chongqing outlook""इदं शोधं उल्टा अस्ति", अधिकं चिन्ता न कुर्वन्तु
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किं स्नातकछात्राणां मूल्यं न्यूनाधिकं भवति ?
अस्मिन् सत्रे अनेकेषु विश्वविद्यालयेषु स्नातकोत्तरछात्राणां संख्या स्नातकस्य संख्यायाः अपेक्षया अधिका इति वार्ता उष्णविमर्शं प्रेरितवती अस्ति केचन जनाः एतां घटनां "स्नातकविपर्ययः" इति वदन्ति ।
अस्मिन् विषये नेटिजन्स् इत्यस्य भिन्नाः मताः सन्ति यत् स्नातकानाम् अपेक्षया स्नातकस्य छात्राः अधिकाः सन्ति वा अस्य अर्थः "शैक्षणिकयोग्यतायाः अवमूल्यनम्"? महाविद्यालयेषु विश्वविद्यालयेषु च स्नातकोत्तरनामाङ्कनस्य विस्तारः "शैक्षणिकबुद्बुदस्य" योगदानं करिष्यति वा? स्नातकछात्राणां "मात्रा" वर्धिता, परन्तु "गुणवत्ता" कथं सुनिश्चिता? ...
उच्चशिक्षायाः "सुवर्णसामग्री" केवलं कागजडिप्लोमाद्वारा मापनं कर्तुं न शक्यते ।. "अस्य शोधस्य विपर्ययः" इति विषये बहवः दुर्बोधाः स्पष्टीकर्तुं आवश्यकाः सन्ति, परन्तु तस्मिन् प्रतिबिम्बिताः जनस्य चिन्ताः अपेक्षाश्च अपि ध्यानस्य चिन्तनस्य च योग्याः सन्ति
▲सिचुआन ललितकलासंस्थायाः स्नातकछात्राः निवासिनः सह पर्यावरणस्य डिजाइनयोजनानां विषये चर्चां कुर्वन्ति। रिपोर्टर झेंग यू / विजुअल चोंगकिंग द्वारा फोटो
एकस्याः वार्ताखण्डस्य कारणेन विषयः लोकप्रियः अभवत् । लान्झौ विश्वविद्यालयेन अद्यैव एकं दस्तावेजं जारीकृतं यत् विद्यालये स्नातकोत्तरछात्राणां कुलसंख्या २०२४ तमे वर्षे प्रथमवारं स्नातकोत्तरछात्राणां अपेक्षया अधिका भविष्यति।
वस्तुतः महाविद्यालयानाम् विश्वविद्यालयानाञ्च "स्वसंशोधनं विपर्ययितुं" न नूतनम् । गतवर्षे "बीजिंगनगरे स्नातकोत्तर-डॉक्टरेट्-स्नातकानाम् संख्या प्रथमवारं स्नातकानाम् अपेक्षया अधिका अभवत्" इति विषयः उष्णः अन्वेषणविषयः आसीत् । तथ्याङ्कानि दर्शयन्ति यत् बीजिंगविश्वविद्यालयेषु २०२३ तमे वर्षे प्रायः २९६,००० पूर्णकालिकस्नातकाः भविष्यन्ति, येषु १६०,००० तः अधिकाः स्नातकछात्राः सन्ति, स्नातकानाम् अपेक्षया ३०,००० अधिकाः
तदतिरिक्तं सार्वजनिकसूचनानुसारं टोङ्गजीविश्वविद्यालयः, शङ्घाईजिआओ टोङ्गविश्वविद्यालयः, सन यात-सेन्विश्वविद्यालयः, नानजिंगविश्वविद्यालयः, क्षियानजिआओटोङ्गविश्वविद्यालयः, सिचुआनविश्वविद्यालयः इत्यादिषु अनेकेषु विश्वविद्यालयेषु हालवर्षेषु स्नातकोत्तरछात्राः अथवा स्नातकाः अधिकाः दृश्यन्ते।
