२ मिलियनं नवीन ऊर्जावाहनानि च सन्ति, येन कुलकारसङ्ख्यायाः ७.१८% भागः अस्ति वर्षस्य प्रथमार्धे ४३.९७ मिलियनं नवीन ऊर्जावाहनानि नवीनतया पञ्जीकृतानि, वर्षे वर्षे ३९.४१% वृद्धिः, अभिलेखात्मकः उच्चतमः ।

एकतः नूतनानां ऊर्जायानानां संख्यायां महती वृद्धिः अभवत्, अपरतः नूतनानां ऊर्जावाहनानां पार्किङ्गसुरक्षाविषये विवादः अस्ति नूतन ऊर्जावाहनानां तहखानेषु पार्किङ्गं कर्तुं प्रतिबन्धः वैधानिकः अस्ति वा? किं ईंधनवाहनानां नूतन ऊर्जावाहनानां च वर्गीकृतप्रबन्धनं समाधानम् अस्ति? अस्मिन् विषये "रूल आफ् लॉ डेली" इत्यस्य संवाददातारः अद्यैव कतिपयानां कानूनीविशेषज्ञानाम् साक्षात्कारं कृतवन्तः ।

प्रबन्धनस्य सुरक्षायाश्च कारणात्

तहखाने नूतनानां ऊर्जायानानां प्रवेशं निवारयन्तु

भूमिगतपार्किङ्गस्थानेषु नूतनानां ऊर्जायानानां पार्किङ्गं प्रतिबन्धयितुं घटना एकान्तप्रकरणं नास्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्के निङ्गबो हुइगाङ्ग-भवनेन नूतनानां ऊर्जायानानां भूमौ निरुद्धं करणीयम्, भूमिगत-गराज-मध्ये प्रवेशः न करणीयः इति सूचना जारीकृता भवनस्य स्वामिना मतं यत् सुरक्षाविचारस्य कारणेन पार्किङ्गसंतृप्तेः कारणात् नूतनानां ऊर्जावाहनानां भूमिगतस्थाने प्रवेशं निषिद्धं करणं युक्तियुक्तः प्रबन्धनपरिपाटः अस्ति

अस्मिन् वर्षे शान्क्सी-प्रान्ते ताइयुआन्-नगरे वायडक्ट्-अन्तर्गतं केचन पार्किङ्ग-स्थानानि घोषितवन्तः यत् नूतनानां ऊर्जा-वाहनानां, ईंधन-वाहनानां च पृथक् पृथक् प्रबन्धनं भविष्यति, विशेषं नूतनं ऊर्जा-क्षेत्रं च स्थापितं भविष्यति केचन नागरिकाः आक्रोशितवन्तः यत् स्वसमुदायस्य समीपे सार्वजनिकपार्किङ्गस्थानेषु अस्मिन् वर्षे एप्रिलमासात् आरभ्य ईंधनवाहनानां नूतनानां ऊर्जावाहनानां च क्षेत्रीकृतपार्किङ्गप्रबन्धनं कार्यान्वितम् अस्ति तथापि नूतनानां ऊर्जावाहनानां कृते पार्किङ्गक्षेत्राणां गम्भीराभावात् प्रायः एतत् भवति यत् स्थानानि सन्ति वाहनानां कृते पार्किङ्गस्थाने पार्किङ्गं कर्तुं न शक्नुवन्त्याः लज्जाजनकः स्थितिः।

गुआङ्गडोङ्ग-प्रान्तीय-सङ्ग्रहालयेन एकां घोषणां जारीकृतं यत् २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्कात् आरभ्य संग्रहालये पार्किङ्ग-स्थानम् अञ्चल-पार्किङ्ग-रणनीतिं कार्यान्वितं करिष्यति इति भूमिगतपार्किङ्गस्थाने पार्किङ्गं कर्तुं।

केषुचित् स्थानेषु मुख्यतया प्रबन्धनस्य आवश्यकतानां सुरक्षाविचारानाञ्च कारणेन नूतनानां ऊर्जावाहनानां तहखानेषु प्रवेशं निषिद्धं भवति इति अवगम्यते ।

अन्तिमेषु वर्षेषु नूतनानां ऊर्जायानानां स्वतःस्फूर्तदहनस्य सूचनाः सामान्याः अभवन् । सार्वजनिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं अस्माकं देशे १६३० तः अधिकाः नूतनाः ऊर्जावाहनानां अग्निदुर्घटनानि ज्ञातानि सन्ति । अगस्तमासे गुआङ्गडोङ्ग-प्रान्तस्य हुइझोउ-नगरे एकस्य समुदायस्य भूमिगत-पार्किङ्ग-स्थाने अग्निः प्रज्वलितः, अन्वेषणेन ज्ञातं यत् अग्नि-कारणं तहखाने निरुद्धस्य नूतन-ऊर्जा-वाहनस्य ताप-पलायित-बैटरी आसीत्

तदतिरिक्तं आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं मम देशे विद्युत्बैटरीषु सम्भाव्यं अग्निजोखिमस्य कारणेन कुलम् ४४०,००० नूतनानि ऊर्जावाहनानि पुनः आहूतानि सन्ति उद्योगविशेषज्ञाः दर्शितवन्तः यत् नूतनशक्तिवाहनेषु अग्निप्रकोपस्य सामान्यकारणं बैटरीतापपलायनम् अस्ति, यत्र बैटरीमध्ये आन्तरिकशॉर्टसर्किट्, अतिचार्जिंग् इत्यादयः विषयाः सन्ति यद्यपि नूतन ऊर्जावाहनप्रौद्योगिकी अधिकाधिकं परिपक्वा भवति तथापि चार्जिंगसुविधानां सुरक्षां अद्यापि सुदृढां कर्तुं आवश्यकम् अस्ति।

नूतनानां ऊर्जायानानां भूमिगतगराज-गृहेषु प्रवेशः करणीयः वा इति विषये जनानां भिन्नाः मताः सन्ति ।

हाङ्गझौ-नगरस्य एकस्य समुदायस्य स्वामी बाई-महोदयः पत्रकारैः सह अवदत् यत् तस्य समुदायस्य केचन स्वामिनः अद्यैव संयुक्तरूपेण आवेदनम् आरब्धवन्तः, सम्पत्ति-प्रबन्धन-कम्पनी नूतनानां ऊर्जा-वाहनानां भूमिगत-गैरेज-प्रवेशं प्रतिबन्धयिष्यति इति आशां कुर्वन्। सः मन्यते यत् एकदा गराज-गृहे अग्निः प्रज्वलितः चेत्, असुविधाजनक-उद्धार-कार्यक्रमेषु समुदायस्य अन्येषां च इन्धनवाहनानां कृते अतीव गम्भीराः परिणामाः भविष्यन्ति, अतः भूमौ पार्कं कर्तुं नूतनानां ऊर्जायानानां व्यवस्थापनं युक्तियुक्तं निवारक-उपायम् अस्ति

साक्षात्कारेषु बहवः नूतनाः ऊर्जावाहनस्वामिनः भूमिगतगैरेजेषु नूतनानां ऊर्जावाहनानां पार्किङ्गं निषिद्धं कृत्वा नियमेषु असन्तुष्टिं प्रकटितवन्तः ।

तियानजिन्-नगरस्य बेइचेन्-मण्डलस्य नूतन-ऊर्जा-वाहन-स्वामिना डोङ्ग-महोदयेन स्पष्टतया उक्तं यत् तैल-वाहनेषु अपि स्वतःस्फूर्तदहनस्य जोखिमः भवति

"तदतिरिक्तं भूमिगतगराजस्य बृहत्क्षमतायुक्तः अग्निकुण्डः, सम्पूर्णः स्वचालितः सिञ्चनप्रणाली च अस्ति, तथैव अग्नि-प्रूफ-रोलिंग-शटरः, अग्नि-प्रूफ-द्वाराणि इत्यादीनि उपकरणानि च सन्ति । पर्याप्ताः सुरक्षा-उपायाः सन्ति, येन अग्निः क समये प्रभावी च प्रकारेण।" डोङ्गमहोदयः अवदत्।

केचन कारस्वामिनः अपि मन्यन्ते यत् भविष्ये नूतनाः ऊर्जायानानि अवश्यमेव अधिकाधिकं लोकप्रियाः भविष्यन्ति, तथा च नूतनानां ऊर्जायानानां पार्किङ्गनिषेधः अतिप्रतिक्रिया अस्ति, नूतन ऊर्जायानानां प्रचारार्थं अनुकूलः नास्ति विशेषतः वर्तमानकाले नगरीयपार्किङ्गस्थानानां अभावेन तहखानेषु नूतनानां ऊर्जायानानां पार्किङ्गस्य निषेधः पार्किङ्गसमस्यां अधिकं वर्धयिष्यति।

संवाददातुः स्थलभ्रमणेन ज्ञातं यत् बीजिंग-तियान्जिन्-नगरयोः पृथक् पृथक् पेट्रोल-विद्युत्-वाहनानां निरोधः सामान्यः नास्ति ।

अनेकेषु शॉपिङ्ग् मॉल्-समुदायेषु भू-पार्किङ्ग-स्थलेषु चार्जिंग-राशिः स्थापितः अस्ति, अत्र चार्जिंग्-कृते नूतनानि ऊर्जा-वाहनानि पार्किङ्गं कर्तुं शक्यन्ते, परन्तु केषुचित् भूमिगत-गैरेज्-मध्ये बहवः चार्जिंग-राशिः स्थापिताः सन्ति, तत्र च चार्जिंग-राशिषु पार्श्वे पार्किङ्ग-स्थानानि सन्ति । सम्प्रति भूमिगतगराजयोः पेट्रोलस्य विद्युत् च मिश्रितं पार्किङ्गं प्रचलति ।

एकः मॉलस्य सुरक्षारक्षकः पत्रकारैः अवदत् यत् ग्राहकाः, दुकानस्वामिनः, समीपस्थसमुदायस्य स्वामिनः च भूमिगतस्य गराजस्य उपयोगं कुर्वन्ति, तत्र पर्याप्तं पार्किङ्गस्थानानि नास्ति, तथा च गैस-वाहनानि, ट्राम-वाहनानि च पृथक् पृथक् स्थापयितुं असम्भवम्। "अथ च भूमिगतगराजात् नूतनानां ऊर्जायानानां प्रतिबन्धः करणीयः इति कदापि कश्चन न सूचितवान्।"

नवीन ऊर्जावाहनप्रतिबन्धे भेदभावः अन्तर्भवति

यदा स्वतःस्फूर्तदहनं भवति तदा उत्तरदायित्वं स्पष्टं कर्तव्यम्

भ्रमणकाले संवाददाता ज्ञातवान् यत् नूतनानां ऊर्जावाहनानां विषये बहवः जनानां चिन्ताः "स्वतःस्फूर्तदहनस्य दरः", "अग्निप्रकोपस्य अनन्तरं अग्निशामनाय कठिनता", "दहनेन परितः वाहनानां प्रभावः भविष्यति" इत्यादिभ्यः उद्भवति

पार्किङ्गस्थानानां संचालनस्य प्रबन्धनस्य च उत्तरदायी इकाई सुरक्षायाः अन्यविचारानाञ्च कारणेन भूमिगतगैरेजेषु नूतनानां ऊर्जावाहनानां पार्किङ्गं निषिद्धं कर्तुं शक्नोति वा?

बीजिंग वेइहेङ्ग लॉ फर्मस्य वरिष्ठः भागीदारः वकीलः लियू होङ्ग्यान् इत्यनेन उक्तं यत् सम्प्रति कोऽपि प्रासंगिकः कानूनः नास्ति यः नूतनानां ऊर्जावाहनानां भूमिगतगैरेज-प्रवेशं स्पष्टतया निषिद्धं करोति, परन्तु विभिन्नाः स्थानीयताः मोटरवाहनपार्किङ्गस्थानानां प्रबन्धनस्य उपयोगस्य च विषये प्रासंगिकविनियमाः निर्मास्यन्ति। हाङ्गझौ उदाहरणरूपेण गृहीत्वा, "हाङ्गझौ मोटरवाहनपार्किंगस्थानस्य (गोदामस्य) निर्माणप्रबन्धनपरिहारस्य (२०२१)" प्रासंगिकप्रावधानानाम् अनुसारं, स्वामिना वा तस्य द्वारा न्यस्तपार्किंगसेवाप्रबन्धनैककायाः ​​दैनिकसञ्चालनस्य, अनुरक्षणस्य च उत्तरदायी भवति तथा समर्पिते पार्किङ्गस्थानस्य प्रबन्धनम्। होटेलस्य भूमिगतं गराजं समर्पितं पार्किङ्गस्थानं गराजस्य स्वामी वा प्रबन्धकं वा इति नाम्ना होटेलस्य स्वतन्त्रतया वाहनस्थापनं, सुरक्षा, अग्निप्रबन्धनम् इत्यादीनां उपायानां विषये निर्णयस्य अधिकारः अस्ति तथापि होटेलेन आवश्यकताः अपि गृह्णीयुः उपभोक्तृणां सुरक्षाप्रबन्धनं कुर्वन् समये एव नवीनसेवाः प्रदातुं ऊर्जावाहनस्वामिभ्यः उपयुक्तानि पार्किङ्गस्थानानि प्रदत्तानि सन्ति।

