2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हुनान्-प्रान्तस्य यियाङ्ग-नगरस्य हेशान्-मण्डलस्य नागरिकः लुओ कान्होङ्गः अद्यैव सामाजिकमाध्यमेषु स्वस्य वास्तविकनाम्ना वृत्तान्तं दत्तवान् यत् सः स्वपितुः प्रकरणे मुद्देषु विषयान् प्रतिबिम्बयितुं विडियो-साक्ष्यं च स्थापितवान्, ततः च एकस्य नेटिजनस्य निजसन्देशेन धमकीम् अयच्छत्। अस्य नेटिजनस्य नाम संयोगेन कै मिन्घुई इत्यस्याः एव अस्ति, सा पुलिस-अधिकारी मुख्यतया स्वपितुः प्रकरणं सम्पादयति स्म ।
२६ सितम्बर् दिनाङ्के लुओ कान्होङ्ग् इत्यनेन द पेपर (www.thepaper.cn) इत्यस्मै उक्तं यत् एतस्य घटनायाः अनन्तरं सा तत्क्षणमेव यियाङ्ग नगरपालिकायाः जनसुरक्षाब्यूरो इत्यस्य जिन्यिन्शान् पुलिस स्टेशन इत्यत्र पुलिसं आहूतवती। २६ दिनाङ्के प्रातःकाले तस्याः पाठसन्देशः प्राप्तः यत् सार्वजनिकसुरक्षासंस्थायाः एतत् प्रकरणं सार्वजनिकसुरक्षा (प्रशासनिक) प्रकरणरूपेण स्वीकृतम् इति।
स्थानीयपुलिसद्वारा नियन्त्रितप्रकरणेषु साक्षात्कारिभिः प्रदत्ताः छायाचित्राः
तस्मिन् एव दिने यियाङ्ग सार्वजनिकसुरक्षाब्यूरो इत्यस्य आपराधिकजागृतिदलस्य पुलिसाधिकारी कै मिंगहुई इत्यनेन द पेपर इत्यस्य प्रतिक्रिया दत्ता सः स्वयमेव उपर्युक्तघटनायाः विषये अपि पुलिसं फ़ोनं कृतवान्, तस्य प्रासंगिकस्थितेः सूचनां च स्वस्य यूनिट्-नेतृभ्यः दत्तवान्
लुओ कान्होङ्ग् द पेपर इत्यस्मै अवदत् यत् तया प्राप्ताः धमकीः तस्याः पितुः प्रकरणेन सह सम्बद्धाः भवितुम् अर्हन्ति इति । सा अवदत् यत् २०२१ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ८ दिनाङ्के तस्याः पिता लुओ शुझोङ्ग् इत्ययं उत्पीडनस्य शङ्केन गृहीतः । हुनान प्रान्तीयमध्यमन्यायालयस्य प्रथमस्तरीयनिर्णयस्य तथा हुनानप्रान्तीयउच्चन्यायालयस्य द्वितीयस्तरीयनिर्णयस्य अनुसारं लुओ शुझोङ्ग् इत्यस्य उपरि धोखाधड़ी, रंगदारी, अवैधनिरोधः, विशेषमूल्यवर्धितकरचालानपत्राणि मिथ्यारूपेण निर्गन्तुं, साक्ष्यं बाधितुं च शङ्का आसीत्, तथा दण्डितः अभवत्।
परन्तु घटनायाः वर्षत्रयाधिककालानन्तरं लुओ कान्होङ्गः स्वपितुः कृते आह्वानं कर्तुं आग्रहं कृतवान् । सा स्वस्य वास्तविकनाम्ना निरन्तरं वदति स्म, बहुषु सामाजिकमञ्चेषु प्रासंगिकसाक्ष्यं प्रकाशयति स्म । सम्प्रति तेषां पुनर्विचारार्थं हुनानप्रान्तीयउच्चन्यायालये अपीलं निरन्तरं कर्तुं वकिलान् न्यस्तम् अस्ति। लुओ शुझोङ्गस्य अपीलवकीलः अवदत् यत् ते पुनः न्यायाधीशस्य अवसरं याचन्ते।
