समाचारं

"क्षुधार्तः" मेदः यकृत् सुधारयितुं शक्नोति, यद्यपि अस्मिन् काले

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



मेदःसञ्चयजन्य यकृत्रोगः इति नाम्ना "मेदयुक्तयकृत्" शारीरिकपरीक्षाप्रतिवेदनेषु अधिकाधिकं दृश्यते ।तस्य विपर्ययार्थं बहवः जनाः आहारनिषेधैः आरभन्ते, परन्तु भोजनसमयस्य प्रभावं उपेक्षन्ते ।

एकस्मिन् नूतने अध्ययने ज्ञातं यत् प्रतिदिनं १४ घण्टाः उपवासेन मेदःयुक्तयकृत्रोगे सुधारः भवति ।


विशेषज्ञानां साक्षात्कारः कृतः

पारम्परिक चीनी चिकित्साशास्त्रस्य हुनानविश्वविद्यालयस्य प्रथमसम्बद्धस्य अस्पतालस्य यकृतविज्ञानविभागस्य उपमुख्यचिकित्सकः झाङ्गताओ
मध्यदक्षिणविश्वविद्यालयस्य द्वितीयक्षियाङ्गया-अस्पताले उपमुख्यनर्सः जू रोङ्गः

प्रतिदिनं १४ घण्टाः उपवासः सुधरतिमेदः यकृत्


अद्यैव अन्तर्राष्ट्रीय-अधिकार-पत्रिका "cell·metabolism" इति मम देशे एकं नवीनतमं अध्ययनं प्रकाशितवती यस्मिन् ज्ञातं यत् प्रतिदिनं १४ घण्टाः उपवासेन वसायुक्तस्य यकृत्-लक्षणं प्रभावीरूपेण सुधारयितुम् शक्यते।


पेकिंग विश्वविद्यालय तृतीय अस्पतालप्रसूति-स्त्रीरोगविभागस्य प्रोफेसर-पाङ्ग-यान्ली-इत्यस्य दलेन गैर-मद्य-वसायुक्त-यकृत्-रोगस्य रोगिणां विषये नैदानिक-हस्तक्षेप-संशोधनं कृतम्

प्रतिभागिनः प्रतिदिनं प्रातः ७ वादनतः सायं ५ वादनपर्यन्तं यादृच्छिकरूपेण भोजनं कृतवन्तः (१० घण्टाः यावत् भोजनं कृतवन्तः)।सायं ५वादनतः प्रातः ७वादनपर्यन्तं उपवासः(१४ घण्टां यावत् उपवासः)।


परिणामेषु ज्ञातं यत् ४ सप्ताहपर्यन्तं प्रतिदिनं १४ घण्टाः उपवासेन यकृत्क्षतिसूचकानाम् उन्नतिः, वसायुक्तयकृत्-क्षयसूचकाङ्कः, ट्राइग्लिसराइड्-स्तरः इत्यादीनां न्यूनीकरणं, आन्तरिकवनस्पतिनां विविधता च वर्धयितुं शक्यते


शोधकर्तारः अवदन् यत् प्रतिदिनं १४ घण्टाः उपवासः तुल्यकालिकरूपेण सुलभः भवति तथा च मेदः यकृत्रोगयुक्ताः रोगिणः तस्य प्रयोगं कर्तुं शक्नुवन्ति।

केचन "बुभुक्षाविधयः" वस्तुतः मेदः यकृत् जनयन्ति


मेदःयुक्तस्य यकृत्-कृते यकृत्-अत्यन्तं "स्निग्धम्" इति सजीवं व्याख्यानं भवति ।

अतः बहवः जनाः मुखं निरुद्धं कृत्वा मेदः यकृत् नियन्त्रयन्ति, परन्तु ते गलत् “बुभुक्षापद्धतिं” चिन्वन्ति:

!

वजनं न्यूनीकर्तुं आहारः

आहारनियन्त्रणं वर्तमानकैलोरीसेवनं ५०० तः १,००० किलोकैलोरी/दिनपर्यन्तं न्यूनीकृत्य अ-मद्ययुक्तवसायुक्तयकृत्रोगे वास्तवमेव सुधारं कर्तुं शक्नोति, परन्तु आहारस्य अनुशंसा न भवति यतोहि अत्यधिकं न्यूनकैलोरी मेदःयुक्तस्य यकृतस्य विकासं वर्धयिष्यति

यथा - वजनं न्यूनीकर्तुं आहारं कुर्वन् कुपोषणेन शरीरे प्रोटीनस्य अभावः भवति तथा च पर्याप्तं एपोलिपोप्रोटीन् निर्मातुं न शक्नोति, येन मेदः यकृतात् बहिः परिवहनं कर्तुं असमर्थः भवति, येन मेदः यकृत् भवति

!

