2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आकाशात् पाई न पतति, परन्तु बिडालाः पतन्ति...
पतन्तः वस्तूनि "नगरस्य उपरि लम्बमानं वेदना" इति उच्यन्ते । अधुना सिहोङ्ग-नगरे ऊर्ध्वतः वस्तुनां पतनस्य घटना अभवत्, परन्तु अस्मिन् समये आकाशात् किमपि विशेषं पतितम् तत् न पुष्पघटं, मद्यस्य पुटं वा वस्त्रशोषकस्तम्भः, अपितु बिडालः आसीत्
अचिरेण पूर्वं प्रतिवादी ली इत्यनेन गृहे स्थापितः पालतू बिडालः ऊर्ध्वतः पतित्वा भवनस्य एककस्य द्वारेण गच्छन् वादी चेन् इत्यस्य शिरसि प्रहारं कृतवान् वादी तत्क्षणमेव चिकित्सायाः कृते चिकित्सालयं प्रविश्य पुलिसं आहूतवान्। अस्पताले प्रवेशस्य समये प्रतिवादी वादीं चिकित्साव्ययरूपेण ४,००० युआन् दत्तवान् ।वादी सामुदायिकसमित्याः समक्षं स्थितिं सूचितवान्, ततः समुदायजालसदस्याः प्रकरणस्य समन्वयार्थं हस्तक्षेपं कृतवन्तः ।
यतः एतावता सहसा घटना अभवत्, तस्मात् पक्षद्वयस्य महत् मतभेदः अभवत्, मध्यस्थतायाः कार्यं च स्थगितम् अभवत् ।वादी प्रकरणस्य पञ्जीकरणार्थं स्वद्वारे "एकीकरणन्यायालयं" गतः, समुदायजालसदस्याः अपि प्रकरणस्य द्वन्द्वनिराकरणस्य अनुवर्तनार्थं "एकीकरणन्यायालयेन" सम्पर्कं कृतवन्तः
मूलभूतस्थितिं अवगत्य कर्तव्यनिष्ठ न्यायाधीशसहायकः झाङ्ग चाओ शीघ्रमेव सामुदायिकजालसदस्यैः न्यायक्षेत्रे न्यायिककार्यालयेन च सम्पर्कं कृत्वा वर्तमानविवादस्थितेः, पक्षानाम् आग्रहाणां, अन्यसूचनानां च सूचनानां आदानप्रदानं कृतवान्पश्चात् न्यायाधीशः द्वयोः पक्षयोः शुआङ्गगौ न्यायालयस्य स्थानीय "एकीकरणन्यायालये" सुनवायीयै आमन्त्रितवान्, तथा च समुदायजालसदस्यान्, सेवानिवृत्तकार्यकर्तृन् इत्यादीन् "एकीकरणस्वयंसेवकाः" इति रूपेण भागं ग्रहीतुं आमन्त्रितवान्
न्यायाधीशः तस्मिन् दिने पुलिस-स्थानकस्य कानून-प्रवर्तन-अभिलेखस्य भिडियो पुनः प्राप्तवान् प्रकरणस्य तथा उभयपक्षेण प्रदत्तानां प्रमाणानां विषये न्यायाधीशः मन्यते स्म यत् प्रकरणस्य तथ्यानि स्पष्टानि सन्ति तथा च अधिकारानां दायित्वस्य च सम्बन्धः स्पष्टः अस्ति इति स्पष्टम् अस्ति यत् मध्यस्थतायाः शर्ताः पूर्यन्ते आसपासस्य सामञ्जस्यस्य निर्वाहस्य, द्वन्द्वस्य निराकरणस्य च मूल-अभिप्रायस्य अनुरूपं मध्यस्थता-कार्यं पक्षद्वयस्य सहमत्या एव क्रियते
"एकीकृतन्यायालयस्य" दलेन मूलभूतप्रकरणतथ्यानि, कुलहानिः, दायित्वसाझेदारी इत्यादीनां कानूनीविषयाणां सावधानीपूर्वकं क्रमणं कृत्वा, आरम्भे मध्यस्थतायोजनां निर्मितवती, ततः ते समूहश्रमविभागद्वारा पृथक् मध्यस्थतायाः बहुविधं दौरं कृतवन्तः घण्टां द्वयोः पक्षयोः सम्झौतां प्राप्तुं मतस्य अनुसारं प्रतिवादी वादीं १२,००० युआन् क्षतिपूर्तिं दातव्यः, ततः प्रतिवादी प्रदर्शनं पूर्णं कर्तुं उपक्रमं कृतवान्
"यदा अयं पालतू बिडालः ऊर्ध्वतः पतित्वा मां क्षतिं कृतवान् तदा आरभ्य मम सुनिद्रा न अभवत्, चिकित्सायाम् व्ययितस्य धनस्य च कदापि क्षतिपूर्तिः न कृता। एतावता अल्पेन समये महतीं समस्यां समाधातुं मम साहाय्यं कृत्वा न्यायाधीशं धन्यवादं ददामि अवधिः।" वादी उत्साहितः आसीत्। अवदत्। कृतज्ञतां प्रकटयितुं वादी स्वस्य एजेण्टं शुआङ्ग्गौ न्यायालयं प्रति बैनरं प्रेषयितुं न्यस्तवान् ।
"एकीकरणन्यायालयः", "एकीकरणम्" इति पद्धतिः, "एकीकरणम्" इति उद्देश्यं पदस्थापनं च, अर्थात् एकीकरणस्य प्रचारः एकीकरणस्य माध्यमेन भवति, समन्वयः एकीकृतः भवति, संयुक्तप्रयत्नेन च विजय-विजयः प्राप्तः भवति अस्मिन् प्रकरणे "एकीकरणन्यायालयस्य" कर्तव्यन्यायाधीशः स्थितिं ज्ञात्वा शीघ्रमेव सामुदायिकजालसदस्यैः सह सम्पर्कं कृतवान्, पक्षैः सह निकटसम्पर्कं कृतवान्, तथा च ग्रामकार्यकर्तृभ्यः मध्यस्थताकार्य्ये भागं ग्रहीतुं आमन्त्रितवान्, स्थले मध्यस्थतायाः माध्यमेन सम्झौताः कृताः,। यत् स्रोते अस्य तीक्ष्णविग्रहस्य समाधानं कृतवान् cases nip disputes in the bud.