2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता यिन लिमेई, झाङ्ग शुओ च बीजिंगतः समाचारं दत्तवन्तौ
"चाहे 'नवीनचतुः आधुनिकीकरणम्', नवीनपञ्च आधुनिकीकरणम्' वा 'नवीनत्रि आधुनिकीकरणम्' वा, प्रमुखः मूलतत्त्वः अद्यापि न्यूनकार्बोनीकरणः भवितुम् अर्हति। अस्माभिः ऊर्जा-बचत-प्रौद्योगिकीनां विकासः करणीयः। अस्य अर्थः न भवति यत् अस्मिन् वृद्धिः the penetration rate of new energy vehicles will replace traditional vehicles , एतत् तर्कं सत्यं न धारयति ऊर्जा-बचत-वाहनानि च परस्परं सुदृढीकरणं पूरकं च यदि वयं सर्वे नूतन-ऊर्जा-विषये ध्यानं दद्मः तथा च ऊर्जा-बचत-प्रौद्योगिकी, उदाहरणार्थं, वयं ऐतिहासिक-त्रुटयः कर्तुं शक्नुमः वा वयं वायुगतिकी-विज्ञानस्य विषये न वदामः? एतेषां कोरकोराणां विना?”
२४ सितम्बर् दिनाङ्के चीनस्य सोसाइटी आफ् ऑटोमोटिव् इन्जिनियर्स् इत्यस्य मानदाध्यक्षः फू युवु इत्यनेन २०२४ तमे वर्षे हाइड्रोजन इलेक्ट्रिक् वाहनविकासमञ्चे उपर्युक्तानि विचाराणि प्रकटितानि। सः बहुवारं अवदत् यत् यद्यपि नूतनानां ऊर्जायानानां विकासे मुख्यशरीररूपेण विद्युत्वाहनानां उपरि बलं दत्तं भवति तथापि मम देशस्य वाहन-उद्योगस्य विविध-शक्ति-विकास-प्रौद्योगिकी-मार्गेण सह एतत् असङ्गतं नास्ति |.
“आन्तरिकदहनयन्त्राणां तापदक्षतायाः उन्नयनस्य अन्वेषणं निरन्तरं वर्तते” इति ।
ऊर्जा-बचत-वाहनानि मुख्य-शक्ति-प्रणालीरूपेण आन्तरिक-दहन-इञ्जिन-युक्तानि वाहनानि निर्दिशन्ति, येषां व्यापक-सञ्चालन-इन्धन-उपभोगः अग्रिम-चरणस्य लक्ष्य-मूल्यात् उत्तमः भवति, तेषु मुख्यतया उन्नत-गैसोलीन-डीजल-वाहनानि, वैकल्पिक-इन्धन-वाहनानि, संकर-वाहनानि, आच्छादितानि सन्ति इत्यादि। मम देशे उल्लिखितानां नवीन ऊर्जावाहनानां मुख्यतया शुद्धविद्युत्वाहनानि, प्लग-इन् (विस्तारितपरिधिसहिताः) संकरवाहनानि, ईंधनकोशवाहनानि च सन्ति
नवीन ऊर्जावाहनानां इव ऊर्जा-बचत-वाहनानि अपि मम देशस्य वाहन-उद्योगस्य प्रमुख-विकास-दिशासु अन्यतमाः सन्ति |
"चीन बिजनेस न्यूज" संवाददाता उल्लेखितवान् यत् "ऊर्जाबचना तथा नवीनऊर्जावाहनप्रौद्योगिकी रोडमैप 2.0" (अतः परं "रोडमैप 2.0" इति उच्यते), उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन तथा च चाइनासोसाइटी आफ् ऑटोमोटिव इन्जिनियर्स् इत्यनेन संकलितेन, सूचितम् कि आगामिषु ५-१० वर्षेषु पारम्परिकाः आन्तरिकदहनइञ्जिनवाहनानि अद्यापि वाहन-उत्पादानाम् महत्त्वपूर्णं भागं गृह्णन्ति अतः पारम्परिक-शक्ति-वाहनेषु ऊर्जा-बचत-वाहनानां अनुपातं वर्धयित्वा संकर-शक्ति-उन्नत-ऊर्जा-प्रयोगं प्रवर्धयन्-। ऊर्जा-बचत-वाहनेषु बचत-प्रौद्योगिकीः मम देशस्य वाहन-उद्योगाय ऊर्जा-उपभोगं न्यूनीकर्तुं पर्यावरण-प्रदूषणं न्यूनीकर्तुं ऊर्जा-सुरक्षां प्राप्तुं च महत्त्वपूर्णाः सन्ति |.
"रोडमैप् २.०" इत्यस्य अनुसारं २०३५ तमे वर्षे ऊर्जा-बचत-वाहनानां, नवीन-ऊर्जा-वाहनानां च विक्रयः प्रत्येकं आर्धं भागं भविष्यति । तेषु ऊर्जा-बचत-वाहनानां दृष्ट्या २०२५ तमे वर्षे नूतनानां पारम्परिक-ऊर्जा-यात्रीकारानाम् औसत-इन्धन-उपभोगः ५.६l/१००km (wltc) यावत् भविष्यति, नूतन-संकर-यात्रीकारानाम् औसत-इन्धन-उपभोगः च ५.२l/१००km यावत् भविष्यति .50% यात्रीकाराः । २०३५ तमे वर्षे नूतनानां पारम्परिक ऊर्जायात्रीकारानाम् औसतं ईंधनस्य उपभोगः ४l/१००km (wltc) यावत् न्यूनीभवति, तथा च सर्वाणि नवीनपारम्परिक ऊर्जायात्रीकाराः संकरमाडलाः भविष्यन्ति
एकस्याः वाहनकम्पन्योः अन्तःस्थः पत्रकारैः सह अवदत् यत् पारम्परिक ऊर्जावाहनानि अद्यापि वाहन-उद्योगस्य महत्त्वपूर्णः भागः अधुना भविष्ये च भविष्यन्ति। वाहन-उद्योगस्य वर्तमान-विकास-वातावरणे ऊर्जा-बचत-वाहन-प्रौद्योगिक्याः उन्नयनेन अपि नूतन-ऊर्जा-वाहनानां, बुद्धिमान्-सम्बद्धानां वाहनानां च विकासस्य आधाररूपेण उद्योगस्य ध्यानं प्राप्तव्यम्
फू युवु मञ्चे अवदत् यत् २००० तमे वर्षे प्रवेशानन्तरं चीनस्य वाहन-उद्योगस्य विकासः २००० तः अधुना यावत् २४ वर्षेषु वाहन-उद्योगः मुख्यतया द्वयोः कीवर्डयोः परितः विकसितः अस्ति औद्योगिकपरिवर्तनम् इति । औद्योगिक उन्नयनस्य दृष्ट्या प्रासंगिकविनियमानाम् औद्योगिकप्रौद्योगिकीनां च उन्नयनं निरन्तरं भवति ।
"अस्माकं प्रौद्योगिकी निरन्तरं उन्नयनं क्रियते। उदाहरणार्थं वयं प्रस्तावितवन्तः यत् इञ्जिनस्य दहनदक्षतायां निरन्तरं सुधारः करणीयः। अद्यपर्यन्तं एतत् उन्नयनकार्यम् अद्यापि प्रचलति। अस्माभिः डीजलइञ्जिनानां तापदक्षतां 60% यावत् प्राप्तुं अनुसरणं कर्तव्यम् तथा च the thermal efficiency of gasoline engines to reach 50% china यद्यपि वाहन-उद्योगः विद्युत्करण-परिवर्तनस्य उपरि बलं ददाति स्म, तथापि आन्तरिक-दहन-इञ्जिनस्य ताप-दक्षतायां सुधारस्य अस्माकं प्रयासः न स्थगितः अस्ति तस्मिन् एव काले, संचरणस्य दृष्ट्या, वयं अद्यापि स्थगिताः स्मः | उत्तमं आरामं सुचारुतां च अनुसृत्य निरन्तरं प्रौद्योगिक्याः उन्नयनं कुर्वन् " फू युवु पत्रकारैः उक्तवान्।
ऊर्जा-बचत-वाहनानि, नवीन-ऊर्जा-वाहनानि च समन्वितरूपेण विकसितव्यानि
"नवीन ऊर्जावाहनानां विकासाय द्वौ मार्गौ स्तः, एकः विद्युत्करणम्, अपरः च शक्तिविविधीकरणं, यत्र विस्तारिता-परिधि-संकर-शक्तिः, मेथनॉलः, इथेनॉलः, डाइमिथाइल-ईथरः इत्यादयः तान्त्रिकमार्गाः सन्ति मम देशस्य ऊर्जासुरक्षायाः औद्योगिकसुरक्षायाः च आवश्यकताभिः सह अधिकं सङ्गतम् अस्ति।
मम देशस्य नूतनानां ऊर्जायानानां उपलब्धयः विश्वव्यापीं ध्यानं आकर्षितवन्तः। प्रौद्योगिकीलाभानां दृष्ट्या चीनस्य नूतना ऊर्जावाहनस्य बैटरी, मोटरः, इलेक्ट्रॉनिकनियन्त्रणं च - "त्रयः विद्युत्" प्रौद्योगिकीः पूर्वमेव विश्वस्य अग्रणीः सन्ति
परन्तु साक्षात्कारे संवाददाता ज्ञातवान् यत् नूतनानां ऊर्जावाहनानां तुलने पारम्परिक ऊर्जावाहनानां कृते ऊर्जा-बचत-प्रौद्योगिकीनां शोधव्ययः अधिकः भवति तथा च उद्यमानाम् औसत-इन्धन-उपभोगे तेषां योगदानं लघु भवति एतेन घरेलु-उपक्रमस्य अपर्याप्तः उपक्रमः अभवत् पारम्परिक ऊर्जावाहनानां कृते ऊर्जा-बचत-प्रौद्योगिकीनां अनुसन्धानं विकासं च संस्थाः उद्यमाः च प्रौद्योगिकी अनुसन्धानं विकासं च, प्रचारं, अनुप्रयोगं च मन्दं भवति।
फू युवु सहिताः बहवः उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् मम देशे ऊर्जासंरक्षणस्य नूतन ऊर्जावाहनानां च समन्वितं विकासं प्रवर्तनीयं यत् पारम्परिक ऊर्जावाहनानां पुरातनं नवीनं च गतिज ऊर्जां परिवर्तयितुं साहाय्यं भवति।
संवाददाता अवलोकितवान् यत् २०२३ तमस्य वर्षस्य दिसम्बरमासे चीन-सोसाइटी आफ् ऑटोमोटिव् इन्जिनियर्स् तथा नेशनल् ऑटोमोटिव् स्ट्रेटेजी रिसर्च इन्स्टिट्यूट् इत्यनेन विमोचितस्य "ऊर्जा-बचने नूतन-ऊर्जा-वाहनानां च तकनीकी-मार्गचित्रस्य" २०२३ तमस्य वर्षस्य वार्षिक-मूल्यांकन-प्रतिवेदने सूचितं यत् ऊर्जा-संरक्षणस्य स्तरः भवितुमर्हति ऊर्जासंरक्षणस्य नवीन ऊर्जावाहनानां च संयुक्तविकासस्य मार्गदर्शनार्थं मानदण्डरूपेण उपयोगः करणीयः, यथा यात्रीकारस्य उपभोगकरव्यवस्थायाः अनुकूलनं समायोजनं च, इञ्जिनविस्थापनस्य स्थाने ईंधनस्य उपभोगस्य उपयोगः वाहनस्य उपभोगकरस्य निर्धारणाय मानकाधाररूपेण भवति सीढीदरः, तथा च संकरविद्युत्वाहनानां प्रचारार्थं अनुप्रयोगाय च नीतिसमर्थनं वर्धयति। वाणिज्यिकवाहनेषु उन्नत ऊर्जा-बचत-प्रौद्योगिकीनां अनुप्रयोगाय विशेष-सहायता-नीतिः वर्धयितुं, ऊर्जा-बचत-प्रौद्योगिकीनां समर्थनं प्रदातुं अनुशंसितम् अस्ति, येषां ईंधन-बचने महत्त्वपूर्णः प्रभावः भवति परन्तु समायोज्य-पुच्छ-विक्षेपक-आदि-लाभ-बाधायाः कारणात् तेषां सम्यक् प्रचारः न भवति , अनुकूलवाहनस्य ऊर्ध्वतासमायोजनं, तथा च सम्बद्धानां उत्पादानाम् प्रचारः।
अनेकाः उद्योगस्य अन्तःस्थजनाः सूचितवन्तः यत् देशस्य द्वय-कार्बन-लक्ष्याणां पूर्तये, शक्तिशालिनः वाहन-उद्योगस्य प्राप्तेः, सुचारु-प्रचारस्य च दृष्ट्या उद्योगे संकर-उत्पादानाम्, वैकल्पिक-इन्धन-वाहनानां च स्थितिं भूमिकां च अधिकं प्रदर्शयितुं मूल्याङ्कनं च अनुशंसितम् अस्ति बाजारस्य संक्रमणं, तथा च पारम्परिक-इन्धन-वाहनानां भूमिकां स्पष्टीकरोति, वैकल्पिक-इन्धन-वाहनानां संकर-मार्गः अनुप्रयोग-परिदृश्यानि च संकर-वाहन-उत्पादानाम् प्रक्षेपणं वर्धयितुं, उच्चतर-ताप-दक्षता-इञ्जिन-विकासं निरन्तरं कर्तुं च कम्पनीभ्यः समर्थनं प्रदास्यन्ति .
(सम्पादक: झांग शुओ समीक्षा: टोंग हैहुआ प्रूफरीडर: झांग गुओगांग)