समाचारं

ऑनलाइन टिप्पण्याः पुनः मुद्रयन्तु|"यः कश्चित् दुर्वचनं वदति सः समूहेषु आक्रमणं प्राप्स्यति" इति न सत्यं यत् गृहं विद्यालयं च एकमेव मनः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यः कोऽपि विद्यालयस्य विषये दुष्टं वक्तुं साहसं करोति सः समूहेषु आक्रमणं करिष्यति।"
▲फोटो स्रोतः: xiaoxiang प्रातः समाचार
अद्यैव मीडिया-माध्यमेषु ज्ञातं यत् गुआङ्गडोङ्ग-प्रान्तस्य पुनिङ्ग-नगरस्य एकस्य विद्यालयस्य प्राचार्यः "गृहं विद्यालयं च एकत्र कार्यं कुर्वन्तु, एकत्र निर्माणं कुर्वन्तु, एकत्र साझां कुर्वन्तु च" इति विषयेण सह "विद्यालय-प्रेमी-शिक्षायाः" अनेकाः आवश्यकताः अभिभावकानां कृते सूचीकृत्य पीपीटी-इत्यस्य उपयोगं कृतवन्तः चित्रे ज्ञायते यत् विद्यालये न केवलं "यः कोऽपि तेषां विषये दुर्भाषणं करोति तस्य उपरि आक्रमणं कर्तुं" आवश्यकं भवति, अपितु मातापितरौ स्वसन्ततिभिः सह विद्यालयस्य उत्कृष्टसाधनानां विषये वार्तालापं कर्तुं "विद्यालये गर्वं कुर्वन्तु तथा च सर्वे विद्यालयं प्रेम्णा पश्यन्ति" इति अपि अपेक्षते।
दुष्टं न शृणोति अपितु केवलं भद्रं न शृणोति इति एषा शुतुरमुर्गमानसिकता न केवलं अन्तर्जालस्य उपहासं उत्पन्नवती, अपितु प्रश्ने प्रधानाध्यापकस्य निलम्बनं कृत्वा सार्वजनिकरूपेण क्षमायाचनां अपि कृतवती
▲प्रासंगिक स्थानीय सूचनाएँ
संयोगवशम् अस्य मासस्य आरम्भे एकः बालवाड़ी मातापितरौ सामूहिकरूपेण "शिक्षकं कदापि लज्जां न करोतु" इति शपथं कर्तुं पृष्टवान्, येन अपि बहु विवादः उत्पन्नः यदि "मुखं न हास्यति" इति शपथं मातापितृभिः सह उत्तमसञ्चारार्थं बालवाड़ीयाः "कष्टप्रयत्नाः" इति गणयितुं शक्यते;मातापितरौ "दुष्टभाषिणः" आक्रमणं कर्तुं प्रोत्साहयितुं केवलं विद्यालयस्य "केवलं अहमेव" इति मनोवृत्तिः दर्शयितुं शक्नोति तथा च गृह-विद्यालय-सम्बन्धस्य किमपि लाभं न करिष्यति।
स्पष्टतया अस्य प्राचार्यस्य “गृहविद्यालयैकतायाः” अवगमनं अत्यन्तं पक्षपातपूर्णं स्वार्थी अपि अस्ति । "दुष्टभाषणम्" इति किम् ? विद्यालयस्य अभ्यासानां निरीक्षणं कृत्वा विद्यालयस्य विषये मतं च उत्थापयित्वा मातापितरः विद्यालयस्य प्रतिबिम्बं जानी-बुझकर लेपनं कर्तुं प्रयतन्ते वा? किं विद्यालयः आलोचनां नकारयति, अथवा मातापितृणां पर्यवेक्षणस्य अधिकारे हस्तक्षेपं कृत्वा नकारात्मकटिप्पण्याः कारणेन जनमतं निवारयितुं प्रयतते?
अस्य प्राचार्यस्य दृष्टौ तथाकथितस्य "गृहविद्यालयस्य एकता" इत्यस्य सम्भवतः अर्थः अस्ति यत् मातापितरः विद्यालये "सहानुभूतिम्" कर्तुम् इच्छन्ति।
मया वक्तव्यं यत् अस्य संगोष्ठ्याः शब्दावलीतः मनोविज्ञानपर्यन्तं विषयवस्तु विशेषतया भीरुः, आधिपत्यं च प्रतीयते स्म । यदि सर्वाणि दबंगचेतावनी यथार्थतया प्रभाविणः आसन् तर्हि घटनास्थले मातापितरः कथं चित्राणि गृहीत्वा तान् उजागरयितुं "साहसं" कर्तुं शक्नुवन्ति स्म? अस्मात् दृष्ट्या यस्य प्राचार्यस्य मूल्यानि व्यभिचारितानि सन्ति सः खलु विद्यालयस्य विकासस्य नेतृत्वं निरन्तरं कर्तुं अयोग्यः भवति । यथार्थतया अपि तस्मै शिक्षितं यत् मातापितृणां एषा पीढी तावत् "सुलभतया परिचर्या कर्तुं" नास्ति तथा च बॉसी भवितुं निश्चितरूपेण शिक्षायां सम्यक् मनोवृत्तिः नास्ति।
सच्चा "गृह-विद्यालय-एकता" उभयपक्षयोः समान-संवादस्य, मैत्रीपूर्ण-सञ्चारस्य च आधारेण भवितुमर्हति, न तु विद्यालयस्य "मुखं आच्छादनम्" न च मातापितृणां "अन्ध-आज्ञा" भवितुम् अर्हति ।व्याकुलवाणी यत्र यत्र स्थापिता तत्र तत्र जनान् आक्रोशं जनयिष्यति, गम्भीरेषु सन्दर्भेषु चरमविरोधभावनाः अपि उत्तेजितुं शक्नोति । अस्मिन् सन्दर्भे "सहनिर्माणं साझेदारी च" एकतः प्रबलं आग्रहं अपरतः बलात् स्वीकृतिः च अभवत् यदि मातापितरः स्वसन्ततिनां कृते तत् सहितुं शक्नुवन्ति तर्हि वयं कथं प्रेम्णः विषये वक्तुं शक्नुमः तथा हृदयात् विद्यालयस्य परिचर्या?
मातापितरौ "शिक्षकान् लज्जां न कर्तुं" शपथं ग्रहीतुं याचयितुम् आरभ्य, छात्रान् मातापितरौ च विद्यालयस्य उत्पीडनस्य सम्मुखे "चित्रं वा वीडियो वा न गृह्णीयुः" इति संयुक्तरूपेण प्रतिज्ञां कर्तुं याचयितुम्, अस्मिन् समये "दुष्टं न वक्तुं, केवलं चर्चां कर्तुं" यावत् grades," अद्यतनकाले एतादृशघटनानां प्रवाहः विद्यालयप्रशासकानाम् कृते चेतावनीरूपेण कार्यं कृतवान् अस्ति:गृह-विद्यालयस्य उत्तमं सम्बन्धं निर्मातुं कागदव्याघ्रशैल्याः निवारणं अग्रिमः युक्तिः अस्ति । सम्यक् मुद्रां स्थापयित्वा परस्परं निष्कपटतया व्यवहारं कृत्वा एव विद्यालयाः मातापितृणां निश्छलसमर्थनं विश्वासं च प्राप्तुं शक्नुवन्ति, गृहविद्यालयस्य एकता च वास्तविकतां प्राप्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया