जिनान् प्रथमवारं महाविद्यालयस्य छात्राणां कृते उद्घाटनसमारोहं नगरस्य नामधेयेन द्विलक्षं नवछात्राणां स्वागतं कृतवान्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के सायं २०२४ तमस्य वर्षस्य जिनान-नगरस्य महाविद्यालयस्य छात्राणां कृते "क्वान्चेङ्ग्-नगरे स्वप्नानां निर्माणम्" इति उद्घाटन-समारोहः शाण्डोङ्ग-विश्वविद्यालये अपि अभवत् जिनाननगरं द्विलक्षं नूतनानां छात्राणां स्वागतं एवं करोति।
आयोजनस्थले सेमेस्टरस्य प्रथमं व्याख्यानं दत्तं, क्वान्चेङ्गस्य प्रसिद्धानां पूर्वविद्यार्थीनां विडियोसन्देशः वादितः, जिनान्-नगरस्य महाविद्यालयानाम् विश्वविद्यालयानाञ्च उत्कृष्टछात्राणां पुरस्कारनीतिः, इण्टर्न्शिप-अभ्यास-क्रियाकलापानाम् एकः श्रृङ्खला, अवश्यं द्रष्टव्याः स्थलचिह्नानि च of the "study tour jinan" city were released, and a high-quality jinan college student program was established internship practice enterprise alliance, 2024 freshmen’s representative work statement.
शाण्डोङ्ग विश्वविद्यालयस्य नवीनः छात्रः झेङ्ग हाओरन् इत्यनेन उक्तं यत् सः स्वपितामहस्य मातुः च पश्चात् स्वपरिवारे शाण्डोङ्ग-वयस्कानाम् तृतीया पीढी अस्ति, येन जिनान् इत्यस्य विषये अतीव अद्वितीयः भावः भवति “विद्यालयस्य विशिष्टं उद्घाटनं अपेक्षितापेक्षया बहु भव्यम् आसीत्, येन अहं हृदये अतीव उष्णतां अनुभवामि स्म।” आगामिषु कतिपयेषु वर्षेषु जिनान्नगरे भविष्ये च जिनान्नगरे तिष्ठामः।”
शाण्डोङ्गविश्वविद्यालये स्नातकस्य छात्रा किन् शियिंग् स्नातकपदवीं प्राप्त्वा एकवर्षं यावत् अध्यापितवती, अस्मिन् वर्षे स्नातकपदवीं निरन्तरं कर्तुं विद्यालयं प्रत्यागतवती। सा अवदत्- "यदा अहं स्नातकपदवीं प्राप्नोमि तदा जिनानस्य बसयानेषु, मेट्रोयानेषु, दर्शनीयस्थलेषु इत्यादिषु महाविद्यालयस्य छात्राणां कृते प्राधान्यनीतिः आनन्दितवती, अस्य नगरस्य सौन्दर्यं च अनुभूतवती। भविष्ये जिनाननगरे मूलं कृत्वा पुष्पितुं आशासे ."
(लोकप्रियसमाचारस्य संवाददाता duan tingting)