2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोहू हेल्थ द्वारा निर्मित
लेखक |.मा अकिन, नैदानिक पोषण विभाग, शुन्यी महिला एवं बाल अस्पताल
सम्पादक |
शुन्यी महिलाबालचिकित्सालये नैदानिकपोषणविभागेन अद्यैव एकां युवतीं सुश्री वाङ्गं प्राप्तवती। अद्यैव नियमितशारीरिकपरीक्षायाः समये तस्याः हीमोग्लोबिनस्तरः केवलं ४४ ग्राम/लीटरः आसीत्, यत् सामान्यवयस्कमानकात् १२० ग्राम/लीटरात् दूरं न्यूनम् आसीत् वाङ्गमहोदया अवदत् यत् बाल्यकालात् एव मांसभक्षणे असुविधायाः कारणात् सा प्रायः पूर्णतया शाकाहारीभोजनं नित्यभोजनरूपेण अवलम्बते स्म, अण्डानि अपि दुर्लभानि एव खादति स्म
शुन्यी महिला-बाल-अस्पतालस्य नैदानिकपोषणविभागस्य मा अकिन् इत्यनेन उक्तं यत् अनेके शाकाहारी आहाराः लोहस्य तुल्यकालिकरूपेण न्यूनाः भवन्ति तथा च शाकाहारी आहारस्य उपरि दीर्घकालं यावत् अवलम्बनस्य कारणेन लोहस्य अपर्याप्तसेवनात् लोहस्य अभावेन रक्ताल्पता भवितुम् अर्हति। आयरन-अभावस्य रक्ताल्पता-निवारणाय पशु-आहारानाम् प्राथमिकताम् अददात्; भवान् व्यावसायिकपोषणविशेषज्ञस्य साहाय्यं प्राप्तुं शक्नोति।
रक्ताल्पता कथं ज्ञातुं शक्यते ?
रक्ताल्पतायां निदानं मुख्यतया हीमोग्लोबिनस्य (hb) परीक्षणपरिणामेषु निर्भरं भवति । hb स्तरस्य अनुसारं रक्ताल्पतायाः प्रमाणं मोटेन निम्नलिखितचतुर्णां वर्गेषु विभक्तुं शक्यते ।