परन्तु एकसप्ताहपूर्वं १९ सितम्बर् दिनाङ्के प्रातःकाले लुओ कान्होङ्ग् इत्यनेन सामाजिकमञ्चे "कै मिंगहुई" इति नामकस्य नेटिजनस्य निजसन्देशः प्राप्तः अन्यः पक्षः लुओ कान्होङ्ग् इत्यस्मै सन्देशं प्रकाशयितुं, ऑनलाइन शिकायतुं च त्यजतु इति चेतवति स्म, "अन्यथा अहं डॉन्" इति 't जानामि कथं अहं एकस्मिन् दिने म्रियमाणः भविष्यामि।" ". तदतिरिक्तं सः लुओ कान्होङ्ग् इत्यस्मै सल्लाहं दत्तवान् यत् सः स्वपितरं अपराधं स्वीकृत्य दण्डं स्वीकुर्यात् इति वदतु, येन सः न्यूनदण्डं प्राप्नुयात् ।
"कै मिंगहुई" इति नामकः नेटिजनः लुओ कान्होङ्ग् इत्यस्मै चेतावनीम् अयच्छत् इति निजीसन्देशं प्रेषितवान् ।
लुओ कान्होङ्ग् इत्यनेन उल्लेखितम् यत् तस्य पितुः प्रकरणस्य अन्वेषणे हुनान् प्रान्तस्य यियाङ्ग-नगरस्य जनसुरक्षाब्यूरो-इत्यस्य आपराधिक-अनुसन्धान-दलस्य "कै मिंगहुई" इति नामकः पुलिसकर्मचारी आसीत्, यः तस्य पितुः मुख्यपुलिसदलेषु अन्यतमः आसीत् यः प्रकरणं सम्पादयति स्म नाम नेटिजनस्य नाम सङ्गतम् आसीत्, परन्तु सा पुष्टिं न कृतवती यत् उपरि उल्लिखितः नेटिजनः यियाङ्ग लोकसुरक्षाब्यूरो इत्यस्य आपराधिक अन्वेषणदलस्य पुलिसकर्मचारी कै मिंगहुई अस्ति वा इति।
पेपर इत्यनेन अवलोकितं यत् लुओ कान्होङ्ग इत्यनेन प्रदत्ताः गपशप-अभिलेखाः दर्शयन्ति यत् यदा लुओ कान्होङ्ग् इत्यनेन पृष्टं यत् अन्यः पक्षः कै मिंगहुई अस्ति वा इति, यियाङ्ग-नगरपालिका-जनसुरक्षा-ब्यूरो-इत्यस्य आपराधिक-अनुसन्धान-दलः, तदा अन्यः पक्षः उत्तरितवान् यत् - न, परन्तु तत्र सम्बद्धानां जनानां मध्ये एकः सति । गपशपस्य समये नेटिजनः बहुवारं धमकीकृतानि टिप्पण्यानि कृतवान् ।
१९ सेप्टेम्बर्-मासस्य अपराह्णे लुओ कान्होङ्ग् इत्यनेन मौखिकधमकीनां घटनायाः विषये पुलिसं ज्ञापितम् । २६ सितम्बर् दिनाङ्के लुओ कान्होङ्ग् इत्यस्य अधिकारक्षेत्रे स्थितेन जिन्यिन्शान्-पुलिस-स्थानकेन उपर्युक्तं प्रकरणं यूनिट्-द्वारा स्वीकृतम् इति दर्शयति रसीदपत्रं जारीकृतम्
तत्र सम्बद्धस्य नेटिजनस्य खातेः प्रतिबन्धः कृतः अस्ति photo provided by the interviewer
लुओ कान्होङ्ग् इत्यनेन अपि उक्तं यत् वर्तमानकाले पूर्वोक्तं "कै मिंगहुई" नेटिजन खातेः "प्रतिबन्धितम्" इति दर्शितम् अस्ति जिनिन्शानपुलिसस्थानकस्य प्रभारी प्रासंगिकः व्यक्तिः २६ दिनाङ्के तस्याः कृते दूरभाषेण प्रतिक्रियाम् अददात्, यत् संदिग्धः अद्यापि न गृहीतः इति तथा प्रकरणस्य अन्वेषणं क्रियते।