समाचारं

बीजिंग श्रमिकाणां गीतम्|हु फाङ्गफाङ्गः नवीन ऊर्जावाहननिरीक्षणस्य “हेल्ममैन”

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सम्प्रति मम देशस्य नूतनः ऊर्जावाहन-उद्योगः द्रुतगत्या विकासस्य कालखण्डे अस्ति यथा बीजिंग-उत्पाद-गुणवत्ता-निरीक्षण-संस्थायाः वाहन-परीक्षण-अनुसन्धान-संस्थायाः "पञ्चारी" संस्थायाः निदेशिका हू-फाङ्गफाङ्गः स्वस्य दलस्य नेतृत्वं करोति बीजिंगनगरे नवीन ऊर्जावाहनानां सुरक्षितयात्रा सुनिश्चित्य सकारात्मकं योगदानं कुर्वन्तु। बहुकालपूर्वं सा संवाददाता हू फाङ्गफाङ्ग इत्यनेन सह मिलितवती यत् सा वाहनस्य टकरावप्रयोगशालायां कार्यस्य निरीक्षणं कुर्वती आसीत् तस्याः कुरकुरा, सुन्दरं च पादचालनं संवाददातृणां उपरि प्रथमा धारणा आसीत् । २००४ तमे वर्षे कार्यबलस्य सदस्यतायाः अनन्तरं हू फाङ्गफाङ्गः वाहन-उत्पादपरीक्षणे प्रौद्योगिकी-अनुसन्धाने च गभीररूपेण संलग्नः अस्ति, परियोजना-नेतृत्वेन सा १० तः अधिकानां वैज्ञानिक-संशोधन-परियोजनानां अध्यक्षतां कृतवती अस्ति तथा च मानकानां निर्माणे पुनरीक्षणे च २० तः अधिकानि पेटन्ट-पत्राणि च भागं गृहीतवती अस्ति विशेषतः नवीन ऊर्जावाहनानां क्षेत्रे सा नेतृत्वं कृतवती बीजिंगस्य अनुप्रयोगलक्षणं संयोजयित्वा, दलेन नवीन ऊर्जावाहनसुरक्षाप्रदर्शनमानकानां परीक्षणपद्धतीनां च सङ्ख्या प्रस्ताविता।


प्रस्तावने अग्रणीः भवन्तु
नवीन ऊर्जावाहनानां न्यूनतापमानस्य चालनपरिधिस्य परीक्षणविधिः

अद्यत्वे नूतनानां ऊर्जावाहनानां क्रयणं अधिकाधिकग्राहिणां कृते विकल्पः जातः, परन्तु दशवर्षेभ्यः अधिकं पूर्वं एतत् न आसीत् । "यद्यपि इदानीं सर्वे नूतनानां ऊर्जावाहनानां ज्ञापनं कुर्वन्ति तथापि तस्मिन् समये निश्चितरूपेण एतत् नूतनं वस्तु आसीत् यत् २०१२ तमे वर्षे नूतनानां ऊर्जावाहनानां परितः विविधाः प्रौद्योगिकीः विकासस्य प्रारम्भिकपदे आसन्, तथा च निरीक्षणकार्यं यत् हू फाङ्गफाङ्गस्य दलम् was responsible for अपि तस्य शैशवावस्थायां आसीत्। तस्मिन् समये हू फाङ्गफाङ्गः प्रासंगिकसूचनाः अन्वेषितवान्, परन्तु गुणवत्तानिरीक्षणमानकाः "करुणतया अल्पाः" इति ज्ञातवान् । नगरीयवाहनगुणवत्तानिरीक्षण-एककत्वेन हू फाङ्गफाङ्गस्य दलेन नूतनानां ऊर्जावाहनानां सर्वेषां निरीक्षणमानकानां निर्माणस्य कार्यं स्कन्धे स्वीकृतम् ।

दृढनिश्चयः हू फाङ्गफाङ्गः शीघ्रमेव दलस्य सदस्यान् प्रतीक्षां विना कार्ये नेतवान् । "यद्यपि एतत् कठिनं कार्यम् अस्ति तथापि अस्माभिः एतत् सम्यक् कर्तव्यं यथा उपभोक्तारः आत्मविश्वासेन नूतनानि ऊर्जावाहनानि चालयितुं शक्नुवन्ति।" line with beijing's नूतन ऊर्जावाहनानां कृते व्यापकपरीक्षणमानकैः सह। एतत् मसौदे मानकं हस्ते कृत्वा दलेन सम्बन्धितक्षेत्रेषु कतिपयानां घरेलुविशेषज्ञानाम् दर्शनं कृत्वा विभिन्नदृष्टिकोणात् सुझावः दातुं योजनायां सुधारं कर्तुं च आमन्त्रितम्। "अस्मिन् प्रक्रियायां अस्माभिः सम्मुखीकृतः एकः कठिनतमः विषयः आसीत् न्यूनतापमानस्य चालनपरिधिः। तस्मिन् समये नूतनानां ऊर्जायानानां चालनपरिधिः सामान्यतया केवलं १५० तः २०० किलोमीटर् यावत् आसीत् । वास्तविकपरिदृश्येषु विशेषतः न्यूनतापमानस्य मौसमे the driving range may be longer."

स्वस्य व्यावसायिक-कठोर-कार्य-शैल्या, सावधानीपूर्वकं कार्य-वृत्त्या च हू फाङ्गफाङ्ग् इत्यनेन पुनः पुनः प्रयोगानां अनन्तरं शक्ति-बैटरी-क्रॉस-सेक्शन्-परीक्षण-पद्धतेः अग्रणी अभवत्, तथा च प्रथमवारं नूतन-ऊर्जा-वाहनानां न्यून-तापमान-चालन-परिधि-परीक्षण-पद्धतिः प्रस्ताविता, येन नूतनाः ऊर्जा-वाहनानि आनयन्ति स्म अग्रणीरूपेण ऊर्जाप्रवाहविश्लेषणे वातानुकूलनं, तापनं च इत्यादयः कोर ऊर्जाग्राहकाः घटकाः समाविष्टाः सन्ति । अस्य मानकस्य आरम्भः न केवलं गुणवत्तानिरीक्षणं वाहनानां वास्तविककार्यस्थितेः समीपं आनयति, अपितु उपभोक्तृभ्यः वाहनानां यथोचितरूपेण चयनं कर्तुं शक्नोति, उत्पादप्रदर्शनसुधारं प्रवर्धयति, सम्पूर्णस्य उद्योगस्य प्रगतिम् अपि प्रवर्धयति

तस्मिन् एव वर्षे यदा हू फाङ्गफाङ्गः नूतनानां ऊर्जावाहनानां निरीक्षणमानकानां निर्माणार्थं दिवारात्रौ कार्यं कुर्वन् दलस्य नेतृत्वं कुर्वन् आसीत् तदा अप्रत्याशितरूपेण प्रचण्डवृष्टिः अभवत् "बैटरी + वर्षाजलम्, किं तत् खतरनाकं खतरा न भवति?" of the car, then , बैटरी जले सिक्तस्य अनन्तरं लीकेजस्य उच्चः जोखिमः भवति ।

"अस्माभिः जलवाहनप्रदर्शनसूचकं निरीक्षणमानकेषु अवश्यं समाविष्टं कर्तव्यम्।" the team wading driving इत्यस्य प्रस्ताविताः मानकाः : वाहनानि ३० सेन्टिमीटर् यावत् स्थगितजलस्य मध्ये ५०० मीटर् सुरक्षितरूपेण गन्तुं शक्नुवन्ति । अनेकवारं जलसम्बद्धनिरीक्षणं कुर्वन्तः वाहनाः १०० मीटर् अधिकं यात्रां कृत्वा "अधः स्थितवन्तः", इन्सुलेटिङ्ग् उपकरणं धारयन्तः गुणवत्तानिरीक्षकाः स्वयमेव वाहनात् बहिः आरोहणं कर्तुं प्रवृत्ताः आसन् एतादृशपरीक्षाणां माध्यमेन एव पुनः पुनः बीजिंगस्य नूतन ऊर्जावाहनपरीक्षणमानकेषु क्रमेण सुधारः कृतः, येन baic new energy, li auto, xiaomi motors इत्यादीनां वाहनकम्पनीनां नूतनमाडलप्रक्षेपणघोषणापरीक्षणस्य अनुकूलसमर्थनं प्राप्यते। आँकडानुसारं हू फाङ्गफाङ्गस्य दलेन ८७० तः अधिकानां वाहनमाडलानाम् परीक्षणं कृतम् अस्ति, येषु ९,६५० परीक्षणपरियोजनानां समूहाः सन्ति ।

