समाचारं

एकस्य कर्मचारीनः वेतनं २४०,००० nt$240,000 कटौतीं कृतवान् यतः कम्पनी मन्यते स्म यत् तस्य अपराधस्य शङ्का अस्ति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : एकस्य कर्मचारीनः वेतनं २४०,००० युआन् कटौतीं कृतवान् यतः कम्पनी मन्यते स्म यत् तस्य अपराधस्य शङ्का अस्ति (विषयः)

कम्पनी दावान् अकरोत् यत् वेतनस्य कटौती तस्य परियोजनायाः समस्यायाः कारणेन अभवत् यस्याः कर्मचारी उत्तरदायी आसीत्, परन्तु यतः सा तत् सिद्धयितुं पर्याप्तं प्रमाणं न प्रस्तौति स्म, तस्मात् "न्यायालयेन समर्थितं न" (उपशीर्षकं)

श्रमिक दैनिक-चीन उद्योग संजाल संवाददाता लाई झीकाई

पठनयुक्तयः

न्यायिकव्यवहारे यदा वेतननिरोधविषये श्रमसम्बन्धे पक्षद्वये विवादः उत्पद्यते तदा प्रमाणभारं केन वहितव्यम्? किं नियोक्ता श्रमिकाणां वेतनं निरुद्ध्य दण्डं दातुं शक्नोति ? यदा वेतनं निरुद्धं भवति तदा श्रमिकैः स्वस्य वैधाधिकारस्य हितस्य च कथं रक्षणं कर्तव्यम् ?

यदा कम्पनी ली किङ्ग् इत्यस्य वेतनं "अस्थायीरूपेण निरुद्धवती" यत् सः कम्पनीयाः हानिम् अकुर्वत् अथवा आपराधिकदायित्वं अपि वहति इति आधारेण, तदा सः मन्यते यत् कम्पनीयाः कार्याणि तस्य वैधाधिकारस्य हितस्य च उल्लङ्घनं कुर्वन्ति, राजीनामा दत्त्वा कम्पनीं वेतनं पुनः प्रत्यागन्तुं पृष्टवान् सहमतवेतनमानकानां अनुरूपम्। अन्वेषणानन्तरं यावत् न्यायालयेन प्रकरणस्य श्रवणं न कृतम् तावत् ली किङ्ग् इत्यस्य विरुद्धं कम्पनीयाः कथितः आर्थिकः अपराधः अद्यापि न दाखिलः आसीत् ।

न्यायालयेन उक्तं यत् यदि कम्पनी ली किङ्ग् इत्यस्य वेतनं "अस्थायीरूपेण निरोधस्य" कारणं वस्तुतः अस्ति इति सिद्धं कर्तुं न शक्नोति तर्हि ली किङ्ग् इत्यस्य दावाः स्वीकारणीयाः इति अगस्तमासस्य २ दिनाङ्के बीजिंग द्वितीयमध्यमजनन्यायालयेन निर्णयः कृतः यत् कम्पनी ली किङ्ग् इत्यस्य पृष्ठवेतनं २४०,००० युआन् इत्यस्मात् अधिकं प्रत्यागन्तुं अर्हति इति ।

वेतनबकायाः ​​किमपि तथ्यं अस्ति वा ?

२०२१ तमस्य वर्षस्य मार्चमासे ली किङ्ग् इत्यनेन २०२१ तमस्य वर्षस्य मार्चमासस्य २५ तः २०२४ तमस्य वर्षस्य मार्चमासस्य २४ दिनाङ्कपर्यन्तं बीजिंग-नगरस्य एकया सेवाकम्पनीयाः सह श्रम-अनुबन्धे हस्ताक्षरं कृतम्, यत्र तस्य पदं विभागस्य उपमहाप्रबन्धकः भविष्यति इति नियमः कृतः २०२२ तमस्य वर्षस्य मार्चमासस्य १६ दिनाङ्के सः स्वस्य वेतनं, वार्षिकवेतनस्य ३०% समतुल्यं वर्षान्तवेतनं च २०२१ तमस्य वर्षस्य नवम्बरमासात् आरभ्य अकारणं चतुर्मासान् यावत् क्रमशः निरुद्धम् इति आधारेण कम्पनीं प्रति राजीनामाम् अयच्छत्

