2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु दिनेषु अनहुई-नगरस्य हेफेइ-नगरे साधारणवस्त्रधारिणीया महिलायाः ऑनलाइन-राइड-हेलिंग्-सेवाम् आदाय कारस्य निरीक्षणार्थं "स्वसाक्ष्यं दर्शयन्त्याः" एकः भिडियो निरन्तरं ध्यानं आकर्षितवान्
समाचारानुसारं हेफेइ-नगरस्य ऑनलाइन-राइड-हेलिंग्-चालकः शि-महोदयः अद्यैव एकं भिडियो-प्रसारणं कृतवान् यत् २० सितम्बर्-दिनाङ्के एकः महिला तस्य एकस्मिन् संचालनवाहने सवारः अभवत्, ततः परं सा "स्वस्य आईडी दर्शितवती" तथा च परिवहनप्रबन्धनकर्मचारिणः इति दावान् अकरोत्, तथा च ऑनलाइन राइड-हेलिंग् चालकं स्वस्य संचालनप्रमाणपत्रं दर्शयितुं पृष्टवान् . शिमहोदयः अवदत् यत् कानूनस्य प्रवर्तनार्थं द्वौ जनाः आवश्यकौ, अतः सः स्वस्य परिचयपत्रं दर्शयितुं न अस्वीकृतवान्। ततः शीघ्रमेव तस्य राइड-हेलिंग् खातेः प्रतिबन्धः अभवत् । अस्मिन् विषये शिमहोदयेन परपक्षस्य सत्तायाः दुरुपयोगस्य विषये प्रश्नः कृतः ।
२४ सितम्बर् दिनाङ्के हेफेई नगरपालिका परिवहनब्यूरो इत्यनेन स्थितिप्रतिवेदनं जारीकृतं यत् तया ज्ञातं यत् महिला जिओ मौमौ अनुचितकानूनप्रवर्तनव्यवहारं कृतवती, तथा च जिओ मौमौउ इत्यस्मै चेतावनीम् अददात्, तस्याः पदात् स्थानान्तरणं च कर्तुं निश्चयः कृतः
शीघ्रमेव एषा घटना निबद्धा, परन्तु प्रश्नानाम् उत्तरं दातव्यम् अस्ति। यथा, बहवः नेटिजनाः प्रश्नं कुर्वन्ति यत् "अनुचितकानूनप्रवर्तनं" कथं परिभाषितव्यम्? किं कानूनप्रवर्तनशक्तिः अस्ति किन्तु "अनुचितप्रक्रियाः", अथवा तस्य स्वयं कानूनप्रवर्तनशक्तिः नास्ति तथा च स्रोतः "अनुचितविषयः" अस्ति?
एकतः नेटिजनानाम् संशयः अस्मिन् तथ्ये आधारिताः सन्ति यत् सत्ता मनमाना न भवितुम् अर्हति, तस्याः निरीक्षणे स्थापनीयम् अपरतः ते आशां कुर्वन्ति यत् नियमस्य समक्षं सर्वे समानाः इति सामान्यज्ञानं मनमाना भङ्गं कर्तुं न शक्यते प्रत्येकं कानूनप्रवर्तनविवादः यः व्यक्तिगतप्रकरणात् सार्वजनिककार्यक्रमे विकसितः भवति सः सर्वोत्तमः कानूनीशिक्षणसामग्री तथा कानूनपालनात्मकः मार्गदर्शकः अस्ति अतः अस्माकं कृते तस्य विषये अधिकगम्भीरतापूर्वकं जिज्ञासा करणीयम्।
कानूनप्रवर्तनपदाधिकारिणां कानूनप्रवर्तनकाले स्पष्टः कानूनी आधारः वैधकानूनप्रवर्तनप्रयोजनानि च भवितुमर्हन्ति, तथा च यथायोग्यप्रक्रियाणां अनुसरणं अपि भवितुमर्हन्ति। अस्य प्रकरणस्य विशिष्टः सार्वजनिकाधिकारी जिओ मौमौ एतेषां मूलभूतकानूननियमानाम् अनुपालनं न कृतवान्, तदनन्तरं ऑनलाइन-राइड-हेलिंग्-चालकस्य खातेः प्रतिबन्धः अपि अधिकं आश्चर्यजनकः आसीत् अपरपक्षे, शि महोदयः, ऑनलाइन राइड-हेलिंग् चालकः, आधिकारिकप्रतिवेदनेन "अनुचितकानूनप्रवर्तनम्" इति यत् उक्तं तस्य सम्मुखे सति स्थले एव प्रश्नान् उत्थापितवान्, यत् केवलं दर्शयति यत् तस्य विधिराज्यस्य विषये निश्चिता जागरूकता अस्ति, विशेषतः यथाविधिविषये जागरूकता। तथाकथितानां विधिनादरः, विधिपालनं, विधिरक्षणं च तस्मिन् विशिष्टाः व्यञ्जनाः सन्ति ।
तदतिरिक्तं नियामकानाम् भूमिकां निर्वहन्तः नियामकप्राधिकारिणः विपण्यविकासस्य रक्षणस्य, अभ्यासकानां वैधाधिकारस्य हितस्य च रक्षणस्य दायित्वं अपि वहन्ति प्रासंगिकविभागैः न केवलं ऑनलाइन-राइड-हेलिंग्-चालकानाम् मूलभूत-अधिकारस्य हितस्य च रक्षणं करणीयम्, अपितु तेषां तात्कालिक-कठिन-चिन्तन-समस्यानां सक्रियरूपेण समाधानं करणीयम्, तेषां कृते उत्तमं कार्य-वातावरणं, अधिकं आशाजनकं विकास-वातावरणं च निर्मातव्यम् |. एतत् अस्माकं दायित्वं च समग्रसमाजस्य साधारणापेक्षा च।