शान्क्सी-प्रान्तीय-कानून-सङ्घस्य सिविल-प्रक्रिया-कानून-अनुसन्धान-सङ्घस्य उपाध्यक्षः गुओ याङ्ग् इत्यस्य मतं यत्, अस्य निषेध-प्रावधानस्य कोऽपि कानूनी आधारः नास्ति .उपभोक्तृणां विरुद्धं अन्यायपूर्णव्यवहारः भेदभावः वा भवति ।

"एतस्याः घटनायाः प्रतिक्रियारूपेण नूतनाः ऊर्जावाहनस्वामिनः प्रासंगिकविभागेषु शिकायतुं शक्नुवन्ति। यदि सम्पत्तिकम्पनी नूतन ऊर्जावाहनानां स्वामिनः पार्किङ्गं कर्तुं बलात् निवारयति तर्हि स्वामिनः स्वस्य वैधाधिकारस्य रक्षणार्थं सम्पत्तिकम्पनीं प्रति शिकायतुं वा मुकदमान् कर्तुं वा शक्नुवन्ति। प्रासंगिकहोटेलानि वा शॉपिंगं वा मॉल्स् नूतनानां ऊर्जावाहनानां आवश्यकतानां पूर्तये यथाशक्ति प्रयतन्ते कारस्वामिनः स्वस्य पार्किङ्ग-आवश्यकतानां आधारेण वैकल्पिक-पार्किङ्ग-सेवाः प्रदातुं शक्नुवन्ति, न तु नूतन-ऊर्जा-वाहनानां पार्किङ्गं 'एक-आकार-सर्व-अनुकूल'-प्रकारेण प्रतिबन्धयितुं शक्नुवन्ति। गुओ याङ्गः अवदत्।

केचन साक्षात्कारिणः अपि अस्य विषये चिन्तिताः सन्ति यत् यदि भूमिगतगराजमध्ये निरुद्धं नूतनं ऊर्जायानं स्वतः एव प्रज्वलितं भवति तर्हि तस्य उत्तरदायी कः भविष्यति ?

गुओ याङ्गस्य मतेन गैरेज-प्रबन्धनस्य दायित्वं भवति यत् सः सुरक्षां सुनिश्चितं करोति तथा च दुर्घटनायां भवति चेत् समये एव प्रभावी आपत्कालीन-उपायान् कर्तुं शक्नोति, यथा पुलिस-आह्वानं, अग्नि-निवारणं, कर्मचारिणः निष्कासनं इत्यादीनि, येन दुर्घटनायाः हानिः न्यूनीकर्तुं शक्यते दुर्घटनायाः अनन्तरं तेषां सम्बन्धितविभागानाम् अन्वेषणकार्यं निबन्धनं च सक्रियरूपेण सहकार्यं कर्तव्यम्। यदि गराज-प्रबन्धकस्य अग्नि-संरक्षण-सुविधाः सिद्धाः न सन्ति, अग्नि-संरक्षण-उपकरणस्य सम्यक् परिपालनं न भवति, गराज-प्रबन्धकः समये अवैध-चार्जिंग-इत्यादीनां असुरक्षित-व्यवहारानाम् आविष्कारं कर्तुं, स्थगितुं च असफलः भवति, अथवा दुर्घटनायाः अनन्तरं समये एव प्रभावी-उपायान् कर्तुं असफलः भवति , यस्य परिणामेण हानिः वर्धते, तर्हि गराज-प्रबन्धकस्य अपि दुर्घटनायाः हानिः भवति इति निश्चितं उत्तरदायित्वं वहितुं भविष्यति ।

