समाचारं

विश्वस्य एकस्मिन् समृद्धे देशे केवलं ५०० जनानां सेना अस्ति, परन्तु चीनदेशेन सह युद्धाय ४४ जनान् प्रेषितवान् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लक्जम्बर्ग्-देशः विश्वस्य समृद्धतमेषु देशेषु अन्यतमः अस्ति, अत्र पूंजीवादीव्यवस्थां कार्यान्वितम् अस्ति, अस्य आर्थिकस्तरः अतीव उच्चः अस्ति, यूरोपीयसङ्घस्य, नाटो-सङ्घस्य च संस्थापकदेशेषु अन्यतमः अस्ति, यूरोपीयसङ्घस्य अनेकाः संस्थाः सन्ति, यथा यूरोपीयन्यायालयस्य न्यायः यूरोपीयनिवेशबैङ्कः च । अत्यन्तं विकसित-उद्योगस्य कारणात् लक्जम्बर्ग्-नगरं यूरो-क्षेत्रे सर्वाधिकं प्रभावशालीं निजीबैङ्क-केन्द्रं जातम् अस्ति ।

लक्जम्बर्ग्-देशः यूरोपे स्थितः अस्ति, मम देशात् दूरम् अस्ति, परन्तु १९५० तमे दशके द्वयोः देशयोः मध्ये एकः संघर्षः अभवत् । तस्मिन् समये लक्जम्बर्ग्-सेनायाः कुलम् ५०० तः अधिकाः जनाः एव आसन्, परन्तु चीन-देशे आक्रमणं कर्तुं विशेषतया ४४ जनान् प्रेषितवती ।

यस्य विषये वदन् तस्य अमेरिकादेशेन सह बहु सम्बन्धः अस्ति १९५० तमे दशके कोरियाद्वीपे दुःखदं युद्धं प्रवृत्तम् । अस्मिन् काले अमेरिकादेशः स्वस्य अन्तर्राष्ट्रीयप्रभावस्य उपयोगेन अनेकेषां सहायकानां विजयं प्राप्तवान् । अमेरिकादेशं प्रति स्वस्य सद्भावनादर्शनार्थं लक्जम्बर्ग्-देशः अपि स्वस्य मनोवृत्तिम् प्रकटितवान्, चीन-सैनिकानाम् उपरि आक्रमणं कर्तुं अमेरिका-देशस्य अनुसरणं कर्तुं ४४ जनान् प्रेषितवान् लक्जम्बर्ग्-देशः चिन्तितवान् यत् एतत् युद्धं केवलं औपचारिकता एव, तथा च सः निश्चितरूपेण संयुक्तराज्यसंस्था ततः केचन लाभाः साझां कुर्वन्ति। परन्तु अस्य विषयस्य परिणामः अधिकांशजनानां अपेक्षायाः परः आसीत्, यः सर्वदा सैन्यबलेन प्रसिद्धः अस्ति, सः न केवलं कोरिया-युद्धक्षेत्रे चीनं पराजयितुं असफलः अभवत्, अपितु चीनस्य विविधसैन्यनियोजनानां कारणात् कटुयुद्धे अपि पतितः .कतिपयवर्षेभ्यः कठिनयुद्धस्य अनन्तरं अमेरिकादेशः युद्धं निरन्तरं कर्तुं विश्वासं पूर्णतया त्यक्त्वा युद्धविरामसम्झौते हस्ताक्षरं कर्तुं बाध्यः अभवत् ।