2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
openai इत्यस्य शीर्ष-पीतलकं निरन्तरं अशांतं वर्तते । बुधवासरे स्थानीयसमये ओपनएआइ-संस्थायाः सीटीओ मीरा मुरातिः सामाजिकमञ्चेषु पोस्ट् कृतवती यत् सा ओपनएआइ-इत्येतत् त्यक्ष्यति, यत्र सा षड्वर्षाधिकं कार्यं कृतवती अस्ति ।
"बहुविचारानन्तरं मया ओपनएआइ-देशात् निर्गन्तुं कठिनः निर्णयः कृतः। प्रियस्थानं त्यक्तुं कदापि आदर्शः समयः नास्ति, परन्तु एषः क्षणः सम्यक् अनुभूयते। अहं स्वस्य अन्वेषणार्थं समयं स्थानं च निर्मातुं आशां कुर्वन् निर्गच्छामि, अधुना च my top priority is संक्रमणं यथासम्भवं सुचारुरूपेण भवतु इति सुनिश्चितं कुर्वन्तु” इति मीरा मुराटी लिखितवती।
गणयन् मीरा मुलाटी, तथैव सहसंस्थापकः अध्यक्षश्च ग्रेग् ब्रॉक्मैन्, यः अगस्तमासे घोषितवान् यत् सः वर्षस्य अन्ते यावत् अवकाशं गृह्णीयात्, तथा च सहसंस्थापकः मुख्यवैज्ञानिकः च इलिया सुत्स्कः, यः मे मासे प्रस्थितवान् इलिया सुत्स्केवरः , वर्षे न्यूनातिन्यूनं त्रयः वरिष्ठाः कार्यकारीणां openai इत्यस्य दैनन्दिनकार्यतः निवृत्ताः सन्ति । परन्तु ग्रेग् ब्रॉक्मैन्, मीरा मुलाटी च क्षीणतां प्राप्तुं पूर्वं अन्यैः ओपनएआइ-प्रबन्धनैः सह द्वन्द्वस्य सूचनाः न प्राप्ताः । स्वस्य त्यागपत्रस्य घोषणायाः पूर्वदिने मीरा मुरातिः सामाजिकमञ्चेषु chatgpt plus तथा team उपयोक्तृभ्यः अपि chatgpt इत्यस्य नूतनस्य उन्नतस्य स्वरविधानस्य उपयोगं कर्तुं आह्वयति स्म ।
openai इत्यस्य शीर्षपङ्क्तौ कः पदं पातयति ?
स्वस्य त्यागपत्रस्य घोषणायाः पूर्वं मीरा मुलाटी अद्यापि ओपनएआइ-संस्थायां सक्रियः आसीत् । अस्मिन् वर्षे मेमासे मीरा मुराटी जीपीटी-४ओ इत्यस्य विमोचनस्य अध्यक्षतां कृतवती । सेप्टेम्बरमासे ओपनएआइ इत्यनेन o1 श्रृङ्खलायाः मॉडल् प्रकाशितम्, तस्य योगदातृषु मीरा मुलाटी अपि अन्यतमा आसीत् । तस्याः सामाजिकखाते अपि अन्तिमेषु दिनेषु ओपनएआइ विषये नूतनानि वार्तानि अग्रे प्रेषयति।
"यदा मीरा मुलाटी अद्य प्रातःकाले मां अवदत् यत् सा गच्छति तदा अहं दुःखितः अभवम् किन्तु तस्याः निर्णयस्य समर्थनं कृतवान्। विगतवर्षे सा अस्माकं प्रगतिम् चालयितुं सशक्तं नेतृत्वदलं विकसितवती अस्ति।
गतवर्षस्य नवम्बरमासे यदा ओपनएआइ-निदेशकमण्डलेन सैम आल्टमैन् इत्यस्याः अकस्मात् निष्कासनं कृतम् तदा कतिपयेभ्यः दिनेभ्यः अनन्तरं मीरा मुलाटी इत्ययं कम्पनीं प्रति प्रत्यागतवती मीरा मुरातिः कृत्रिमबुद्धौ विश्वासं धारयति। जूनमासे लाइवप्रसारणे सा अवदत् यत् नूतनानां कृत्रिमबुद्धिसाधनानाम् कारणेन केचन सृजनात्मकाः कार्याः अन्तर्धानं भवितुम् अर्हन्ति, परन्तु यदि उत्पादितसामग्रीणां गुणवत्ता अतीव उच्चा नास्ति तर्हि एतानि पदस्थानानि प्रथमस्थाने न सन्ति, तदर्थं एआइ इत्यस्य उपयोगः भवति education and creativity साधनानि जनानां बुद्धिः, सृजनशीलतां, कल्पनाशक्तिं च विस्तारयिष्यन्ति। एतस्य कृत्रिमबुद्धेः विषये सैम आल्टमैनस्य आशावादस्य किञ्चित् सादृश्यं वर्तते ।