श्रममध्यस्थतायाः आवेदनं कुर्वन् ली किङ्ग् इत्यस्य दावानां, माङ्गल्याः च प्रतिक्रियारूपेण कम्पनी उक्तवती यत् वेतनबकायाः ​​तथ्यं नास्ति । अस्य कृते कम्पनी कार्मिकवेतनग्रेडिंग् मानकानि गणनासंरचनानि च प्रस्तुतवती, येन सिद्धं जातं यत् ली किङ्ग् इत्यस्य वार्षिकमूलभूतं आयं ४८९,६०० युआन् अस्ति, यस्मिन् मूलभूतवेतनं ८०%, वर्षान्तस्य प्रदर्शनबोनसः २०% च भवति ली किङ्ग् इत्यनेन उक्तं यत् प्रमाणं कम्पनीद्वारा स्वयमेव निर्मितम् अस्ति तथा च तस्य वेतनमानकं भुक्तिस्थितिः च ५८०,००० युआन् इति वार्षिकवेतनं कदापि न दृष्टवान्, यस्मात् ७०% मासिकं वेतनं भवति स्म, शेषं ३०% च वेतनं भवति स्म । वर्षान्ते एकस्मिन् एकमुष्टिरूपेण भुक्तम् आसीत् ।

कम्पनी "पारिश्रमिक-लाभ-प्रबन्धन-उपायान्" प्रस्तौति स्म यत् ली किङ्ग् इत्यस्य कार्यप्रदर्शन-वेतनं कम्पनीयाः दक्षतायाः तस्य व्यक्तिगत-प्रदर्शनस्य च निकटतया सम्बद्धम् अस्ति, तथा च कम्पनीयाः मूल्याङ्कन-परिणामानां आधारेण कार्य-वेतन-भुगतानस्य निर्णयस्य अधिकारः अस्ति कम्पनीद्वारा प्रदत्तविभागप्रमुखानाम् प्रदर्शनक्रमाङ्कनस्य अनुसारं २०२१ तमे वर्षे ली किङ्ग् इत्यस्य कार्यप्रदर्शनस्य स्कोरः ७५.७७ अंकाः सन्ति, यत्र डी ग्रेडः अस्ति । ली किङ्ग् इत्यनेन उक्तं यत् कम्पनीयाः तथाकथितस्य मूल्याङ्कनस्य विशिष्टाः मानकाः प्रक्रियाः च नास्ति, न च मूल्याङ्कनं क्रियमाणेन व्यक्तिना तस्य पुष्टिः भवति। कम्पनी इत्यनेन उक्तं यत् मूल्याङ्कनदस्तावेजानां प्रदर्शनं असुविधाजनकं यतः तेषु आपराधिकविषयेषु शङ्का भवितुं शक्नोति, परन्तु तस्याः मूल्याङ्कनप्रक्रिया, परिणामाः च न्याय्याः वस्तुनिष्ठाः च इति गारण्टी दत्तवती परन्तु कम्पनी विशिष्टानि नियमाः विनियमाः च न प्रदत्तवती यत् यदि मूल्याङ्कनस्य परिणामः d भवति तर्हि कार्यप्रदर्शनाधारितं वेतनं न दीयते इति।

परीक्षणात् पूर्वं पश्चात् च भिन्नाः मताः आसन्

स्वस्य दावान् सिद्धयितुं ली किङ्ग् इत्यनेन बैंकलेनदेनविवरणं प्रदत्तं यत् कम्पनीद्वारा भुक्तवेतनआयस्य मासिकवेतनं, अनुदानं, लाभः, बोनसः च सन्ति इति सिद्धं कृतवान् नवम्बर २०२१ तः आरभ्य कम्पनी २०२१ तमस्य वर्षस्य डिसेम्बरमासतः २०२२ तमस्य वर्षस्य मार्चमासपर्यन्तं केवलं २३२० युआन् वेतनं दत्तवती यत् २०२२ तमस्य वर्षस्य एप्रिलमासे किमपि वेतनं न दत्तवती पूर्णतया समये च न दत्तम् .

परीक्षणानन्तरं मध्यस्थतासंस्थायाः निर्णयः अभवत् यत् ली किङ्ग् इत्यस्य कम्पनीयाः सह २५ मार्च २०२१ तः ९ एप्रिल २०२२ पर्यन्तं श्रमसम्बन्धः अस्ति ।कम्पनी ली किङ्ग् इत्यस्य वेतनान्तरं २४०,००० युआन् इत्यस्मात् अधिकं दातव्या, तथा च ली किङ्ग् इत्यस्य अन्येषां आवेदनानां अङ्गीकारं कृतवती कम्पनी अस्मिन् निर्णये असन्तुष्टा भूत्वा बीजिंग-नगरस्य क्षिचेङ्ग्-जिल्ला-जनन्यायालये मुकदमान् दातवती ।

न्यायालयस्य सुनवायीकाले ली किङ्ग् इत्यनेन उक्तं यत् श्रममध्यस्थतासुनवाये अनन्तरं कम्पनीद्वारा मध्यस्थतासंस्थायाः समक्षं प्रदत्तं वेतनसूची मध्यस्थतासुनवाये उक्तेन ली किङ्ग् इत्यस्य वेतनमानकैः, भुक्तिव्यवस्थाभिः च असङ्गतम् अस्ति, तथा च हे मृषावादस्य सम्भावना अस्ति कम्पनीयाः मुकदमा अङ्गीकृत्य न्यायालयेन अनुरोधः कृतः।

"अस्मिन् प्रकरणे विवादस्य द्वौ बिन्दौ स्तः। एकं यत् ली किङ्ग् इत्यस्य वेतनमानकानां मासिकभुगतानस्य वर्षस्य अन्ते भुक्तिं च इति विषये द्वयोः पक्षयोः मतभेदः अस्ति। अन्यः अस्ति यत् कम्पनी दावान् करोति यत् ली किङ्ग् इत्यस्य सहकार्यस्य आवश्यकता अस्ति यतोहि तस्य प्रभारी परियोजनायां आपराधिकविषयाः सम्मिलिताः भवितुम् अर्हन्ति अतः तेषां वेतनं निरुद्धम् आसीत्” इति बीजिंग फेडरेशन आफ् ट्रेड यूनियन्स् इत्यस्य मॉडल वर्कर् लीगल सर्विस ग्रुप् इत्यस्य सदस्यः बीजिंग कियान्जुन् लॉ फर्म इत्यस्य वकीलः च वु लिजुन् अवदत्। मुकदमे न्यायालयः कम्पनी च क्रमशः सार्वजनिकसुरक्षा-अङ्गस्य आर्थिक-अपराध-अनुसन्धान-विभागेन सह सम्पर्कं कृतवन्तौ, परन्तु द्वयोः अपि सूचना न प्राप्ता यत् ली किङ्ग्-प्रभारी परियोजना आपराधिकरूपेण दाखिला अस्ति

प्रथमस्तरीयन्यायालयस्य मतं आसीत् यत् ली किङ्ग् इत्यनेन प्रदत्तं प्रमाणं कम्पनीद्वारा प्रदत्तसाक्ष्यात् अधिकं प्रभावी अस्ति, तस्य रक्षामतं च स्वीकृतवान् यत् ५८०,००० युआन् वार्षिकवेतनस्य ७०% भागं सप्ताहदिनेषु दातव्यं, ३०% च दातव्यम् इति वर्षस्य अन्ते एकस्मिन् एकमुष्टिरूपेण कम्पनी अस्य मानकस्य अनुसरणं कर्तव्यम् 25 मार्च 2021 तः 9 अप्रैल 2022 पर्यन्तं ली किङ्ग् इत्यस्मै वेतनान्तरं दातव्यम्। यतः कम्पनीयाः दावे तथ्यात्मकं कानूनी च आधारं नासीत्, तस्मात् न्यायालयेन तस्य समर्थनं न कृतम् । तदनुसारं प्रथमस्तरीयन्यायालयेन निर्णयः कृतः यत् तदनुरूपकाले पक्षद्वयस्य श्रमसम्बन्धः अस्ति, तथा च कम्पनी ली किङ्ग् इत्यस्य वेतनान्तरं २४१,१४२.२० युआन् इति २०२१ तमस्य वर्षस्य मार्चमासस्य २५ दिनाङ्कात् २०२२ तमस्य वर्षस्य एप्रिल-मासस्य ९ दिनाङ्कपर्यन्तं दत्तवती