सर्वप्रथमं स्पष्टं भवितुमर्हति यत् स्नातकछात्राणां विस्तारः शिक्षायाः विकासे अनिवार्यः प्रवृत्तिः अस्ति।. गतवर्षे आयोजिते प्रथमे चीन-उपाधि-स्नातक-शिक्षा-सम्मेलने चीनीय-विज्ञान-अकादमीयाः शिक्षाविदः याङ्ग-वेइ अवदत् यत् - "मम देशे स्नातक-शिक्षायाः युगः आगतः" इति
२०२३ तमस्य वर्षस्य अन्ते चीनदेशेन एककोटिदशलाखाधिकाः स्नातकछात्राः प्रशिक्षिताः । परन्तु २०२२ तमे वर्षे स्नातकोत्तर-डॉक्टरेट्-उपाधियुक्तानां देशस्य जनसंख्यायाः अनुपातः १% तः न्यूनः अस्ति, यत् विकसितदेशानां स्तरात् दूरं न्यूनम् अस्ति
एतेन ज्ञायते यत् मम देशस्य स्नातकोत्तरशिक्षणे अद्यापि बहु सुधारस्य स्थानं वर्तते, स्नातकोत्तरछात्राणां अधिशेषः अपि नास्ति, किं पुनः “जलस्य इन्जेक्शन्” इति । शिक्षायाः विकासेन सह आगामिकाले स्नातकप्रतिभाप्रशिक्षणस्य परिमाणं निरन्तरं विस्तारं प्राप्स्यति।
तदतिरिक्तं केचन महाविद्यालयाः विश्वविद्यालयाः च "स्नातक-स्नातक-अध्ययनयोः उल्टाः" भवन्ति, यत् स्वस्य भूमिका-स्थापनस्य अन्वेषणस्य अपि प्रतिबिम्बम् अस्ति. "अनुसन्धानं उल्टा" इति घटना अधिकतया उत्कृष्टवैज्ञानिकसंशोधनक्षमतायुक्तेषु शोधविश्वविद्यालयेषु भवति इति ज्ञातुं न कठिनम्। वस्तुतः एतत् भिन्नविश्वविद्यालयानाम् भूमिकाविभागस्य परिष्कारः अपि अस्ति ।
लान्झौ विश्वविद्यालयस्य अधिकारिणः मन्यन्ते यत् व्यापक-अनुसन्धान-उन्मुख-विश्वविद्यालयेषु स्नातक-छात्राणां कुल-संख्या स्नातक-छात्राणां अपेक्षया अधिका अस्ति, यत् उच्चस्तरीय-संशोधन-उन्मुख-विश्वविद्यालयस्य निर्माणे महत्त्वपूर्णं कदमम् अस्ति "अन्तर्जालसेलिब्रिटी" शिक्षाब्लॉगरः झाङ्ग ज़ुफेङ्गः अपि लान्झौ विश्वविद्यालयस्य समर्थने लिखितवान् यत् "९८५ परियोजना" विश्वविद्यालयेषु, शोध-उन्मुखविश्वविद्यालयत्वेन, स्नातकस्य अपेक्षया स्नातकछात्राणां संख्या अधिका भवति इति अतीव सामान्यम् अस्ति
ज्ञातव्यं यत् शिक्षामन्त्रालयेन २०२३ तमे वर्षे राष्ट्रियशिक्षाविकासस्य मूलभूतस्थितिः दर्शयति यत् अत्र ४७.८१६ मिलियनं सामान्यस्नातकनामाङ्कनं, १.३०१७ मिलियनं स्नातकोत्तरनामाङ्कनं च अस्ति द्रष्टुं शक्यते यत् सर्वेषु विश्वविद्यालयेषु "स्नातक-स्नातकशिक्षायाः विपर्ययः" इति घटना न अनुभविता, अधिकांशविश्वविद्यालयाः अद्यापि स्नातकशिक्षणे एव केन्द्रीभवन्ति
अतः केषुचित् विश्वविद्यालयेषु "स्नातक-स्नातक-उत्तर-अध्ययनस्य विपर्ययः" जनस्य अतिचिन्ता न अर्हति, तथा च स्नातकोत्तर-प्रशिक्षणस्य परिमाणस्य विस्तारः केवलं "शैक्षणिक-योग्यतायाः अवमूल्यनेन" सह समीकरणं कर्तुं न शक्यते दीर्घकालं यावत् उच्चशिक्षायाः स्थायिविकासः अधिकान् जनान् निरन्तरं शिक्षणस्य, अग्रे शिक्षणस्य च अवसरान् प्रदास्यति, अपि च समग्रसमाजस्य कृते शिक्षायाः प्रतिभालाभांशस्य च निरन्तरं मुक्तिं कर्तुं साहाय्यं करिष्यति।
▲ दक्षिणपश्चिमराजनीतिविज्ञानविधिविश्वविद्यालयः, युबेई परिसरः, द्वयरोजगारमेला (कानूनीछात्राणां कृते विशेषसत्रम्) स्थले एव। रिपोर्टर झेंग यू / विजुअल चोंगकिंग द्वारा फोटो
उष्णविषयेषु वास्तविकजनानाम् स्वरः सुलभः भवति । "शिक्षाबुद्बुदः" "शैक्षणिकयोग्यतायाः अवमूल्यनम्" इत्यादीनां विषयाणां निश्चितं विपण्यं यस्य कारणं वस्तुनिष्ठरूपेण केषाञ्चन जनसमूहानां सामान्यचिन्तानां अपेक्षाणां च प्रतिबिम्बं करोति, तत् च ध्यानस्य योग्यम् अस्ति
यथा "परीक्षाग्रहणेन" उत्पद्यमाना शैक्षणिकचिन्ता ।. इदानीं यदा "कुक्कुटशिशुः" इति प्रवृत्तिः प्रचलति तदा बहवः मातापितरः छात्राः च शैक्षणिकयोग्यतां "उत्तीर्ण" करणं सर्वोत्तममार्गं मन्यन्ते । "अस्य शोधस्य विपर्ययः" जनानां "दुर्लभमूल्यं" स्नातकोत्तरयोग्यतायाः विषये दीर्घकालीनसमझं प्रभावितं कृतवान्, तथा च शैक्षणिकयोग्यतायाः विषये चिन्तितानां केषाञ्चन अभिभावकानां छात्राणां च संवेदनशीलनसः अपि दंशितवान्
यथा दुर्स्थापिताः रोजगारसंकल्पनाः. जनाः प्रायः वदन्ति यत् शैक्षणिकयोग्यता रोजगारस्य "सोपानशिला" अस्ति अधिकाधिकाः अभ्यर्थिनः मन्यन्ते यत् स्नातकविद्यालयः भविष्यस्य रोजगारस्य महत्त्वपूर्णं सहायतां कर्तुं शक्नोति। अतः अन्तिमेषु वर्षेषु "स्नातकोत्तरप्रवेशपरीक्षाज्वरः" न शान्तः ।
परन्तु यदि वयं स्नातकशिक्षायाः विकासस्य दीर्घकालीनमूल्यं प्रतिभासंरचनायाः अनुकूलनस्य वैज्ञानिकसंशोधनस्य स्तरस्य च उन्नयनस्य दृष्ट्या न पश्यामः, परन्तु लौकिक-उपयोगितावादीदृष्ट्या "संशोधनं उल्टावस्थां" अवगन्तुं शक्नुमः, तथा च अवलोकयामः academic qualifications as a bargaining chip to make money, it will एतेन जनानां सहजभावः प्राप्यते यत् शैक्षणिकयोग्यतायाः अवमूल्यनं भवति तथा च रोजगारस्य दबावः वर्धते, यत् क्रमेण केषाञ्चन युवानां रोजगारचिन्ता वर्धयति।
यथा - शिक्षायाः गुणवत्तायाः उच्चतराः अपेक्षाः. स्नातकप्रशिक्षणस्य निरन्तरविस्तारः शिक्षायाः गुणवत्तायाः विषये अपि जनचिन्ता उत्पद्यते। शिक्षकदलः तस्य तालमेलं स्थापयितुं शक्नोति वा ? तदनुसारं विद्यालयस्य सुविधासु सुधारः कृतः वा ? “स्केल सिद्धान्तस्य” किमपि गुप्तसंकटाः सन्ति वा ? जनमतस्य प्रश्नः वस्तुतः एकप्रकारस्य पर्यवेक्षणं प्रोत्साहनं च भवति, यत् स्नातकशिक्षायाः जनस्य उच्चमागधाः अपेक्षाः च प्रतिबिम्बयति ।
विभिन्नाः स्वराः न केवलं उच्चशिक्षायाः विषये जनस्य बलं अपेक्षां च प्रतिबिम्बयन्ति, अपितु प्रासंगिकविभागानाम् अपि स्मरणं कुर्वन्ति यत् स्नातकोत्तरशिक्षायाः गुणवत्तां सुधारयितुम् अद्यापि बहवः कठिनताः अवरोधाः च पारयितुं आवश्यकाः सन्ति।
▲एप्रिलमासे चोङ्गकिंग टेक्नोलॉजी एण्ड् बिजनेस यूनिवर्सिटी इत्यत्र नौकरीमेला आयोजिता आसीत् । guo xu/visual chongqing द्वारा फोटो
जनचिन्तानां सम्मुखे महाविद्यालयेषु विश्वविद्यालयेषु च स्नातकोत्तरशिक्षणे परिमाणस्य गुणवत्तायाश्च सन्तुलनं कथं करणीयम् इति अनिवार्यः प्रश्नः अभवत्, यस्य कृते शिक्षाप्रक्रियायां सर्वेषां विषयाणां कृते प्रभावीविचाराः समाधानं च निर्माय एकत्र उत्तरं दातुं आवश्यकम् अस्ति।
शिक्षाविभागः प्रथमः भवितुम् अर्हति यः "अन्तं प्राप्नुयात्", शैक्षिकसंसाधनेषु निवेशं वर्धयिष्यति, स्नातकप्रशिक्षणस्य "मात्रायां गुणवत्तां च" प्रवर्धयति. शिक्षामन्त्रालयः अन्ये च मन्त्रालयाः आयोगाः च २०२० तमे वर्षे "नवयुगे स्नातकोत्तरशिक्षायाः सुधारस्य विकासस्य च त्वरणस्य विषये रायाः" जारीकृतवन्तः, यत्र "प्रारम्भिकरूपेण २०३५ तमे वर्षे चीनीयलक्षणयुक्तस्य शक्तिशालिनः स्नातकोत्तरशिक्षादेशस्य निर्माणं" इति प्रस्तावः कृतः
अस्य आवश्यकता अस्ति यत् स्नातकछात्राणां परिमाणस्य निरन्तरं विस्तारं कुर्वन् अस्माभिः शैक्षिकसंसाधनेषु तदनुरूपनिवेशः अपि वर्धयितव्यः, तत्सहकालं स्नातकशिक्षाव्यवस्थायां तन्त्रे च निरन्तरं सुधारः करणीयः, उत्तमं शोधवातावरणं निर्मातुं संसाधनानाम् एकाग्रीकरणं करणीयम्, अधिकं उच्चस्तरीयं निर्माणं कर्तव्यम् विश्वविद्यालयेषु शोधं कुर्वन्ति, तथा च अधिकान् छात्रान् अध्ययनं कर्तुं शक्नुवन्ति ये युवानः छात्राः ये अग्रे अध्ययनं कुर्वन्ति ते न केवलं उच्चशैक्षणिकयोग्यतां प्राप्नुवन्ति, अपितु वास्तविककौशलं अपि शिक्षन्ति।
महाविद्यालयानाम् विश्वविद्यालयानाञ्च कृते तेषां शिक्षायाः नियमानाम् अपि आदरः करणीयः, स्नातकोत्तरशिक्षायाः "प्रवेशः" "निर्गमः" च नियन्त्रितव्यः ।. यथावत् "प्रवेशस्य" विषयः अस्ति, महाविद्यालयाः विश्वविद्यालयाः च सुनिश्चितं कुर्वन्तु यत् स्नातकोत्तरनामाङ्कनस्य प्रशिक्षणस्य च परिमाणं स्वस्य विद्यालयसञ्चालनक्षमताभिः शैक्षणिकलक्षणैः च मेलनं करोति। परस्य व्ययेन स्नातकशिक्षायाः उपेक्षां किमपि न, सर्वतोमुखरूपेण स्केलविस्तारस्य अनुसरणस्य "सिद्धि-आवेगं" नियन्त्रयितुं, उच्चशिक्षायां "आर्द्रतां" "बुद्बुदं" च अधः निपीडयितुं आवश्यकम् -to-earth manner.