मीरा मुराति इत्यस्य अतिरिक्तं अस्मिन् वर्षे ओपनएआइ इत्यस्य वरिष्ठप्रबन्धनस्य केषाञ्चन वरिष्ठसदस्यानां राजीनामाः ओपनएआइ इत्यस्य बहुप्रतिभाः नष्टाः भवितुम् अर्हन्ति ।
अगस्तमासे ओपनएआइ-सङ्घस्य अध्यक्षः सहसंस्थापकः च ग्रेग् ब्रॉक्मैन् इत्यनेन घोषितं यत् सः वर्षस्य अन्ते यावत् अवकाशं गृह्णीयात् इति । यद्यपि सः स्वस्य त्यागपत्रस्य उल्लेखं न कृतवान् तथापि दीर्घकालं यावत् अवकाशः बहिः जगति अपि ओपनएआइ-प्रबन्धनात् क्षीणतायाः संकेतः इति गण्यते स्म । ओपनएआइ इत्यस्य सहसंस्थापकः मुख्यवैज्ञानिकः च इलिया सुज्कोवो अपि पूर्वं ओपनएआइ त्यक्तवान् । एतेषु वरिष्ठकार्यकारीषु इलिया सुत्स्क्वो एव एकमात्रः अस्ति यः सैम आल्टमैन् इत्यनेन सह सम्भाव्यविग्रहान् उजागरितवान् अस्ति । सः गतवर्षस्य अन्ते आन्तरिकविवादस्य समये सैम आल्टमैन् इत्यस्य निष्कासनार्थं निदेशकमण्डलस्य मतदानस्य भागं गृहीतवान्, अनन्तरं आल्ट्मैन् इत्यस्य कम्पनीं प्रति पुनरागमनस्य समर्थनं कृतवान् the "super intelligence alignment" इति दलं यस्य उत्तरदायी सः openai इत्यत्र आसीत्, तत् विघटितम् अस्ति
अनेकवरिष्ठकार्यकारीणां अतिरिक्तं ओपनएआइ-दलेन अन्येषां मस्तिष्कनिकासीनां अनुभवः अपि अभवत्, यत्र केचन संस्थापकदलस्य सदस्याः प्रमुखाः उत्पादनेतारः च सन्ति अगस्तमासे ओपनएआइ संस्थापकदलस्य सदस्यः जॉन् शुल्मैन् ओपनएआइ इत्यस्मात् स्वस्य प्रस्थानस्य घोषणां कृतवान् । openai इत्यस्य अन्यः संस्थापकदलस्य सदस्यः (andrej karpathy) फरवरीमासे openai इत्येतत् त्यक्तवान् । ओपनएआइ-उत्पादनेता पीटर डेङ्गः अपि कम्पनीं त्यजति इति सूचना अभवत् ।
तदतिरिक्तं मीरा मुलाटी इत्यनेन स्वस्य त्यागपत्रस्य घोषणायाः कतिपयेषु घण्टेषु अनन्तरं सैम आल्टमैन् सामाजिकमञ्चे नवीनतमे पोस्ट् मध्ये प्रकटितवान् यत् ओपनएआइ मुख्यसंशोधनपदाधिकारी (बॉब मेक्ग्रेव) तथा च प्रशिक्षणोत्तरप्रभारी व्यक्तिः बैरेट् ज़ोफ्, अनुसन्धानस्य उपाध्यक्षः, अपि गमिष्यति। तेषु बब् मेक्ग्रेवः ८ वर्षाणि यावत् ओपनएआइ-संस्थायां कार्यं कुर्वन् अस्ति, तथा च बैरेट् ज़ोफ् चैट्जीपीटी-प्रकाशनस्य पूर्वं ओपनएइ-संस्थायां सम्मिलितः अभवत्, प्रशिक्षणोत्तरदलस्य स्थापनायां च आद्यतः एव भागं गृहीतवान् संवाददाता बृहत् मॉडलानां o1 श्रृङ्खलायां योगदानदातृणां सूचीयां दृष्टवान् यत् बब मेक्ग्रेवः बैरेट् ज़ोफ् च सूचीकृतौ, सेवानिवृत्ता इलिया सुत्स्क्वो च मूलभूतयोगदानदातृषु अन्यतमः आसीत्
सैम आल्टमैन् इत्यनेन प्रकटितं यत् तदनन्तरं मार्क चेन् शोधदलस्य नेतृत्वं कर्तुं नूतनः वरिष्ठः उपाध्यक्षः भविष्यति, तथा च मुख्यवैज्ञानिकेन जैकब पचोक्की इत्यनेन सह मिलित्वा शोधदलस्य नेतृत्वं करिष्यति, तथा च मिशनसमन्वयनेतृणां मुख्यसूचनासुरक्षापदाधिकारिणां च अभ्यर्थीनां घोषणां कृतवान्।
openai इत्यनेन के परिवर्तनानि आगमिष्यन्ति ?
