2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् सैमसंग इलेक्ट्रॉनिक्स इत्यस्य भारतीयकारखाने सहस्राधिकानां श्रमिकाणां हड़तालः तृतीयसप्ताहे प्रविष्टः अस्ति, तथा च प्रबन्धनम् कर्मचारीसङ्घस्य मान्यतां, अधिकवेतनं च आग्रहयितुं गतिरोधं प्राप्तवान्।
दक्षिणकोरियादेशस्य कूक्मिन् इल्बो इत्यनेन २५ सितम्बर् दिनाङ्के "अनन्य" वार्ता प्राप्ता इति दावितं यत् सैमसंग इलेक्ट्रॉनिक्सस्य भारतीयकारखाने यूनियनस्य सदस्याः पूर्वं ज्ञातवेतनवृद्धेः अतिरिक्तं असाधारणलाभानां अपि आग्रहं कृतवन्तः।कर्मचारिभिः ३५ घण्टानां कार्यसप्ताहस्य अनुरोधः कृतः इति ज्ञातम्, कर्मचारिणः मृत्योः सन्दर्भे परिवारस्य सदस्याः रोजगारं उत्तराधिकारं प्राप्नुयुः इति。
वर्तमानकाले कारखाने स्थितानां १८०० तः अधिकानां श्रमिकाणां मध्ये ९ सितम्बर् दिनाङ्कात् आरभ्य १,००० तः अधिकाः श्रमिकाः कार्यं कर्तुं न अस्वीकृतवन्तः।तेषां मुख्या माङ्गलिका वेतनवृद्धिः अस्ति, तेषां तर्कः अस्ति यत् वर्तमानस्य ३५,००० रुप्यकाणां (it house note: currently) इत्यस्मात् वृद्धिः कर्तव्या प्रायः २,९४३ युआन्) २.३ वर्षेषु ७१,००० रुप्यकाणि यावत् वृद्धिः(सम्प्रति प्रायः ५९६९ युआन्)।
सैमसंग इलेक्ट्रॉनिक्स इत्यनेन विज्ञप्तौ उक्तं यत् चेन्नै क्षेत्रे यत्र कारखानम् अस्ति तत्र श्रमिकाणां औसतवेतनं प्रायः १९,००० रुप्यकाणि (सम्प्रति प्रायः १५९७ युआन्) अस्तिसैमसंग-कारखानेषु पूर्वमेव औसतवेतनात् ८४% अधिकं भवति。
प्रतिवेदने उल्लेखितम् अस्ति यत् सैमसंग इलेक्ट्रॉनिक्स इण्डिया इत्यस्य कर्मचारिभिः अद्यैव वर्तमानकाले सम्मतं ६ दिवसीयं कार्यसप्ताहं प्रतिसप्ताहं ५ दिवसान् यावत् न्यूनीकर्तुं अनुरोधः कृतः, तथा च दैनिककार्यसमयाः अपि ८ घण्टातः ७ घण्टाः यावत् न्यूनीकृताः सन्ति। यदि एतत् अनुरोधं स्वीकृतं भवति तर्हि .सैमसंग इलेक्ट्रॉनिक्स इण्डिया कारखाना कर्मचारी सप्ताहे ३५ घण्टाः कार्यं करिष्यन्ति, दक्षिणकोरियातः न्यूनम् (प्रतिसप्ताहं ४० घण्टाः) यत्र सैमसंग इलेक्ट्रॉनिक्सस्य मुख्यालयः अस्ति ।
संघेन "रोजगारविरासतव्यवस्था" इत्यस्य आग्रहः अपि प्रसारितः । अस्याः आवश्यकतायाः केन्द्रबिन्दुः अस्ति यत् यदि कश्चन स्थानीयः कर्मचारी म्रियते तर्हियावत् अयोग्यतायाः विशेषकारणानि न सन्ति तावत् कर्मचारिणां परिवारजनानां उत्तराधिकारीरूपेण नियुक्तिः आवश्यकी भवति. सैमसंग इलेक्ट्रॉनिक्स इत्यनेन प्रतिवर्षं कर्मचारिणां बालकानां कृते निजीविद्यालयस्य शिक्षणशुल्के दशसहस्राणि रुप्यकाणि अनुदानं दातव्यम् इति अपि संघेन आग्रहः कृतः।
सैमसंग इलेक्ट्रॉनिक्स् इत्यस्य एकः स्रोतः अवदत् यत् – “वेतनविषये वेतनवृद्धेः निश्चितस्तरस्य मार्गः उद्घाटितः अस्ति, परन्तु अल्पकालीनरूपेण वेतनस्य दुगुणीकरणम् इत्यादीनि आवश्यकतानि सन्तियथार्थतः असम्भवम्。”