2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"ईशानवृष्टिभगिनीनां" कथा पुनः पलटिता अस्ति। २५ सेप्टेम्बर् दिनाङ्के केचन उपभोक्तारः अवदन् यत् ईशान्य-युजी-इत्यस्य लाइव-प्रसारण-कक्षे क्रीतस्य सौरक्राउट्-इत्यस्य घटकसूची उत्पादस्य मुखपृष्ठे वर्णेन सह असङ्गता अस्ति "मधुर आलूचूर्णे मधुर आलू नास्ति" इति पूर्वविवादं गणयन् गतमासे द्वितीयवारं "ईशान्यवृष्टिभगिनी" इत्यनेन वहितानां उत्पादानाम् समस्यानां सामना कृतः वस्तुतः याङ्ग-भ्राता सिम्बा-भ्राता अपि पूर्वं उत्पादसमस्यानां सामनां कृतवन्तौ । विशेषज्ञाः दर्शितवन्तः यत् "पूर्वोत्तरवर्षा भगिन्यः" उद्योगात् बहिः गन्तुं स्वस्य लघुविडियोषु अवलम्बन्ते तथा च मालम् आनेतुं स्वस्य लोकप्रियतायाः यातायातस्य च उपयोगं कुर्वन्ति तत्सहकालं उत्पादचयनस्य आपूर्तिशृङ्खलायाः च निर्माणे अपि ध्यानं दातव्यम् लिङ्क्स्, येन उपभोक्तृणां विश्वासः स्वस्य विषये अपि च विश्वासस्य लाइव स्ट्रीमिंग उद्योगे अतिशयेन मसौदा न भवति।
बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता एतत् "माइक यूक्सुआन् नॉर्थईस्टर्न् पिक्ल्ड् कैबेज" इति मेउकेयोक्सुआन् इत्यस्य सब्जीउत्पादानाम् प्रमुखभण्डारे दृष्टवान् अस्य उत्पादस्य बाह्यपैकेजिंग् इत्यत्र "सिस्टर यू इत्यस्य चयनम्" इति शब्दाः चिह्निताः आसन्, तस्मिन् च सिस्टर यू इत्यस्य चित्रं मुद्रितम् आसीत् . उत्पादपृष्ठस्य अनुसारं अस्य उत्पादस्य सामग्रीः चीनीयगोभी, पेयजलं, खाद्यलवणं च सन्ति, तथा च खाद्यसंयोजकाः पोटेशियम सोर्बेट्, सोडियम हाइपोसल्फाइट्, सोडियम डी-एरिथॉर्बेट् च सन्ति उपभोक्तृसमीक्षानुसारं उत्पादस्य पैकेजिंग् इत्यत्र मुद्रितायां घटकसूचौ सोडियम डिहाइड्रोएसिटेट् इति योजकं अपि भवति ।
सोडियम डिहाइड्रोएसिटेट् इत्यस्य खमीरस्य, ढालस्य च उपरि प्रबलः निरोधात्मकः प्रभावः भवति इति अवगम्यते । वर्तमानराष्ट्रीयमानकानां अनुसारं सोडियम-डिहाइड्रोएसिटेट्-इत्यस्य उपयोगः १२ वर्गेषु खाद्यपदार्थेषु कर्तुं शक्यते यथा अचारयुक्तानि शाकानि, पक्वानि मांसानि च तथापि "खाद्यसंयोजकानाम् उपयोगाय राष्ट्रियखाद्यसुरक्षामानकाः" (gb 2760-2024) यत् भविष्यति आगामिवर्षस्य फरवरीमासे कार्यान्वितः अचारस्य अस्य योजकस्य उपयोगं प्रतिबन्धयिष्यति।
यद्यपि douyin meike youxuan शाकउत्पादानाम् प्रमुखभण्डारस्य ग्राहकसेवा प्रतिक्रियाम् अददात् यत् उत्पादः अचारस्य उद्योगमानकानां सख्यं अनुपालनं करोति, उचितपरिधिमध्ये सुरक्षितसंयोजकानाम् उपयोगं करोति, तथा च योजितमात्राः उद्योगमानकानां अपेक्षया न्यूनाः सन्ति। परन्तु वास्तविकं घटकसूची उत्पादप्रचारपृष्ठेन सह न मेलति स्म, येन अद्यापि युव भगिनीयाः विवादः उत्पन्नः, या तूफानस्य अग्रणी अस्ति । एषा पूर्वमेव तृतीया उत्पादसमस्या अस्ति