2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसः आगच्छति
किं भवन्तः पूर्वमेव अवकाशदिनानां कृते उत्सुकाः सन्ति ?
किं भवता यात्रायोजना अपि कृता ?
सूचना! सूचना! सूचना!
राष्ट्रियदिवसस्य कृते मौसमः मोडं ग्रहीतुं प्रवृत्तः अस्ति!
दूरं गन्तुं पूर्वं सर्वेषां मौसमस्य अवलोकनं करणीयम्!
प्रबलवायुः शीतवृष्टिः हिमः रजः च क्रमेण आगच्छन्ति
राष्ट्रदिवसस्य कृते प्रबलशीतवायुः निर्धारितः अस्ति
सर्वेभ्यः दर्शयतु
कियत् बलवान् अयं प्रबलः शीतलवायुः मासस्य अन्ते👇
1प्रभाव समयः १.२६ दिनाङ्कात् आरभ्य शीतवायुः प्रथमवारं सिन्जियाङ्ग इत्यादिषु स्थानेषु प्रभावितः भविष्यति, २९ सितम्बरतः अक्टोबर् २ दिनाङ्कपर्यन्तं अधिकांशं मध्यपूर्वीयक्षेत्रं प्रभावितं करिष्यति दक्षिणक्षेत्रे तापमानस्य प्रभावः किञ्चित् पश्चात्तापं करिष्यति राष्ट्रदिवसस्य अवकाशस्य आरम्भात् परं महत्त्वपूर्णं शीतलनं भविष्यति इति अपेक्षितम्।
२ शीतलनपरिधिः : १.देशे सर्वत्र शरदऋतुः आरम्भात् परं विशाले क्षेत्रे तापमानस्य अधिकतमं न्यूनता १० तः १२ डिग्री सेल्सियसपर्यन्तं भवितुं शक्नोति, यत्र स्थानीयतापमानं १४ डिग्री सेल्सियसतः अधिकं भवति उत्तरचीनस्य अधिकांशेषु वायव्य-पश्चिम-उत्तर-भागेषु, अधिकांशेषु ईशान्य-चीनेषु च सेल्सियस-अधः, न्यूनतमं तापमानं सामान्यतया एक-अङ्केषु भवति, तथा च किङ्घाई-गान्सु-नगरयोः प्रथमः हिमपातः अपि भवितुम् अर्हति, यत् सामान्यतः पूर्वं भवति वर्षस्य समानकालः दक्षिणे उत्तरे इव विस्तारः नास्ति, परन्तु शीतलीकरणानन्तरं बहुषु स्थानेषु अधिकतमं तापमानं केवलं २०°c अधिकं भवति
३विस्तृतपरिधिवृष्टिः : १.मध्य-उत्तर-झिन्जियाङ्ग, पूर्वी-वायव्य-चीन, उत्तर-चीन, हुआंगहुआइ, जियांग्हुआइ तथा दक्षिणपश्चिम-प्रदेशेषु अपि मध्यम-प्रचण्ड-वृष्टिः भविष्यति वायव्य-चीन-पश्चिम-सिचुआन्-पठार-इत्यादिषु उच्च-उच्च-क्षेत्रेषु हिमरूपेण वा स्लीट्-रूपेण वा परिणमति ।
४सैण्डी मौसमः १.दक्षिणे पूर्वे च झिन्जियाङ्ग्, गान्सु, मध्यपश्चिमे च आन्तरिकमङ्गोलिया, निङ्ग्क्सिया, उत्तरे शान्क्सी इत्यादिषु वालुकाः वा प्लवमानधूलिस्य वा मौसमाः सन्ति, स्थानीयबालुकातूफानानि च सन्ति
5 केन्द्रीयमौसमवेधशाला स्मरणं करोति यत् सितम्बरमासात् आरभ्य मम देशस्य अधिकांशभागेषु तापमानं वर्षस्य समानकालस्य अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति प्रबलशीतवायुना आनयितः शीतलीकरणस्य अनुभवः अतीव महत्त्वपूर्णः भविष्यति वायुनिवारणाय, शीतलीकरणाय च उपायान् कुर्वन्तु। तदतिरिक्तं शीतलवायुकालः राष्ट्रियदिवसस्य अवकाशदिवसस्य सङ्गमेन भवति, अतः यात्रायां क्रीडने वा समये वस्त्राणि योजयितुं आवश्यकम् ।
अग्रिमत्रिदिनेषु जियांगसु-नगरस्य विस्तृतपूर्वसूचना↓
दक्षिणे जियाङ्गसु-नगरे २६ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं विकीर्णवृष्टिः भविष्यति ।
अन्येषु क्षेत्रेषु मेघयुक्तं मौसमं प्रचलति
तापमानं स्थिरं भवति
२५ सेप्टेम्बर् दिनाङ्के २०:०० वादनतः २६ सेप्टेम्बर् दिनाङ्के २०:०० वादनपर्यन्तं:दक्षिणे जियाङ्गसु-नगरे कदाचित् मेघयुक्तं भविष्यति, विकीर्णवृष्टिः च भविष्यति, अन्येषु क्षेत्रेषु सूर्य्यमयः मेघयुक्तः च भविष्यति । प्रान्तस्य पूर्वभागे सर्वोच्चतापमानं प्रायः २६°c, अन्येषु क्षेत्रेषु च न्यूनतमं तापमानं १७-१८°c, याङ्गत्सेनद्याः पार्श्वे तथा दक्षिणजिआङ्गसु, प्रायः २२°c भवति; तथा अन्येषु क्षेत्रेषु १९-२० डिग्री सेल्सियस भवति । प्रान्तस्य उत्तरवायुः ४-५ बलं भवति ।
२६ सेप्टेम्बर् दिनाङ्के २०:०० वादनतः २७ सेप्टेम्बर् दिनाङ्के २०:०० वादनपर्यन्तं :दक्षिणजियाङ्गसु-देशः कदाचित् वर्षाणां सह मेघयुक्तः भविष्यति, क्रमेण मेघयुक्तः भविष्यति, अन्येषु क्षेत्रेषु सूर्य्यः मेघयुक्तः च भविष्यति । प्रान्तस्य पूर्वभागे सर्वाधिकं तापमानं प्रायः २६°c, अन्येषु क्षेत्रेषु २८-२९°c, हुआइबेइ-नगरे न्यूनतमं तापमानं प्रायः १८°c, याङ्गत्से-नद्याः पार्श्वे २१-२२°c च भवति जियाङ्गसु, अन्येषु क्षेत्रेषु च १९-२०°c । पूर्ववायुः प्रान्ते ३-४ बलं भवति ।
२७ सेप्टेम्बर् दिनाङ्के २०:०० वादनतः २८ सेप्टेम्बर् दिनाङ्के २०:०० वादनपर्यन्तं:प्रान्ते सूर्य्यमयः मेघयुक्तः च भविष्यति। प्रान्तस्य पूर्वभागे सर्वाधिकं तापमानं प्रायः २६°c, अन्येषु क्षेत्रेषु २८-२९°c भवति; अस्य प्रान्तस्य पूर्वीयवायुः ४ स्तरस्य परितः अस्ति ।
नगरस्य मौसमः