यथावत् "बहिः गमनम्" इति विषयः अस्ति, विश्वविद्यालयानाम् स्नातकप्रशिक्षणकार्यक्रमानाम् निरन्तरं अनुकूलनं, प्रशिक्षणप्रतिमानानाम् नवीनीकरणं, अध्यापकानाम् एकं सशक्तं दलं निर्मातुं, विविधमूल्यांकनव्यवस्थां स्थापयितुं, समाजे अधिकानि नवीनप्रतिभानां संवर्धनं निर्यातं च कर्तुं आवश्यकता वर्तते तस्मिन् एव काले महाविद्यालयाः विश्वविद्यालयाः च छात्राणां कृते सक्रियरूपेण रोजगारमार्गान् अपि उद्घाटयन्तु, छात्राणां रोजगारदिशा स्पष्टीकर्तुं, कार्यानुसन्धानकौशलं निपुणतां प्राप्तुं, छात्राणां रोजगारदबावस्य समाधानार्थं उच्चगुणवत्तायुक्तस्य रोजगारस्य उपयोगं कर्तुं च सहायतां कुर्वन्तु।
अभिभावकानां छात्राणां च "संशोधनं उल्टा" तर्कसंगतं दृष्ट्वा शिक्षायाः रोजगारस्य च विषये अधिकं वैज्ञानिकदृष्टिकोणं स्थापयितुं आवश्यकता वर्तते।. यथा, स्नातकस्य छात्राः स्वस्य लाभानाम्, वस्तुनिष्ठस्थितीनां च आधारेण वैज्ञानिक-अध्ययन-योजनानि, करियर-योजनानि च निर्मातव्याः, अत्यधिकं महत्त्वाकांक्षिणः, दुर्बल-आशयाः च न भवेयुः, "शैक्षणिक-चिन्ता" इत्यस्य जाले पतनं च परिहरन्तु भवान् अध्ययनं निरन्तरं कर्तुं "हस्तिदन्तगोपुरं" प्रविशति वा, समाजस्य "विश्वविद्यालये" कार्याभ्यासद्वारा अनुभवं सञ्चयति वा, सर्वोत्तमः मार्गः एव भवतः अनुकूलः मार्गः।
ये छात्राः अग्रे अध्ययनं सुधारं च कर्तुं रुचिं लभन्ते ते अपि विस्तारिते स्नातकोत्तरनामाङ्कनस्य अवसरं गृह्णीयुः, शिक्षायाः मार्गे स्वस्य आदर्शानां विश्वासानां च पालनम् कुर्वन्तु, स्वस्य वैज्ञानिकसंशोधनस्य व्यावहारिकक्षमतायाः च ठोसरूपेण सुधारं कुर्वन्तु। केवलं स्वस्य व्यापकप्रतिस्पर्धां निरन्तरं वर्धयित्वा एव अस्य शिक्षण-अनुभवस्य "सुवर्णसामग्री" मौलिकरूपेण वर्धयितुं शक्यते ।
केवलं चिन्ताप्रजननं उपयोगितावादस्य क्षरणं च न्यूनीकृत्य, स्नातकछात्राणां कृते यथार्थतया शोधं अध्ययनं च शान्तं कर्तुं अनुमतिं दत्त्वा एव उच्चशिक्षा स्वस्य मूल अभिप्रायस्य प्रति सत्यं तिष्ठति, स्थायिविकासस्य मार्गे च प्रवृत्ता भवितुम् अर्हति