समाचारं

"याङ्गझौ विश्वविद्यालयेषु नवीनछात्राणां स्वागतार्थं प्रारम्भसमारोहः" याङ्गझौ व्यावसायिकविश्वविद्यालये आयोजितः, उपयोगीसूचनाभिः पूरिताः "युवा-उपहार-पैक्" स्थले एव वितरिताः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के २०२४ तमे वर्षे "याङ्गझौ विश्वविद्यालयेषु नवीनछात्राणां कृते प्रारम्भसमारोहः" याङ्गझौ व्यावसायिकविश्वविद्यालये आयोजितः । याङ्गझौ-नगरस्य उपमेयरः लियू लियू उद्घाटनसमारोहे उपस्थितः भूत्वा छात्रप्रतिनिधिभिः सह आयोजनस्य "प्रारम्भबटनम्" दबावितवान् ।
विमोचन समारोह
लियू लियू स्वभाषणे अवदत् यत् युवानः छात्राः नगरस्य बहुमूल्यं धनं तथा च "यत् भाग्यं याङ्गझौ सर्वाधिकं स्थापयितुम् इच्छति" इति । यांगझौ अत्यन्तं निष्कपटतापूर्वकं “युवा-उपहार-सङ्कुलं” प्रदास्यति; सा अवदत् यत् नगरकारणात् युवानः एकत्र समागच्छन्ति, नगराणि च युवानां कारणेन वर्धन्ते इति । सम्प्रति याङ्गझौ "६१३" औद्योगिकसमूहस्य निर्माणं त्वरयति, प्रतिवर्षं स्नातकस्य अपि च ततः अधिकानां कृते ३०,००० तः अधिकानि कार्याणि प्रदाति, "१५ नवीनप्रतिभासौदाः" तथा "२० युवाप्रतिभाः" इत्यादीनां समर्थननीतीनां श्रृङ्खलां प्रचारयति, तथा च प्रदाति युवानां प्रतिभानां कृते ५०,००० अपार्टमेण्ट् आशास्ति यत् युवानः छात्राः याङ्गझौ-नगरे मूलं स्थापयन्ति, याङ्गझौ-नगरं निर्मान्ति, अद्भुतं जीवनं च प्राप्नुवन्ति ।
आयोजनस्थले याङ्गझौ-नगरस्य महाविद्यालयस्य छात्राणां कृते नगरस्य अनुभवः, सांस्कृतिकभ्रमणं, शारीरिकव्यायामः, स्वास्थ्यसंरक्षणं च समाविष्टाः ८ श्रेणीषु १८ "युवा-उपहार-सङ्कुलाः" वितरिताः संवाददाता ज्ञातवान् यत् एतेषु उपहारसङ्कुलेषु "आकर्षकयाङ्गझौ" अनुभवभ्रमणं, "मानवतावादी यांगझौ" अध्ययनभ्रमणं, "स्मार्ट यांगझौ" आनन्दभ्रमणं इत्यादयः सन्ति, यस्य उद्देश्यं याङ्गझौनगरस्य महाविद्यालयस्य छात्राणां कृते अधिकान् पहिचानस्य भावः, याङ्गझौनगरस्य च सम्बन्धः इति भवति। उल्लेखनीयं यत् एतेषु युवानां उपहारपुटेषु 4 citywalk बुटीकमार्गाः सन्ति, ततः परं छात्राः द्वादश नहरदृश्येषु 6 इत्यत्र डाकटिकटं संग्रहीतुं शक्नुवन्ति, ते पूर्णतां प्राप्तवन्तः सर्वेषां द्वादश नहरदृश्यानां कृते डाकटिकटस्य संग्रहः, भवन्तः hongqiaofang पर्यटनसूचनापरामर्शकेन्द्रे तथा च grand canal tourist resort comprehensive service center इत्यत्र yangzhou पर्यटनं अवकाशं च b कार्डं प्राप्तुं शक्नुवन्ति, तथा च भवन्तः वर्षे पूर्णे yangzhou -नगरं असीमितसमये गन्तुं शक्नुवन्ति
भागं ग्रहीतुं स्पर्धां कुर्वन्तः
समाचारानुसारं याङ्गझौ-नगरस्य ९ विश्वविद्यालयानाम् प्रभारीजनाः, २००० तः अधिकाः छात्रप्रतिनिधिः च अस्मिन् कार्यक्रमे भागं गृहीतवन्तः । ९ महाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च कुलम् १८ क्लबाः सांस्कृतिककौशलसमायोजनस्य भोजम् अस्मिन् आयोजने आनयन्ति स्म । गत्तेन निर्मितं डेमिंग् मन्दिरं वेन्चाङ्गमण्डपं च, प्लास्टिकस्य टर्फेन निर्मितं रेतमेजं, सजीवरालनदी, नहरवास्तुकलानां 3d रेतमेजः च सिविलइञ्जिनीयरिङ्गविद्यालयस्य "कवरड् ब्रिजड्रीम" क्लबस्य ८ छात्रैः प्रारब्धः याङ्गझौ व्यावसायिकविश्वविद्यालयः प्रशंसया त्स्क्-त्स्क् इत्यत्र बहु ​​ध्यानं आकर्षितवान् । यांगझौ विश्वविद्यालयस्य "जलस्य स्रोतस्य अनुसन्धानम्" चीनस्य भव्यनहरसंस्कृतिप्रवर्धनसमूहः नहरसंस्कृतेः दीर्घकालीन-इतिहासस्य अन्वेषणार्थं समयस्य स्थानस्य च माध्यमेन नवीनशिक्षकाणां नेतृत्वं कर्तुं स्वस्य अद्वितीयदृष्टिकोणस्य उपयोगं करोति तथा चतुरः अस्ति नहरसंस्कृतेः पाककला सह संयोजनं कृत्वा, स्थले एव पाकं कृत्वा विशेषव्यञ्जनानां पृष्ठतः कथाः साझां कृत्वा, भवतः रसगुल्मान् आत्मा च एकत्र यात्रां कुर्वन्तु। विभिन्नविश्वविद्यालयानाम् विशेषतासमाजानाम् प्रदर्शनस्य माध्यमेन नवीनशिक्षकाणां न केवलं भव्यनहरसंस्कृत्या सह निकटसम्पर्कः अभवत्, अवगतं च, अपितु प्रसिद्धस्य ऐतिहासिकस्य सांस्कृतिकस्य च नगरस्य औद्योगिकविज्ञानस्य प्रौद्योगिकी-नवीनीकरणस्य च नगरस्य याङ्गझौ-नगरस्य अद्वितीयं आकर्षणं अपि अनुभूतम्
संवाददाता अवलोकितवान् यत् महाविद्यालयानाम् विश्वविद्यालयानाञ्च नवीनशिक्षकाणां प्रतिनिधिभिः स्थले एव इवेण्ट् टिकटं संग्रहीतुं शक्यते तथा च "मिंग् एण्ड् किङ्ग् एन्शियन्ट् सिटी", "युचेन्ग्यी", "स्लेण्डर् वेस्ट् लेक", "बेइहु वेट्लैण्ड् पार्क", "पिंगशान् हॉल", "शाओबो प्राचीननगरम्", "झुयु खाड़ी" तथा "नहरत्रयः" खाड़ी, सप्तनद्यः, अष्टद्वीपाः च नव विश्वविद्यालयस्थानानि गत्वा अनुभवन्तु । घटनास्थले याङ्गझौ औद्योगिकव्यावसायिक-तकनीकी-महाविद्यालयस्य छात्र-रोबोट्-अनुसन्धान-विकास-दलेन "विज्ञान-प्रौद्योगिकी-अग्रगामिनः भविष्यं दर्शयन्ति" इति विषये स्वकौशलं प्रदर्शितम्, यत्र उच्च-उच्चतायां केबल-वि-आइसिंग्-रोबोट्, बृहत्-परिमाणेन टङ्क-जङ्ग-निष्कासन-रोबोट्-इत्यस्य परिचयः कृतः , बुद्धिमान् संजाल-सम्बद्धानि चालकरहितवाहनानि इत्यादीनि भौतिकवस्तूनाम्, भिडियानां च माध्यमेन स्वतन्त्रतया विकसितः रोबोट् महाविद्यालयस्य छात्राणां कौशलसुधारस्य, प्रौद्योगिकी-नवीनीकरण-शिक्षायाः च उपलब्धीनां प्रदर्शनं करोति। सः हाओ, याङ्गझौ विश्वविद्यालयस्य स्नातकः, डायनजिंग ब्राण्डस्य संस्थापकः, याङ्गझौ-नगरस्य परिचयं स्वमनसि कृतवान् तथा च याङ्गझौ-नगरे स्वस्य अध्ययनस्य उद्यमशीलतायाः च उपयोगं कृतवान् सः प्राचीन-नगरस्य याङ्गझौ-नगरस्य अद्वितीय-आकर्षणस्य प्रचारार्थं स्वस्य अनुभवस्य अपि उपयोगं कृतवान्
हस्तगतः
आयोजनस्य कालखण्डे जैयाङ्गविश्वविद्यालयस्य अन्तर्राष्ट्रीयछात्राः अद्भुतानि प्रदर्शनानि प्रदर्शितवन्तः, यत्र महाविद्यालयस्य छात्राणां सकारात्मकं उत्थानकरं च भावनां दर्शितवन्तः। शिक्षकाः छात्राः च २०२४ तमस्य वर्षस्य कक्षायाः नूतनानां छात्राणां स्वागतं कर्तुं परिसरस्य युवानां स्वप्नं गायितुं च "gathering in yangzhou" इति मौलिकं गीतं रचयित्वा गायितवन्तः। संवाददाता यांग जिओक्सुआन लिआंग जिओमेई यांगजी शाम समाचार/ziniu समाचार संवाददाता चेन योंग
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया