2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-नगरस्य आईपी-सङ्केतेन नेटिजनेन क्षियाओहोङ्ग्शु-इत्यत्र एकं चित्रं स्थापितं यत् वुडी-नगरस्य एकस्य सर्वकारीय-अधिकारिणः भित्तिषु "जामातुः मूल्यं न्यूनीकरोतु, पुत्रीं प्रेम्णः विवाहं करोतु" इति नारा लिखितम् अस्ति काउण्टी, शाण्डोङ्ग प्रान्ते, अन्तर्जालस्य उपरि उष्णचर्चाम् आरभते .
केचन नेटिजनाः एतां भावनां प्रतिध्वनितवन्तः, अन्ये तु चित्रस्य प्रामाणिकतायां प्रश्नं कृतवन्तः । xiaoxiang morning news इत्यस्य एकः संवाददाता सत्यापनार्थं विवरणार्थं च wudi county government office तथा wudi county civil affairs bureau इत्यनेन सह सम्पर्कं कृतवान्।
२५ सितम्बर् दिनाङ्के वुडी काउण्टी सर्वकारकार्यालयस्य एकः कर्मचारी पत्रकारैः सह उक्तवान् यत् तेषां पूर्वं तदनुरूपं प्रतिक्रिया प्राप्ता अस्ति तथा च अन्तर्जालमाध्यमेन प्रसारितं चित्रं "जामातुः मूल्यं कटयित्वा पुत्रीं प्रेम्णा विवाहं कर्तुं दत्तम्" इति। निर्मितः आसीत् ।
"इदं चित्रं अन्तर्जालस्य p-चित्रं भवेत्। यदि भवान् एतत् चित्रं अन्वेषयति तर्हि बहवः भविष्यन्ति, ये सर्वे इच्छानुसारं परिवर्तिताः सन्ति।"
चित्राणि पठित्वा xiaoxiang morning news इत्यस्य एकः संवाददाता ज्ञातवान् यत् प्रासंगिकचित्रेषु पुरुषाः महिलाः च एकस्मिन् एव मुद्रायां स्थिताः आसन्, परन्तु भित्तिस्थः पाठः ततोऽपि विविधतापूर्णः आसीत्
चित्राणां समीक्षां कृत्वा वुडी काउण्टी नागरिककार्याणां ब्यूरो इत्यस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत् नागरिककार्याणां ब्यूरो इत्यनेन उपर्युक्तं नारा जारीकृतम् अस्ति वर्तमानं नागरिककार्याणां प्रचारकार्यं मुख्यतया "रीतिरिवाजानां परिवर्तनं, अश्लीलविवाहानाम् प्रतिरोधः, सभ्यविवाहाः च" इति विषये केन्द्रितम् अस्ति " " .