“यदि नूतन ऊर्जायानस्य स्वतःस्फूर्तदहनं मुख्यतया कारस्वामिनः अनुचितव्यवहारस्य कारणेन भवति, यथा अनुमतिं विना वाहनस्य तारस्य परिवर्तनं, अमूलचार्जरस्य उपयोगः, उच्चतापमानस्य संसर्गस्य अनन्तरं तत्क्षणमेव चार्जं करणं, ज्वलनशीलवस्तूनि च कारं चार्जं कुर्वन् इत्यादिषु कारस्वामिना स्वतःस्फूर्तदहनदुर्घटनायाः परिणामानां उत्तरदायित्वं आवश्यकं यदि नूतन ऊर्जायानस्य स्वतःस्फूर्तदहनं वाहनस्यैव गुणवत्तासमस्यानां कारणेन भवति, यथा बैटरीदोषः, परिपथविफलता,। इत्यादिषु, ततः वाहननिर्माता वा विक्रेता वा प्रथमं तत्सम्बद्धं दायित्वं वहतु, ततः क्षतिग्रस्तः पक्षः निर्मातृणां वा विक्रेतुः वा क्षतिपूर्तिं याचयिष्यति" इति गुओ याङ्गः अवदत्।

नीतीनां निर्माणं कार्यान्वयनञ्च त्वरितं कुर्वन्तु

सुरक्षायाः कारस्वामिनः अधिकारस्य च सन्तुलनम्

साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् मम देशे नूतनानां ऊर्जावाहनानां स्वामित्वस्य निरन्तरवृद्ध्या नूतनानां ऊर्जावाहनानां लोकप्रियतायाः च कारणेन पार्किङ्ग-अधिकारस्य अग्निसुरक्षायाः च सन्तुलनं क्रमेण अधिकं प्रमुखं जातम्, भविष्ये च एतादृशाः विरोधाभासाः अधिकं महत्त्वपूर्णाः भविष्यन्ति |. सुरक्षां सुनिश्चित्य पार्किङ्गप्रबन्धनस्य तर्कसंगतरूपेण योजना कथं करणीयम् इति समाजस्य सर्वैः क्षेत्रैः चर्चायाः समाधानस्य च आवश्यकता वर्तते।

लियू होङ्ग्यानस्य मतेन प्रासंगिकविभागैः प्रासंगिकनीतिविधानानाम् निर्माणं कार्यान्वयनञ्च त्वरितं कर्तव्यं, कानूनद्वारा नवीन ऊर्जावाहनानां पार्किङ्गप्रबन्धनं अधिकं स्पष्टीकर्तव्यं, अग्निसुरक्षां कारस्वामिनः अधिकारहितं च सन्तुलितं कर्तव्यम्।

"नागरिकसंहितायां अनुच्छेदः ९ निर्धारयति यत् यदा नागरिकविषयाः नागरिकक्रियाकलापं कुर्वन्ति तदा ते संसाधनानाम् रक्षणाय पारिस्थितिकपर्यावरणस्य रक्षणाय च अनुकूलाः भवेयुः। ऊर्जासंरक्षणस्य उत्सर्जनस्य न्यूनीकरणस्य च प्रवर्धनाय, तथा च निवारणाय नूतनानां ऊर्जावाहनानां सशक्ततया विकासः सकारात्मकं महत्त्वपूर्णं भवति वायुप्रदूषणस्य नियन्त्रणं नवीन ऊर्जावाहन-उद्योगे कानूनी पक्षस्य महत् प्रभावः भवति यदा नीतयः अथवा कानूनाः निर्मान्ति तदा प्रासंगिकविभागाः नवीन ऊर्जावाहनानां उचितं पार्किङ्गं सुनिश्चितं कुर्वन्ति तथा च तेषां विकासं प्रवर्धयितुं शक्नुवन्ति नवीन ऊर्जावाहनानां अनुचितपार्किङ्गेन अन्येषां दुर्घटनानां च कारणेन अग्निप्रकोपं निवारयितुं सर्वेषां पक्षानाम् हितस्य सन्तुलनं करणीयम् अस्ति तथा च नगरनियोजनं, यातायातप्रबन्धनम्, अग्निसुरक्षा इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः।

केषुचित् स्थानेषु तैलवाहनानां, ट्रामानां च वर्गीकृतप्रबन्धनं कार्यान्वितम् इति अवगम्यते । "किओङ्गझौ जलडमरूमध्यस्य नवीन ऊर्जावाहनस्य रो-रो परिवहनसञ्चालनमार्गदर्शिकानां" अनुसारं, ये नौकायानानि नवीन ऊर्जावाहनानि ईंधनवाहनानि च मिश्रयन्ति, तेषु नूतनानि ऊर्जावाहनानि लोडिंग् कृते खुले डेक् अथवा खुले डेक् मध्ये स्थापयितव्यानि, तथा च संख्या वाहनकोटातः अधिका न भवति १०% वा १८ काराः । उपर्युक्तप्रतिबन्धेषु नूतनानां ऊर्जावाहनानां पार्किङ्गक्षेत्रेषु भूमिगतपार्किङ्गक्षेत्रेषु प्रवेशः प्रतिबन्धितः भवति, तथा च विभिन्न ऊर्जाप्रकारस्य वाहनानां श्रेणीषु पार्किङ्गं भवति, येन जनानां जीवनं सम्पत्तिं च प्रभावितं कुर्वन् भूमिगतगराज-अग्निप्रकोपस्य जोखिमः न्यूनीकरोति तथा च स्वतःस्फूर्तदहनवाहनानां जोखिमः न्यूनीकरोति समीपस्थवाहनानि प्रज्वालयन् ।

गुओ याङ्ग इत्यनेन उक्तं यत् प्रौद्योगिक्याः प्रबन्धनस्य च दृष्ट्या अग्निसुरक्षायाः, कारस्वामिनः अधिकारस्य हितस्य च सन्तुलनार्थं केषुचित् स्थानेषु तहखानेषु विशेषविद्युत्वाहनचार्जिंगस्थानकानि स्थापयितुं आरब्धानि सन्ति तथा च स्वचालितअग्निशामकप्रणालीभिः, वायुप्रवाहेन च सुसज्जितानि सन्ति उपकरणानि एते उपायाः सुरक्षां सुनिश्चित्यैव नूतनानां ऊर्जावाहनानां चार्जिंग-आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति । घरेलुनवीन ऊर्जावाहनानां संख्यायाः अग्निसङ्ख्यायाः च आँकडानि दर्शयन्ति यत् विगतत्रिषु वर्षेषु नवीन ऊर्जावाहनानां अग्निप्रकोपस्य दरः २०२१ तमे वर्षे प्रति १०,००० प्रति १०,००० तः १.८५ तः २०२३ तमे वर्षे प्रति १०,००० ०.९६ यावत् न्यूनीकृतः अस्ति प्रचारः शिक्षा च भवितुमर्हति strengthened to let more people कारस्वामिनः नूतनानां ऊर्जावाहनानां सुरक्षाप्रदर्शनं अवगच्छन्ति तथा च दुर्बोधतायाः कारणेन उत्पद्यमानानि अनावश्यकचिन्तानि न्यूनीकरोति।

“वास्तविकसञ्चालनेषु यत्र पार्किङ्गस्थानानि भूमिश्च कठिनाः सन्ति, तत्र भूमौ वा भूमिगतगैरेजेषु वा विशिष्टक्षेत्रेषु नूतनानां ऊर्जावाहनानां कृते विशेषपार्किङ्गस्थानानि स्थापयितुं प्राथमिकता दातुं शक्यते, तदनुरूपैः अग्निसंरक्षणसुविधाभिः, सुरक्षानिरीक्षणसाधनैः च सुसज्जितम् , चार्जिंग-प्रक्रियायाः सुरक्षां सुनिश्चित्य चार्जिंग-सुविधानां पर्यवेक्षणं सुदृढं कुर्वन् उपर्युक्त-उपायानां माध्यमेन अग्नि-सुरक्षां सुनिश्चित्य नूतन-ऊर्जा-वाहन-स्वामिनः वैध-अधिकारस्य हितस्य च पूर्ण-सम्मानं रक्षणं च कर्तुं शक्यते नवीन ऊर्जावाहन-उद्योगस्य विकासं प्रवर्तयितुं शक्यते" इति गुओ याङ्गः अवदत्।