समाचारं

मेषसंग्रहकर्तृद्वयस्य लुप्तप्रकरणस्य समाधानं जातम् : ते बहिः गच्छन् ७०,००० युआन्-रूप्यकाणि वहन्तः मारिताः, १७ वर्षाणाम् अनन्तरं तेषां अस्थिः प्राप्तः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य ज़िलिङ्गोल् लीगस्य अबगा बैनरस्य जनसुरक्षाब्यूरो इत्यनेन अद्यैव हत्याप्रकरणानाम् पश्चात्तापस्य समाधानं कृतम्। अबागा बैनरपुलिसस्य प्रतिवेदनानुसारं १७ वर्षपूर्वं मेषसङ्ग्रहार्थं बहिः गत्वा क्षेत्रस्य निवासीद्वयं सम्पर्कं त्यक्तवान् इति कारणेन सावधानीपूर्वकं अन्वेषणं कृत्वा द्वौ शङ्कितौ निरुद्धौ स्तः।

अस्मिन् प्रकरणे एकस्य पीडितस्य परिवारस्य सदस्यः झाङ्गमहोदयः अद्यैव द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत् तस्य पिता मुख्यतया मेषसङ्ग्रहणविक्रये निरतः आसीत्, अपि च सः गोपालनक्षेत्रे किञ्चित् लघुवस्तूनाम् व्यापारं अपि कृतवान् सप्ताहदिनेषु क्षेत्रम्। २००७ तमे वर्षे अक्टोबर्-मासस्य ३ दिनाङ्के तस्य पिता मित्रेण सह कारं चालयित्वा ७०,००० युआन्-अधिकं नगदं गृहीत्वा मेषं संग्रहीतुं बहिः गतवन्तौ । कतिपयेभ्यः दिनेभ्यः अनन्तरं तेषां ज्ञातं यत् ते स्वपितुः मित्रस्य वा सम्पर्कं कर्तुं न शक्नुवन्ति । पुलिसं आहूय दशवर्षाधिकं यावत् कोऽपि वार्ता नासीत्, तस्य पिता अस्थायीरूपेण लापता इति सूचीकृतः ।

झाङ्गमहोदयः अवदत् यत् तस्य पितुः सम्पर्कः त्यक्त्वा ते अपि गोपालनक्षेत्रं गत्वा तस्य पितुः अन्तर्धानात् पूर्वं तस्य मार्गस्य विषये पृष्टवन्तः, परन्तु ते मुख्यतया पुलिसैः सह सहकार्यं कृतवन्तः। अस्मिन् वर्षे अगस्तमासस्य अन्ते तस्य मातुः सहसा पुलिसैः फ़ोनः प्राप्तः यत् अस्मिन् प्रकरणे नूतना प्रगतिः अस्ति, तेषां रक्तपरीक्षां कृत्वा डीएनए-तुलना करणीयम् इति तस्मिन् एव काले पुलिसैः द्वौ शङ्कितौ गृहीतौ । अन्ते डीएनए-तुलनेन प्राप्ताः अस्थिः तस्य पितुः एव इति पुष्टिः अभवत् ।

झाङ्गमहोदयेन उल्लेखितम् यत् पुलिसैः प्रकटितानां सूचनानां आधारेण अपि तेषां ज्ञातं यत् गे, गे च द्वौ भ्रातरौ स्तः, तौ द्वौ अपि पशुपालनं, चरणं च कृत्वा जीवनयापनं कृतवन्तौ . "मम पिता च ते च केवलं परस्परं ज्ञातवन्तौ, तत्र च कोऽपि विग्रहः नासीत्" इति झाङ्गमहोदयः अवदत् यत् सः जानाति स्म यत् सूचनानुसारं अन्यः पक्षः धनं, हत्यां च इच्छति स्म सम्प्रति स्थानीयपुलिसः अपि पुलिसपरामर्शपत्रं निर्गतवान् अस्ति।

पत्रे उल्लेखितम् यत् अबगा बैनर जनसुरक्षाब्यूरो इत्यस्य आधिकारिकं वीचैट् खातेन उपर्युक्तप्रकरणस्य सूचना १३ सितम्बर् दिनाङ्के दत्ता। प्रतिवेदनानुसारं २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य १६ दिनाङ्के बेलिगुटाई-नगरस्य अबगा-बैनर-नगरस्य निवासी झाङ्ग-मौफाङ्ग-इत्यनेन ज्ञापितं यत् मम पतिः झाङ्ग-मौये-झाङ्ग-मौय-इत्येतयोः मध्ये २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३ दिनाङ्के मेषसङ्ग्रहार्थं चागन्नुर्-नगरं गतवन्तौ, अद्यापि न कृतवन्तौ . प्रतिवेदनं प्राप्य अबागा बैनरजनसुरक्षाब्यूरो तत्क्षणमेव पुलिसबलानाम् आयोजनं कृतवान् तथापि तत्कालीनस्य तकनीकी-अनुसन्धान-स्थितेः कारणात् कतिपयेषु मासेषु भ्रमणस्य अन्वेषणस्य च अनन्तरं द्वयोः व्यक्तियोः कोऽपि लेशः न प्राप्तः .

सप्तदशवर्षेभ्यः अनवधानाः प्रकरणाः अपराध-अनुसन्धान-पुलिस-जनानाम् हृदये गुरुशिला इव भारं कुर्वन्ति । २०२३ तमे वर्षे बैनरव्यापी जनसुरक्षाकार्यसम्मेलनस्य आयोजनानन्तरं अबागा बैनरजनसुरक्षाब्यूरोपक्षसमित्या यथाशीघ्रं अस्य प्रकरणस्य उपरि आक्रमणं कर्तुं निर्णयः कृतः तथा च उपप्रमुखेभ्यः काओ वेन्किङ्ग् इत्यनेन अस्य महत्त्वं दत्तं महत्त्वपूर्णनिर्देशाः च जारीकृताः , "अन्तपर्यन्तं अन्विष्य सत्यं बहिः आगच्छति”! तस्मिन् समये पुलिसैः प्रकरणसञ्चिकाः पुनः पठिताः, अन्वेषणविचाराः पुनर्गठिताः, तस्मात् वर्षात् साक्षिणः अन्विष्य, भ्रमणार्थं अन्वेषणार्थं च चगन्नुर्-नगरं गत्वा, लिओनिङ्ग्, हेबेइ, शिजियाझुआङ्ग्, होहोट् इत्यादिषु स्थानेषु बहुवारं गतः अस्मिन् काले ज़िलिङ्गोल् लीग् जनसुरक्षाब्यूरो इत्यस्य उपनिदेशकः काओ जी इत्यनेन आपराधिकजागृतिविशेषज्ञानाम् नेतृत्वं कृत्वा लीगस्य द्विस्तरीयजनसुरक्षासंस्थानां दिनरात्रौ कठिनं युद्धं कृतम् अन्ततः एकं प्रमुखं सफलतां प्राप्तवान्।

सूचकानि क्रमेण व्यवस्थित्य गे, गे च प्रमुखं अपराधं कृतवन्तौ इति ज्ञातम् । अबागा बैनरस्य बेलिगुटाई-नगरे, अबागा-बैनरस्य चगन्नूर्-नगरे च द्वौ अपराधिकौ संदिग्धौ सफलतया गृहीतौ। प्रश्नोत्तरं कृत्वा २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य ३ दिनाङ्के अपराह्णे झाङ्ग-मौये-झाङ्ग-मौय-योः वधं कृत्वा स्वगृहस्य पृष्ठाङ्गणे दफनम्, पीडितैः वहितं नगदं च स्वस्य इति अपराधं स्वीकृतवन्तौ अपराधिकशङ्कितेन स्थले एव पहिचानं कृत्वा १७ वर्षाणि यावत् भूमिगतरूपेण दफनयोः पीडितयोः झाङ्ग मौये, झाङ्ग मौयी च अस्थीनि खनितानि द्वयोः पुरुषयोः अपराधस्वीकारः अस्य १७ वर्षीयस्य प्रकरणस्य सफलसमाधानं कृतवान् ।

सम्प्रति आपराधिकसंदिग्धौ गे, गे च जनसुरक्षाअङ्गैः आपराधिकरूपेण निरुद्धौ स्तः, अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।