समाचारं

इनेओस् ग्रेनेडियरः प्रथमवारं चीनदेशे प्रक्षेपितः अस्ति तथा च दीर्घकालीनवादस्य भावनायाः सह चीनीयविपण्यस्य गहनतया अन्वेषणं करोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इनेओस् ऑटोमोटिव् कम्पनी २५ दिनाङ्के घोषितवती यत् इनेओस् ग्रेनेडियर ५ सीटर आफ्रोड् वाहनं चीनीयविपण्ये आधिकारिकतया प्रक्षेपितम् अस्ति। अस्मिन् समये त्रयः मॉडलाः प्रक्षेपिताः सन्ति, यत्र नूतनकारस्य मूल्यं ८०८,००० युआन् तः ९०८,००० युआन् पर्यन्तं भवति ।
“ग्रेनेडियर् इति विश्वस्तरीयं ४x४ ऑफ-रोड्-वाहनं दैनन्दिनजीवनस्य, दीर्घदूरस्य वाहनचालनस्य, बहिः साहसिकस्य च कृते निर्मितं भवति, भवेत् तत् पङ्कयुक्तं मार्गस्य स्थितिः, नगरीयमार्गः वा उच्चगतिवाहनचालनं वा, ग्रेनेडियरः उपयोक्तृभ्यः उत्तमं वाहनचालनं प्रदातुं शक्नोति experience सावधानीपूर्वकं सज्जता, संसाधननिवेशः च” इति ।
इनेओस् ग्रेनेडियरः एकः आधुनिकः 4x4 मॉडलः अस्ति यस्य मूलरूपेण व्यावहारिकता अस्ति तथा च एतत् "रूपं कार्यं करोति" इति डिजाइनसिद्धान्तस्य अनुसरणं करोति तथा च किमपि जटिलं व्यर्थं च अलङ्कारं परित्यजति
रूपस्य डिजाइनस्य दृष्ट्या इनेओस् ग्रेनेडियरस्य शरीररेखाः सरलाः शक्तिशालिनः च सन्ति, अद्वितीयः ३०/७० विभक्तः पृष्ठद्वारस्य डिजाइनः उपयोगकाले वस्तूनि प्राप्तुं सुलभं करोति
अस्य आन्तरिकविन्यासः डिजिटलनियन्त्रणानां अपेक्षया एनालॉग् नियन्त्रणानां उपयोगं प्राधान्येन करोति एतत् डिजाइनं न केवलं पारम्परिकस्य ऑफ-रोड्-वाहनस्य आकर्षणं धारयति, अपितु चालकं वाहनस्य स्थितिं अधिकतया सहजतया अनुभवितुं शक्नोति
केन्द्रीयनियन्त्रणप्रणाली विमानस्य काकपिट् मध्ये नियन्त्रकविन्यासात् प्रेरिता अस्ति तथा च केन्द्रीयरूपेण सर्वाणि ऑफ-रोड् नियन्त्रणयन्त्राणि कार्यबटनं च एकीकृत्य चालकः परिस्थित्यानुसारं विविधजटिलमार्गस्थितीनां शीघ्रं प्रतिक्रियां दातुं शक्नोति
ineos grenadier इत्यस्य पूर्णतया निरुद्धं सीढीचतुष्कोणचैसिस् ३.५ मि.मी.मोटीइस्पातप्लेट्-भ्यः सावधानीपूर्वकं निर्मितं भवति, तथा च जंगविरुद्धं पर्याप्तं रक्षणं प्रदाति
इदं ज्ञातं यत् ineos समूहः ३६ व्यापारक्षेत्रेषु सम्बद्धः अस्ति, विश्वे प्रायः २६,००० जनाः कार्यरताः सन्ति, विश्वस्य २९ देशेषु १९४ स्थानेषु उत्पादनजालं च अस्ति लेपनात् आरभ्य प्लास्टिकपर्यन्तं, वस्त्रेभ्यः प्रौद्योगिकीपर्यन्तं, औषधेभ्यः मोबाईलफोनपर्यन्तं, ineos उत्पादाः आधुनिकजीवनस्य प्रायः प्रत्येकं पक्षं वर्धयन्ति । (यटिंग्) ९.
प्रतिवेदन/प्रतिक्रिया