कर्मचारिणां वेतननिरोधेन दण्डः न दातव्यः

कम्पनी निर्णयस्य विरुद्धं अपीलं कृतवती यत् कम्पनीयाः दावानुसारं परियोजनायाः समस्यायाः कारणात् ली किङ्ग् इत्यस्य वेतनं निरुद्धं कर्तव्यम्, परन्तु अधुना प्रस्तुतानि प्रमाणानि तस्य दावस्य तथ्यं सिद्धयितुं पर्याप्ताः न सन्ति कम्पनीयाः दावानुसारं ली किङ्ग् कार्यप्रदर्शनाधारितवेतनस्य हकदारः नास्ति यतोहि तस्य कार्यप्रदर्शनं मानकस्य अनुरूपं नासीत् तथापि तस्य द्वारा प्रस्तुते "विभागप्रमुखानाम् वार्षिकसञ्चालनप्रदर्शनस्य उत्तरदायित्वपत्रे" कार्यप्रदर्शनसमाप्तेः कार्यप्रदर्शनस्य च सम्बन्धः निर्दिष्टः नासीत् -आधारितं वेतनं, न च मूल्याङ्कनमापदण्डस्य विषये किमपि विवरणं न दत्तवान् यथा आधारः प्रक्रिया च इत्यादीनां विशिष्टपरिस्थितीनां पूर्णतया व्याख्यानम्। अन्ते न्यायालयेन अपीलं अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतम् ।

"नियोक्ता अस्य तथ्यस्य आधारेण वेतनं निरोधयेत् यत् कर्मचारिणा इच्छया वा स्थूलतया वा लापरवाही कृता अस्ति तथा च यूनिटस्य क्षतिः अभवत्। केवलं एतत् आधारेण वेतनं निरोधयितुं न शक्नोति यत् एतेन हानिः 'भवति' अथवा आपराधिकदायित्वस्य आवश्यकता अस्ति। वैधानिकस्य सिद्धान्तः दण्डः अस्माकं देशस्य आपराधिककानूनस्य आधारः अस्ति एकः मूलभूतः सिद्धान्तः अस्ति यत् आपराधिकदायित्वम् न्यायालयेन कानूनानुसारं कर्मचारिणां आपराधिककार्येषु प्रदत्तः दण्डः अस्ति, नियोक्तृणां वेतनं निरुद्ध्य कर्मचारिणः दण्डयितुं अधिकारः नास्ति।”. लिजुन् पत्रकारैः सह साक्षात्कारे अवदत् यत् नियोक्तारः कर्मचारिभ्यः वेतननिरोधस्य विषयं सम्पादयितुं अनुशंसन्ति।

"बीजिंग-वेतन-भुगतान-विनियमानाम्" अनुच्छेद-११ स्पष्टतया निर्धारितं यत् नियोक्तारः श्रमिक-वेतनस्य इच्छानुसारं कटौतीं न करिष्यन्ति । कानूनेषु, विनियमेषु, नियमेषु च निर्धारितविषयेषु अतिरिक्तं, नियोक्तुः श्रमिकवेतनस्य कटौती सामूहिकसन्धिस्य, श्रमसन्धिस्य, अथवा यूनिटस्य नियमविनियमस्य प्रावधानानाम् अनुपालनं करिष्यति। न्यायिकव्यवहारे नियोक्तुः वेतनस्य कटौती पूर्वमेव घटितानां वा निर्धारितानां वा तथ्यानां आधारेण भवितुमर्हति । यदा वेतननिरोधस्य विषये पक्षद्वयस्य मध्ये विवादः उत्पद्यते तदा नियोक्ता वेतननिरोधस्य वैधानिकतां सिद्धयितुं पर्याप्तं प्रमाणं दातुं बाध्यः भवति यदि नियोक्ता प्रमाणं दातुं असमर्थः अस्ति अथवा प्रमाणं अपर्याप्तं भवति तर्हि तस्य तदनुरूपं प्रतिकूलपरिणामाः भवितुमर्हन्ति (कर्मचारिणां गोपनीयतायाः रक्षणार्थं li qing इत्यस्य छद्मनाम परिवर्तितम् अस्ति)