केवलं शाकाहारी मांसं च नास्ति

केवलं शाकाहारीभोजनेन कुपोषणं वसायुक्तं यकृत् अथवा उच्चकैलोरीयुक्तं वसायुक्तं यकृत् भवितुं शक्नोति ।

शाकाहारी आहारस्य कारणेन असमान पोषणस्य सेवनं भविष्यति शरीरे एपोलिपोप्रोटीनस्य संश्लेषणाय आवश्यकानां अमीनो अम्लानां अभावः भवति, येन यकृतस्य लिपिड् चयापचयः प्रभावितः भविष्यति, येन यकृते मेदः बृहत् सञ्चयः भविष्यति, येन मेदःयुक्तं यकृत् निर्मीयते


तदतिरिक्तं शाकाहारिणां क्षुधायाः सम्भावना अधिका भवति, पाचनतन्त्रं शरीरं तृप्तिवर्धनार्थं अधिकं श्वेततण्डुलं, रोटिकां, बिस्कुटादिकं खादितुं प्रेरयिष्यति

यद्यपि कार्बोहाइड्रेट् मांसं न भवति तथापि तेषु बहु कैलोरी अपि भवति एकदा सेवनं मानवशरीरस्य दैनन्दिन आवश्यकतां अतिक्रान्तं जातं चेत् तत् बहुमात्रायां ग्लूकोजरूपेण परिणमति, यकृत्कोशिका च तत् मेदः परिणमयिष्यन्ति, तत् च... यकृत्, मेदः यकृत् प्रति नयति ।

मेदः यकृत्-युक्ताः जनाः : उत्तमं प्रातःभोजनं शीघ्रं रात्रिभोजनं च खादन्तु


मेदःयुक्तयकृत्रोगस्य निवारणाय वा विपर्ययाय वा पूर्वं रात्रिभोजनस्य अतिरिक्तं प्रातःभोजने अपि ध्यानं दातव्यम् ।

आहारस्य महत्त्वपूर्णभोजनत्वेन प्रातःभोजनं प्रत्यक्षतया परोक्षतया वा चयापचयस्य प्रभावं कर्तुं शक्नोति । अधिकांशजनानां प्रातःभोजनं त्यक्त्वा मध्याह्ने वा सायंकाले वा प्रबलः भूखः भवति, यस्य परिणामेण अतिरिक्तं पोषकद्रव्यं भवति, अतिरिक्तं कैलोरी च निद्रायाः अनन्तरं मेदःरूपेण परिणमति

तदतिरिक्तं यकृत् पित्तं स्रावयित्वा पित्तमूत्रे संगृह्य परेण प्रातःकाले अन्नपाचनं प्रतीक्षते । प्रातःभोजस्य उत्तेजनं विना पित्तमूत्रिकायां सञ्चितं भवति, तस्मात् स्रावः न भवति, येन कालान्तरेण पित्तपिण्डेषु सघनत्वं भविष्यति, येन विशेषतः यकृत्क्षतिग्रस्तानां रोगिणां कृते क्षतिः भविष्यति रोगः।


आहारस्य दृष्ट्या मेदःयुक्तयकृत्रोगयुक्तानां रोगिणां भूमध्यसागरीय आहारस्य चयनं करणीयम् इति अनुशंसितम् अस्ति यत् एषः आहारः मोटापेन, द्वितीयप्रकारस्य मधुमेहस्य, अमद्ययुक्तस्य वसायुक्तस्य यकृत्रोगस्य, हृदयरोगस्य, कर्करोगस्य च निवारणं चिकित्सां च करोति : १.

1.भोजनं मुख्यतया वनस्पति-आधारितं भवति, यथा फलं, शाकं, साकं धान्यं, फलानि, अण्डानि च;

2.पशुतैलेन सह तुलने पाकतैलं जैतुनतैले केन्द्रितं भवति;

3.पाककाले लवणस्य स्थाने वनस्पति-आधारित-मसालानां, मसालानां च उपयोगं कुर्वन्तु;

4.शूकरमांसस्य, गोमांसस्य, मेषस्य च मांसस्य सेवनं सीमितं कुर्वन्तु;

5.सप्ताहे न्यूनातिन्यूनम् द्विवारं मत्स्यं कुक्कुटं च कुक्कुटबकहंसादिकं खादन्तु ।

किं स्मर्तव्यं यत् सम्यक् भोजनं कुर्वन् भवन्तः न्यूनविलम्बं जागृत्य अधिकं व्यायामं कुर्वन्तु येन शरीरस्य मेदः सेवनं प्रवर्तते । ▲

अस्य अंकस्य सम्पादकः : झाङ्ग यू