केचन प्रतिभाः ये महत्त्वपूर्णं योगदानं दत्तवन्तः ते स्वस्य दैनन्दिनकार्यतः क्षीणाः अभवन् अथवा openai त्यक्तवन्तः तेषु केचन openai इत्यस्य प्रतियोगिषु सम्मिलिताः अथवा स्वव्यापारं आरब्धवन्तः, openai इत्यस्य सम्भाव्यप्रतियोगिनः अभवन् । तेषु आन्द्रे कार्पास् इत्यनेन जुलैमासे एआइ+ शिक्षाकम्पन्योः स्थापनायाः घोषणा कृता, जॉन् शुल्मैन् च ओपनएआइ इत्यस्य प्रतियोगिने एन्थ्रोपिक् इत्यत्र सम्मिलितः । मीरा मुलाटी इत्यनेन कम्पनीं त्यक्त्वा अद्यापि स्वस्य स्थलं न प्रकाशितम्।
कार्मिकपरिवर्तनस्य अनन्तरम् अपि अस्मिन् वर्षे openai इत्यस्य शोधकार्यं निरन्तरं भवति परन्तु openai इत्यस्य विडियो जनरेशन मॉडल् सोरा, अग्रिमपीढीयाः बृहत् मॉडल् gpt-5 च अद्यापि न मुक्ताः ।
गतवर्षस्य अन्ते openai इत्यनेन यत् आन्तरिकं कलहं अनुभवितं तस्मात् आरभ्य अस्मिन् वर्षे openai-दलस्य मूलसदस्यानां निरन्तरं राजीनामापर्यन्तं बहिः जगत् अनुमानं कुर्वन् आसीत् यत् सैम आल्टमैनस्य केषाञ्चन दलस्य सदस्यैः सह असहमतिः अस्ति इति यथा, इलिया सुत्स्क्वो रूढिवादीसमूहस्य अस्ति तथा च सुरक्षायाः उपरि बलं ददाति तथा च ओपनएआइ इत्यस्य मूलभूतमूल्यानां विषये सैम आल्टमैन् अन्यसमूहस्य अस्ति तथा च व्यावसायिकीकरणप्रक्रियायाः त्वरणं कर्तुं बलं ददाति ।
सैम आल्टमैनस्य व्यावसायिकीकरणे अधिका महत्त्वाकांक्षाः सन्ति इति भासते धनसङ्ग्रहः नूतनवित्तपोषणं च द्रुतव्यापारीकरणं प्राप्तुं एकमात्रं मार्गम् अस्ति । वेडबुश सिक्योरिटीज विश्लेषकाः पूर्वं उक्तवन्तः यत् सैमः "धनसङ्ग्रहगुरुः" इति मन्यते यः माइक्रोसॉफ्टं सफलतया अरबौ डॉलरं निवेशं कर्तुं प्रेरयति स्म तथा च गतवर्षे कम्पनीयाः सम्बद्धव्यवहारस्य नेतृत्वं कृतवान्।
यद्यपि openai इत्यनेन तस्य पुष्टिः न कृता तथापि अद्यापि openai इत्यनेन sam altman इत्यस्य नेतृत्वे प्रमुखपरिवर्तनानि आरभ्यन्ते इति अफवाः सन्ति । नवीनतमवार्ता अस्ति यत् ओपनएआइ स्वस्य मूलव्यापारस्य पुनर्गठनं लाभाय कम्पनीरूपेण कर्तुं योजनां करोति, ततः अलाभकारीनिदेशकमण्डलेन नियन्त्रणं न भवति। प्रासंगिकपरिवर्तनानन्तरं ओपनएआइ निवेशकानां कृते अधिकं आकर्षकं भविष्यति। तदतिरिक्तं सैम आल्टमैन् लाभार्थीकम्पनीयां अल्पसंख्यकभागं धारयिष्यति, अलाभकारी ओपनएआइ च निरन्तरं अस्तित्वं प्राप्स्यति, लाभार्थीकम्पनीयां अल्पसंख्यकभागं च धारयिष्यति वर्तमान समये openai एकः अलाभकारी संस्था अस्ति अलाभकारी मूलकम्पनीयाः अन्तर्गतं प्रतिबन्धितं लाभप्रदं संस्था अस्ति, तथा च डिजाइनस्य लाभस्य सीमा अस्ति ।
यथा यथा अनुसन्धानविकासः निरन्तरं भवति तथा तथा ओपनएआइ मॉडलस्य विस्तारार्थं "धनं दहति" निरन्तरं, अथवा वित्तपोषणं प्राप्तुं निवेशकान् आकर्षयितुं निरन्तरं प्रवृत्तः भवितुम् अर्हति अधुना एव ज्ञातं यत् ओपनएआइ निवेशकानां कृते ६.५ अरब डॉलरं संग्रहीतुं वार्तालापं कुर्वन् अस्ति यस्य कम्पनीमूल्याङ्कनं १५० अरब डॉलरं भवति ।