2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकं: nio l60 कारः 28 सितम्बरदिनाङ्के राष्ट्रव्यापीवितरणं आरभते: परिवाराणां कृते स्मार्टविद्युत्मध्यम-आकारस्य suv इति रूपेण स्थिता, 206,900 युआनतः आरभ्यते
आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् एनआईओ इत्यस्य उपब्राण्ड् लेडो एल६० कारः अस्मिन् मासे प्रक्षेपितः अस्ति, परिवाराणां कृते स्मार्ट इलेक्ट्रिक् मध्यम आकारस्य एसयूवी इति रूपेण स्थापितः अस्ति। लेडो अद्य आधिकारिकतया घोषितवान् यत् कारः भविष्यति राष्ट्रव्यापी वितरणं २८ सितम्बर् दिनाङ्कात् आरभ्यते。
समाचारानुसारं nio l60 कारस्य लम्बता, विस्तारः, ऊर्ध्वता च 4828×1930×1616mm, चक्रस्य आधारः 2950mm, 555km, 730km, 1000+km इति त्रीणि भिन्नानि बैटरीपैक् च सन्ति
कारस्य अद्वितीयाः दिवसस्य रनिंग लाइट्स् तथा टेललाइट्स् सन्ति, यस्य ड्रैग गुणांकः 120km/h अस्ति; रनिंग मेमोरी तथा 256gb कार-ग्रेड् उच्च-गति-भण्डारः।
it house इत्यनेन पूर्वं ज्ञापितं यत् "ledo questions and answers" इत्यस्य प्रथमाङ्के nio ledo auto इत्यनेन उक्तं यत्, "यतो हि ledo l60 इत्येतत् एतावत् लोकप्रियं जातम्, अतः वयं तत्क्षणमेव सर्वेषां मूलसाझेदारानाम् सम्पर्कं कृतवन्तः यत् ते विक्रयं वर्धयितुं उपायान् अन्वेष्टुं मिलित्वा कार्यं कुर्वन्तु। संसाधननिवेशः उत्पादनक्षमतां वर्धयति।लेडो एल६० इत्यस्य प्रथमः समूहः २३ सितम्बर् दिनाङ्के उपयोक्तृभ्यः वितरितः इति अपेक्षा अस्ति。”