समाचारं

एकं जगत् प्रथमं ! चीनदेशस्य विद्वांसः प्रथमप्रकारस्य मधुमेहस्य चिकित्सायै स्टेम सेल् इत्यस्य सफलतया उपयोगं कुर्वन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

प्रथमप्रकारस्य मधुमेहः स्वप्रतिरक्षारोगः अस्ति यस्मिन् अग्नाशयस्य बीटाकोशिकाः नष्टाः भवन्ति, यस्य परिणामेण इन्सुलिनस्य अपर्याप्तः स्रावः भवति । वैज्ञानिकाः चिरकालात् क्षतिग्रस्तद्वीपकोशिकानां प्रभावीरूपेण प्रतिस्थापनस्य उपायान् अन्विषन्ति । अद्यैव नानकाई विश्वविद्यालयस्य/तियानजिन् प्रथमस्य केन्द्रीयअस्पतालस्य शेन् झोङ्गयाङ्गस्य वाङ्गशुसेनस्य च दलेन पेकिङ्गविश्वविद्यालयस्य/चाङ्गपिङ्गप्रयोगशालायाः डेङ्ग होङ्गकुइ इत्यस्य च दलेन शीर्ष अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "सेल्" इत्यस्मिन् एकं सफलतापूर्वकं शोधपरिणामं प्रकाशितम्, यस्य कृते रासायनिकपुनर्प्रोग्रामिंगस्य उपयोगः कृतः प्रथमवारं सक्षम-स्टेम-कोशिकाभ्यः (cipsc) भिन्नाः अग्नाशय-द्वीपकोशिकाः प्रथमप्रकारस्य मधुमेहस्य रोगिणां सफलतया चिकित्सां कृतवन्तः ।

बहुशक्तिशाली स्टेम सेल (pscs) पुनर्जननचिकित्साक्षेत्रे महत्त्वपूर्णसाधनं मन्यते यतोहि तेषां स्वनवीनीकरणस्य क्षमतायाः कारणतः बहुकार्यात्मककोशिकाप्रकारेषु भेदः च भवति २००६ तमे वर्षे क्योटो विश्वविद्यालयस्य प्रोफेसर शिन्या यमनका इत्यनेन प्रथमवारं मानवस्य दैहिककोशिकानां प्रेरितबहुशक्तिशाली स्टेम सेल्स् (ipscs) कृताः एषा आविष्कारः पुनर्जन्मचिकित्सायां क्रान्तिकारीपरिवर्तनं कृतवती परन्तु पारम्परिक-ipsc-निर्माण-विधिषु काश्चन सीमाः सन्ति, यथा जीनोम-एकीकरणस्य जोखिमः । २०२२, २०१९.बीजिंग विश्वविद्यालयप्रोफेसर डेङ्ग होङ्ग्कुई इत्यस्य दलेन मानवस्य दैहिककोशिकानां बहुशक्तिशाली स्टेम सेलेषु परिवर्तनं कर्तुं लघु रासायनिक अणुनां पूर्णतया उपयोगेन रासायनिकप्रेरितबहुशक्तिशाली स्टेम सेल (cipsc) विकसितम् एषा नूतना प्रौद्योगिकी न केवलं जीनोम-एकीकरणस्य जोखिमं परिहरति, अपितु निर्माणस्य सुगमतायाः मानकीकरणस्य च लाभाः अपि सन्ति ।

02

शोधकर्तारः मानवदैहिककोशिकानां रासायनिकलघुअणुनाम् माध्यमेन बहुशक्तिशाली स्टेमकोशिकासु (cipscs) परिवर्तनं कर्तुं प्रेरितवन्तः, ततः cipscs इत्यस्य द्वीपसदृशकोशिकासु (cipsc-islets) भेदं कर्तुं अनुकूलितविभेदनप्रोटोकॉलस्य उपयोगं कृतवन्तः एते cipsc-द्वीपाः ट्रांसक्रिप्टोम-लक्षणस्य, रचनायाः, इन्सुलिन-स्राव-कार्यस्य च दृष्ट्या देशी-मानव-द्वीपानां तुलनीयाः सन्ति ।

गैर-मानव-प्राइमेट्-जीवेषु पूर्व-नैदानिक-अध्ययनेन ज्ञायते यत् cipsc-द्वीपाः विकासं विना मधुमेह-लक्षणेषु महत्त्वपूर्णं सुधारं कर्तुं शक्नुवन्तिअर्बुद. तदतिरिक्तं शोधकर्तारः पश्यन्ति यत् गुदा-उदरस्य पूर्ववर्ती म्यानस्य अधः cipsc-द्वीपानां प्रत्यारोपणेन द्वीपानां जीवनं परिपक्वता च उत्तमं भवति, यत्र c-पेप्टाइडस्य (अन्तर्जात इन्सुलिनस्रावस्य चिह्नम्) स्रावस्तरः गैर-मधुमेहरोगिषु दृश्यमानानां समीपे एव भवति रोगिणः स्तरः।

अस्मिन् नवीनतमे अध्ययने शोधदलेन अन्वेषणात्मकं नैदानिकपरीक्षणं कृतम्, यत्र प्रथमवारं प्रतिरक्षादमनितप्रकार-१ मधुमेहरोगिणः चिकित्सां कर्तुं रोगी-स्वयं cipsc-व्युत्पन्न-द्वीपप्रत्यारोपणस्य उपयोगः कृतः रोगी २५ वर्षीयः महिला आसीत् यस्याः २०१२ तमे वर्षे प्रथमप्रकारस्य मधुमेहस्य निदानं जातम् आसीत्, तस्याः बहुविधं यकृत्प्रत्यारोपणं पूर्णं अग्नाशयप्रत्यारोपणं च कृतम्, परन्तु जटिलतायाः परिणामेण अन्ततः अग्नाशयस्य ग्राफ्टं निष्कासितम् २०२३ तमस्य वर्षस्य जूनमासे सा cipsc-द्वीपानां प्रत्यारोपणं प्राप्तवती ।

एकवर्षस्य अनुवर्तनस्य अनन्तरं रोगी प्रत्यारोपणस्य अनन्तरं ७५ दिने आरभ्य इन्सुलिन-उपचारस्य आवश्यकता नासीत् । प्रत्यारोपणस्य अनन्तरं चतुर्थे मासे लक्ष्यरक्तशर्करायाः परिधिं प्राप्तुं समयः आधाररेखामूल्यस्य ४३.१८% तः ९६.२१% यावत् वर्धितः, तथा च ग्लाइकेटेड् हीमोग्लोबिन (hba1c) सूचकाङ्कः अपि महत्त्वपूर्णतया न्यूनीकृतः, दीर्घकालीनप्रणालीगतरक्तशर्करायाः स्तरं प्राप्तवान् अ मधुमेहरोगिणः। ततः परं रोगी रक्तशर्करानियन्त्रणं स्थिरं भवति, रक्तशर्करा ९८% अधिकं समयं मानकं प्राप्नोति, ग्लाइकेटेड् हीमोग्लोबिनस्य स्तरः च प्रायः ५% भवति

अस्मिन् वर्षे नैदानिकदत्तांशः सूचयति यत् सर्वे अध्ययनस्य अन्त्यबिन्दवः प्रत्यारोपणसम्बद्धाः असामान्यताः नासीत् । रोगी जीवनस्य गुणवत्तायां महती उन्नतिः अभवत्, सः बहिर्जात इन्सुलिन् इत्यस्य उपरि आश्रितः नास्ति, तस्य रक्तशर्करा सुनियन्त्रिता च अस्ति ।

03

अयं अध्ययनं विश्वे प्रथमः अस्ति यत् प्रथमप्रकारस्य मधुमेहस्य चिकित्सायै रासायनिकरूपेण पुनः प्रोग्रामितानां बहुशक्तिशाली स्टेम सेलानां (cipsc) विभेदितानां द्वीपकोशिकानां सफलतया उपयोगः कृतः अस्ति शोधपरिणामाः न केवलं cipsc-द्वीपप्रत्यारोपणस्य सुरक्षां प्रभावशीलतां च पुष्टयन्ति, अपितु भविष्ये अधिकरोगिणां चिकित्सायाः आशां अपि प्रददति। भविष्ये अध्ययनं बृहत्तरे नमूनाकारे दीर्घकालं यावत् च cipsc-द्वीपप्रत्यारोपणस्य प्रभावस्य अधिकं मूल्याङ्कनं करिष्यति, यत् प्रथमप्रकारस्य मधुमेहस्य अधिकरोगिणां कृते शुभसमाचारं आनेतुं शक्नोति।

विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा स्टेम सेल्स्, पुनर्जननचिकित्सा च क्रमेण अस्माकं चिकित्साप्रथासु परिवर्तनं कुर्वन्ति । अस्य शोधस्य सफलता न केवलं प्रथमप्रकारस्य मधुमेहरोगिणां कृते नूतना आशां जनयति, अपितु अन्येषां दीर्घकालीनरोगाणां चिकित्सायाः कृते नूतनान् विचारान् अपि प्रदाति। वैश्विकजनस्वास्थ्यस्य विकासं संयुक्तरूपेण प्रवर्धयितुं भविष्ये अधिकानि समानानि नवीनपरिणामानि वयं प्रतीक्षामहे।

refer to

वांग, सी., एट अल. (२०२४) इति । "प्रकारप्रकारस्य मधुमेहरोगिणः उदरस्य पूर्ववर्ती गुदाम्यानस्य अधः रासायनिकप्रेरितस्य बहुशक्तियुक्तस्य स्टेम-सेल-व्युत्पन्नस्य द्वीपस्य प्रत्यारोपणम्।" कोशिका। doi:10.1016/j.cell.2024.09.004