प्रथमः
हाइड्रोजन ईंधनकोश बस "बीजिंग शीतकालीन ओलम्पिक" परीक्षण मानकम्

बीजिंग २०२२ शीतकालीन ओलम्पिकस्य, शीतकालीनपैरालिम्पिकस्य च समये २१२ हाइड्रोजन-इन्धनयुक्ताः बसाः बीजिंग-नगरात् झाङ्गजियाको-पर्यन्तं दीर्घदूरपर्यन्तं सम्पर्कं कृतवन्तः । त्रयः शून्य" लक्ष्यम् । अस्य विषये वदन् हू फाङ्गफाङ्गः अतीव गर्वितः अस्ति यत् एतत् हाइड्रोजन-इन्धनकोशिकाबसानां कृते "बीजिंग-शीतकालीन-ओलम्पिक"-परीक्षण-मानकं यत् सा तस्याः दलेन सह अग्रणी अभवत्, यत् हाइड्रोजन-इन्धन-कोश-वाहनानां सुरक्षित-यात्रायै तकनीकी-समर्थनं प्रदाति

"तस्मिन् समये वयं तुल्यकालिकरूपेण निष्क्रियस्थितेः सामनां कृतवन्तः: न्यूनतापमानयुक्तेषु वातावरणेषु नूतनानां ऊर्जायानानां अपर्याप्तं आरोहणशक्तिः, दुर्बलवातानुकूलनस्य, तापनक्षमता च इत्यादीनां कठिनसमस्यानां सामना भवति स्म, परन्तु हाइड्रोजन-इन्धनयुक्तानां बसयानानां सामना भवति स्म सर्वथा प्रभावितं न भवति। परन्तु हाइड्रोजन-इन्धन-वाहनानां उपयोगे सुरक्षा-प्रदर्शनस्य गारण्टी भवति वा ? अस्य विषये सर्वेषां कल्पना नास्ति। तस्मिन् समये हू फाङ्गफाङ्ग् इत्यनेन प्राप्तं कार्यं हाइड्रोजन इन्धनबसानां सुरक्षाप्रदर्शनस्य परीक्षणं करणीयम् इति दबावः कल्पयितुं शक्यते । हू फाङ्गफाङ्गः दलस्य नेतृत्वं कृत्वा दिवारात्रौ अतिरिक्तसमयं च कार्यं कृतवान्, अन्ततः सम्पूर्णं निगरानीययोजनां परिकल्पयित्वा बीजिंग-शीतकालीन-ओलम्पिक-आयोजक-समित्याः अनुमोदनार्थं प्रस्तौति स्म कठोरसमीक्षायाः अनन्तरं अन्ततः हाइड्रोजन-इन्धन-बस-यानानां निरीक्षणं सम्पन्नम् । "भवता निरीक्षणं सम्पन्नं कृत्वा वयं निश्चिन्तः अनुभवामः।"

अन्तिमेषु वर्षेषु बीजिंग-नगरेण बीजिंग-तियान्जिन्-हेबेइ-इन्धनकोशिकावाहनप्रदर्शननगरसमूहस्य निर्माणस्य परितः हाइड्रोजन-ऊर्जा-उद्योगस्य विकासं सक्रियरूपेण प्रवर्धितम्, तथा च प्रारम्भे स्रोते मूलभूत-नवीनीकरणात् आरभ्य विकासमार्गस्य प्रायोगिक-अन्वेषणं सम्पन्नम् अस्ति व्यावसायिकरणम् । "हाइड्रोजन ऊर्जा बृहत्-परिमाणस्य, विपण्य-उन्मुखस्य च विकासस्य कृते महत्त्वपूर्ण-अवसर-कालस्य मध्ये अस्ति।" बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः अनन्तरं सा राष्ट्रिय-हाइड्रोजन-इन्धन-कोशिका-वाहन-गुणवत्ता-निरीक्षण-केन्द्रस्य निर्माणे समर्पिता । सम्प्रति बीजिंग-उत्पाद-गुणवत्ता-निरीक्षण-निरीक्षण-संस्था एकां प्रयोगशालायाः निर्माणस्य सज्जतां कुर्वन् अस्ति, या हाइड्रोजन-इन्धन-कोशिका-वाहनानां, ईंधन-कोश-प्रणालीनां, हाइड्रोजन-बोतलानां, हाइड्रोजनीकरण-सुविधानां च सम्पूर्ण-उद्योग-शृङ्खला-परीक्षण-क्षमताम् आच्छादयितुं शक्नोति प्रयोगशालायाः निर्माणार्थं यथाशीघ्रं हू फाङ्गफाङ्गः परियोजनानुप्रयोगं, नगरपालिकावित्तीयपूर्वप्रदर्शनमूल्यांकनं, वित्तीयसमीक्षां च सक्रियरूपेण कर्तुं दलस्य नेतृत्वं कृतवान् तस्मिन् एव वर्षे राष्ट्रियहाइड्रोजन-इन्धन-कोशिका-वाहन-गुणवत्ता-निरीक्षण-परीक्षण-केन्द्रस्य कृते आवेदनं कृतवान् तथा च विपण्य-विनियमन-कृते राज्य-प्रशासनेन आधिकारिकतया अनुमोदितः अस्ति । २०२३ तमे वर्षे ईंधनकोशस्य ढेरः प्रणाली-स्तरीयः कोर-घटक-प्रयोगशाला च आधिकारिकतया सम्पन्नः भविष्यति, तथा च, बीजिंग- तियानजिन्-हेबेई प्रदेश।

तस्याः उत्कृष्टानां उपलब्धीनां कारणात् हू फाङ्गफाङ्गः बीजिंग-हाइड्रोजन-ऊर्जा-गुणवत्ता-मानक-समितेः महासचिवरूपेण निर्वाचितः, तथा च, "इन्धन-कोशिका-विद्युत्-वाहन-तरल-हाइड्रोजन-पूरण-प्रक्रिया-विनियमाः" तथा हाइड्रोजन-इन्धन-स्थानकं सार्वजनिक-आँकडा-संग्रहण-तकनीकी-विनिर्देशाः". , राष्ट्रिय-मानकानां उद्योग-मानकानां च मध्ये अन्तरं पूरयन्, मम देशस्य हाइड्रोजन-ऊर्जा-उद्योगस्य विकासस्य नेतृत्वं च कृतवान्

बुद्धिमान् सम्बद्धस्य वाहन-उद्योगस्य विकासाय
तकनीकी समर्थन प्रदान करें

साक्षात्कारे हू फाङ्गफाङ्गः संवाददातारं स्वस्य सामान्यकार्यस्थानं द्रष्टुं नीतवती । दूरस्थं स्थानं, मुक्तस्थानं, परिष्कृतं उपकरणं... यद्यपि गुणवत्तानिरीक्षणकार्यं विशुद्धरूपेण भौतिकं कार्यं न भवति तथापि गुणवत्तानिरीक्षणप्रपत्रे निरीक्षणवस्तूनि पूर्णं कर्तुं बहु परिश्रमः भवति, परन्तु हू फाङ्गफाङ्गः तया प्रसन्नः अस्ति। "यतो हि मम बाल्यकालात् एव अभियंतात्वस्य स्वप्नः आसीत्, यदा अहं महाविद्यालयस्य प्रवेशपरीक्षायाः आवेदनपत्रं पूरितवान् तदा अहं दृढतया अभियांत्रिकीप्रमुखं चितवान्।

स्वप्नस्य साकारीकरणाय हू फाङ्गफाङ्गः कष्टानि सहितुं स्वमस्तिष्कस्य यत्नपूर्वकं उपयोगं कर्तुं च इच्छति यदा सा प्रतिदिनं द्विवारं विशालनिर्माणस्थले गस्तं करोति स्म, यद्यपि वर्षाकालः आसीत् न व्यवधानं स्यात्। अनेकवारं तस्याः जूताः, पतलूनः च वर्षाभिः सिक्ताः आसन्, परन्तु सा अद्यापि गस्तीं कर्तुं आग्रहं कृतवती, आरामं न कृतवती । निर्माणकाले भोजनालयः नासीत्, स्थानं च दूरस्थम् आसीत्, अतः सा तत्र टेकआउट् अपि न वितरति स्म, अतः सा सहकारिणां कृते मध्याह्नभोजनं समायोजयितुं कतिपयान् किलोमीटर्-पर्यन्तं वाहनं चालयति स्म "आधारनिर्माणस्य आरम्भिकेषु दिनेषु अस्माकं केवलं एकदर्जनं जनाः आसन्। अधुना अस्माकं वाहननिरीक्षणदलस्य विस्तारः शताधिकजनानाम् कृते अभवत्।"

शताधिकजनानाम् अस्य दलस्य नेतृत्वं कुर्वन्ती हू फाङ्गफाङ्गः स्वस्य स्कन्धेषु महत् उत्तरदायित्वं गभीरतया अनुभवति । २०२२ तमे वर्षे राष्ट्रियबुद्धिमान् सम्बद्धवाहनगुणवत्तानिरीक्षणकेन्द्रस्य अनुमोदनं कृत्वा स्थापनायाः अनन्तरं प्रतिदिनं नूतन ऊर्जावाहननिर्मातृणां सङ्ख्यायाः कृते अनुसंधानविकासपरीक्षणं, उत्पादसंशोधनं, गुणवत्तानिरीक्षणं च इत्यादीनां विविधानां तकनीकीसेवानां कार्यं करिष्यति a busy state. हू फाङ्गफाङ्गः अवदत् यत् - "बुद्धिमान् सम्बद्धस्य वाहन-उद्योगस्य विकासः प्रत्येकं दिवसेन परिवर्तमानः अस्ति, यत् अस्माभिः ज्ञातं ज्ञानं निरन्तरं अद्यतनं कर्तुं, अत्याधुनिक-प्रौद्योगिकीषु च निपुणतां प्राप्तुं अपि आवश्यकम् अस्ति। केवलम् एतेन एव वयं बीजिंग-नगरस्य नूतन-ऊर्जायाः उत्तमतया सेवां कर्तुं शक्नुमः वाहन-अनुप्रयोग-प्रदर्शनं तथा च वाहन-उद्योगस्य अभिनव-विकासः, तथा च बुद्धिमान् कृते मञ्चं प्रदातुं सम्बद्धस्य वाहन-उद्योगस्य विकासाय सशक्तं तकनीकीसमर्थनं सेवां च प्रदातुम्।”.

जीवनी

हू फाङ्गफाङ्गः सम्प्रति बीजिंग-उत्पाद-गुणवत्ता-निरीक्षण-संस्थायाः वाहन-परीक्षण-संशोधन-संस्थायाः निदेशिका अस्ति, सा दीर्घकालं यावत् वाहन-उत्पाद-परीक्षणस्य, प्रौद्योगिकी-अनुसन्धानस्य च क्षेत्रेषु गभीररूपेण संलग्नः अस्ति नवीन ऊर्जावाहनानां कृते न्यूनतापमानस्य चालनपरिधिपरीक्षणपद्धतिः तथा प्रथमा हाइड्रोजनईंधनकोशिकाबसः "बीजिंगशीतकालीन ओलम्पिक" परीक्षणमानकाः 2022 बीजिंगशीतकालीनओलम्पिकआयोजकसमितेः हाइड्रोजनईंधनकोशिकावाहनानां सुरक्षितयात्रायै तकनीकीसमर्थनं प्रदान्ति। सः २०२३ तमे वर्षे राजधानीश्रमिकपदकं, २०२४ तमे वर्षे च राष्ट्रियमेदिवसस्य श्रमपदकं प्राप्स्यति ।



स्रोतः- लेबर मॉर्निंग न्यूज
संवाददाता : झाङ्ग जिंग
छायाचित्रणः यु जिया
सम्पादकः सु चाङ्गपिंग
प्रूफरीडिंग: गीत xiaoguang

अस्वीकरणम् |.मूलसामग्रीविशेषनिर्देशान् च विहाय पुशपाण्डुलिपिनां पाठः चित्राणि च अन्तर्जालतः प्रमुखमुख्यधारामाध्यमात् च आगच्छन्ति। प्रतिलिपिधर्मः मूललेखकस्य अस्ति । यदि भवान् मन्यते यत् सामग्री उल्लङ्घनम् अस्ति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।

पूर्वं अनुशंसितम्

बीजिंग-श्रमिकाणां गीतम्|लाओ एर्पिङ्ग्: चतुर-निर्माणेन सह नगरस्य सुरक्षायाः रक्षणम्
बीजिंग श्रमिकाणां गीतम्|चांग शान्कियाङ्गः बुद्धिमान् आपत्कालीन उद्धारसाधनानाम् अग्रणीः
बीजिंग-श्रमिकाणां गीतम्|वाङ्ग जियाफेङ्गः : अग्रपङ्क्तौ परियोजनानां गहनतया संवर्धनं वास्तुसप्नानां निर्माणं करोति

यदि भवद्भ्यः रोचते तर्हि द्रष्टुं क्लिक् कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया