समाचारं

रूसीमाध्यमाः लण्डन्नगरे परमाणुविस्फोटस्य अनुकरणं कृतवन्तः : सूर्यस्य अग्निना अधः नगरस्य अन्तः, ब्रिटेनस्य जीवनं सूत्रे लम्बते?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे स्वमाध्यमानां अशान्तिना सह रूसीमाध्यमेन विमोचितः अनुकरणीयः भिडियो आघातबम्ब इव आसीत्, वैश्विकजनमतक्षेत्रे विशालतरङ्गाः उत्तेजितवान् तस्मिन् भिडियायां भविष्यस्य हृदयं स्थगयति चित्रं शनैः शनैः प्रकट्यते यत् कल्पने रूसीसेनायाः ७५०,००० टनभारस्य परमाणुबम्बः सहसा लण्डन्-नगरस्य केन्द्रे पतितः क्षणमात्रेण सूर्यः इव चकाचौंधं जनयति स्म the sky, and its प्रायः एककिलोमीटर् त्रिज्या सह प्राचीननगरसभ्यता अनन्तप्रकाशैः ज्वालाभिः च आवृता आसीत्

एषः न केवलं दृग्भोजः, अपितु शान्तियुगस्य गहनं चेतावनी अपि अस्ति । परमाणुबम्बस्य विस्फोटस्य अनन्तरं निमेषेषु विस्फोटतरङ्गः, उच्चतापमानः, आघाततरङ्गः च मृत्युस्य कूर्चा इव आसीत्, निर्दयतापूर्वकं जीवनं लभन्ते स्म इति भिडियायां अपि दर्शितम् अस्ति तदनन्तरं दशकशः विकिरणछाया सम्पूर्णं नगरं आच्छादयिष्यति, ५ किलोमीटर् त्रिज्यायाः अन्तः भवनानि भग्नावशेषरूपेण परिणमयिष्यन्ति, पूर्वचञ्चलपरिसराः मृता नो मनुष्यस्य भूमिः भविष्यन्ति अनुकरणदत्तांशस्य अनुसारं एषा आपदा प्रत्यक्षतया ८५०,००० जनान् मारयिष्यति, २० लक्षाधिकाः जनाः घातिताः भविष्यन्ति, सम्पूर्णस्य देशस्य आत्मायाः अर्थव्यवस्थायाः च भृशं क्षतिं जनयिष्यति

रूसीमाध्यमाः किमर्थं लण्डन्-नगरं अनुकरणीयप्रहारस्य लक्ष्यरूपेण चयनं कृतवन्तः ? अस्य पृष्ठतः जटिला नित्यं परिवर्तनशीलः च अन्तर्राष्ट्रीयस्थितिः अस्ति । अधुना युक्रेनदेशाय क्षेपणास्त्रसहायताप्रदानस्य प्रतिबन्धाः हृतव्याः वा इति विषये ब्रिटिशसर्वकारस्य अन्तः उष्णचर्चा अभवत् एतेन निःसंदेहं रूसस्य संवेदनशीलाः तंत्रिकाः स्पृष्टाः, पुनः पक्षद्वयस्य मध्ये तनावाः अपि वर्धिताः ।

ब्रिटिश-प्रधानमन्त्री जॉन्सन् इत्यस्य "कट्टरपंथी" वचनेन अग्नौ इन्धनं योजितम् । सः वर्तमानप्रधानमन्त्री अमेरिकादेशे बाइडेन् प्रशासनस्य अनुमोदनं न प्रतीक्ष्य प्रत्यक्षतया कार्यवाही कर्तुं आह्वयति स्म यत् एतत् प्रायः उत्तेजकं वक्तव्यं निःसंदेहं पूर्वमेव तनावपूर्णं ब्रिटिश-रूसी-सम्बन्धं अधिकं दुर्गतिम् अपि करिष्यति |. एतस्याः पृष्ठभूमितः रूसीमाध्यमेन अनुकरणीयस्य परमाणु-आक्रमणस्य भिडियो-प्रकाशनं न केवलं ब्रिटिश-निर्णयस्य विरुद्धं प्रबलं असन्तुष्टिः, चेतावनी च, अपितु वैश्विक-शान्ति-स्थिरतायाः गहनः प्रश्नः अपि अस्ति