यत् डोङ्गबेई युजी इत्यनेन एकमासस्य अन्तः एव उजागरितम्। सौरक्राउट्-काण्डात् पूर्वं नकली-विरोधी "दावा" इत्यनेन डौयिन्-इत्यत्र एकं भिडियो स्थापितं यत् पूर्वोत्तर-युजी-इत्यस्य लाइव-प्रसारण-कक्षे विक्रीयमाणस्य मधुर-आलू-वर्मिसेल्-इत्यस्य परीक्षणं कृतम्, तत्र मधुर-आलू-जीनानि न सन्ति, अपितु केवलं कसावा-जीनानि अपि सन्ति इति ज्ञातम् that in यदा अहं मम अधिकारस्य रक्षणार्थम् आगतः तदा अहं ताडितः अभवम्। तत्र सम्बद्धस्य वर्मिसेली-निर्माण-कम्पनीयाः प्रभारी व्यक्तिः पश्चात् प्रतिवदति स्म यत् मधुर-आलू-वर्मिसेल्-इत्यस्य चिपचिपाहटस्य कारणेन खलु कसावा-सहितं मिश्रितम् अस्ति इति
"उत्पादः कसावा इत्यनेन सह मिलावटः अस्ति, परन्तु घटकसूचौ तस्य चिह्नं नास्ति। एतत् व्यवहारं घटकसूचीं मिथ्याकरणस्य शङ्का भवितुं शक्नोति।" "चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य" अनुच्छेदस्य ६ प्रावधानैः सह अनुच्छेदः १७ निर्धारयति यत् पूर्वपैकेजकृतानां खाद्यानां पुटस्य उपरि लेबलं भवितव्यम्, तथा च लेबले सामग्रीः अथवा घटकसूची, तथैव सामान्यनामानि च सूचयितव्यानि राष्ट्रियमानकेषु प्रयुक्तानां खाद्यसंयोजकानाम्। लियू युआन् इत्यनेन दर्शितं यत् यदि घटकसूची पूर्णतया चिह्निता नास्ति तर्हि नियामकप्राधिकारिणः कानूनीप्रावधानानाम् अनुसारं तदनुरूपं दण्डं दास्यन्ति गम्भीरप्रकरणेषु ते कम्पनीं उत्पादनं व्यापारं च स्थगयितुं आदेशं दातुं शक्नुवन्ति, अथवा अनुज्ञापत्रं निरस्तं कर्तुं अपि शक्नुवन्ति।
उपर्युक्तविषयाणां प्रतिक्रियारूपेण बेन्क्सीनगरस्य लिओनिङ्गप्रान्तस्य मार्केट् पर्यवेक्षणप्रशासनब्यूरो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः बीजिंगव्यापारदैनिकपत्रिकायाः संवाददात्रे अवदत् यत् मार्केट् पर्यवेक्षणप्रशासनब्यूरो अन्वेषणे हस्तक्षेपं कृतवान् वर्तमानकाले च... सत्यापनपदार्थः तावत्पर्यन्तं अधिकसूचनाः प्रकटयितुं सुलभं न भवति।
वस्तुतः शीर्ष-अन्तर्जाल-प्रसिद्धानां कृते मालैः सह "पलटनं" किमपि नवीनं नास्ति । भ्राता जिओ याङ्गः पूर्वं उजागरितः यत् लाइव प्रसारणकक्षे विक्रीयमाणानां हाङ्गकाङ्ग-उच्च-स्तरीय-चन्द्रकेक्स- "meicheng mooncakes" इत्यस्य हाङ्गकाङ्ग-देशे अफलाइन-विक्रय-बिन्दुः नास्ति, तेषां उत्पादनं हाङ्गकाङ्ग-देशे न भवति सिम्बा "शर्कराजलयुक्तानि पक्षिनीडानि" विक्रयणस्य अपि सम्मुखीभवति स्म । "सजीवप्रसारणस्य नित्यं पलटनेन स्वयं अन्तर्जालप्रसिद्धानां व्यावसायिकमूल्यं उपभोक्तं भवति, अपि च उपभोक्तृणां उद्योगे विश्वासः अतिशयेन मसौदा भवति। "पूर्वोत्तरवर्षभगिनीभिः" उत्पादचयनस्य आपूर्तिशृङ्खलायाः च निर्माणं सुदृढं कर्तव्यम्, येन तेषां वहितानां उत्पादानाम् समस्याः निवारयितुं मानकीकरणं च करणीयम्।
बीजिंग बिजनेस डेली रिपोर्टर किआओ सिन्यी