समाचारं

चीनदेशस्य प्रथमा फोटोनिकचिप् पायलट् रेखा वुशीनगरे उद्घाटिता

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के २०२४ तमे वर्षे एकीकृतसर्किट (वुक्सी) नवीनताविकाससम्मेलने शङ्घाई जियाओ टोङ्ग विश्वविद्यालयेन निर्मितायाः प्रथमायाः घरेलुफोटोनिकचिप् पायलट् रेखायाः आधिकारिकरूपेण प्रारम्भः अभवत्, यस्य वार्षिकं उत्पादनक्षमता १०,००० वेफरस्य अपेक्षिता आसीत्
फोटोनिक चिप्स् सूचनाप्रौद्योगिक्याः नूतनपीढीयाः मूलभूताः सन्ति ते कृत्रिमबुद्धिः, इन्टरनेट् आफ् थिङ्ग्स्, क्लाउड् कम्प्यूटिङ्ग्, जैवचिकित्सा इत्यादिषु क्षेत्रेषु प्रौद्योगिकीक्रान्तिः नूतने दौरे संचरणस्य, कम्प्यूटिंग्, भण्डारणस्य, प्रदर्शनस्य च तकनीकी आवश्यकताः पूर्तयितुं शक्नुवन्ति ते आर्थिकवृद्धेः नूतनं चालकशक्तिः अभवन् , वैश्विकप्रतिस्पर्धायाः औद्योगिकः उच्चभूमिः। परन्तु घरेलु-फोटोनिक-चिप्-उद्योगः पायलट्-मञ्चानां अभावः, उच्च-प्रक्रिया-प्रौद्योगिकी-बाधाः, न्यून-उत्पाद-सत्यापनम्, अपर्याप्त-उत्पादन-क्षमता-रूपान्तरणं, विदेशीय-मञ्चानां कृते दीर्घकालीन-टेप-आउट्-चक्रं च इत्यादीनां कष्टानां सामनां कुर्वन् अस्ति, येन "सुवर्ण" इति गम्भीररूपेण प्रतिबन्धः कृतः अवधिः" अभिनवसाधनानां परिवर्तनार्थं कार्यान्वयनार्थं च। .
२०२१ तमे वर्षे शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य वुसी फोटोनिक चिप रिसर्च इन्स्टिट्यूट् परियोजनायाः आधिकारिकरूपेण आरम्भः वुसी बिन्हु मण्डले अभवत् debugging इति कृत्वा चीनस्य प्रथमा फोटोनिकचिप् पायलट् रेखा घोषिता ।
फोटोनिक चिप् पायलट् रेखायाः प्रायः ६,००० वर्गमीटर् उच्चस्तरीयसूक्ष्म-नैनो-प्रसंस्करण-अति-स्वच्छ-कक्षे स्वच्छवस्त्रधारिणः तकनीकिणः कुशलतया विविध-उपकरणानाम् संचालनं कुर्वन्ति, विविध-मापदण्डानां संचालनं च अवलोकयितुं शक्नुवन्ति उत्पादाः . सूक्ष्मधूलिमात्रा मानकं यावत् भवति इति सुनिश्चित्य ९ मीटर्-उच्चस्य स्वच्छकक्षस्य प्रथमतलं त्रिषु तलेषु विभक्तम् अस्ति मुख्यसाधनं मध्यतलस्य अतिरिक्तं गैसस्य आपूर्तिं कर्तुं पाइपं स्थापयितुं च chemicals, the invisible upper and lower mezzanines are also covered with सकारात्मकं आन्तरिकदबावं निर्वाहयितुम् स्वच्छवायुप्रदानार्थं ताजावायुव्यवस्था स्थापिता भवति, ततः विन्यस्तवेण्ट्द्वारा बहिः निष्कासनं भवति, येन कार्यशालायाः स्वच्छता कक्षा 100, वर्ग 1,000 यावत् भवति , तथा कक्षा १०,००० मानकाः ।
अवगम्यते यत् पायलट् मञ्चस्य कुलक्षेत्रं १७,००० वर्गमीटर् अस्ति, वैज्ञानिकसंशोधनं, उत्पादनं, सेवां च एकीकृत्य, प्रकाशशिलालेखनात्, पतलीपटलनिक्षेपणात्, एचिंग्, आर्द्रविधिः, कटनात् पतलीपटललिथियमनायोबेट् फोटोनिकचिप्सस्य सम्पूर्णप्रक्रियाम् आच्छादयति , पैकेजिंग् पर्यन्तं मापनम् उत्पादविकासः विपणनपर्यन्तं, तथा च वाणिज्यिकपरिवर्तनस्य वैज्ञानिकप्रौद्योगिकीसाधनानां त्वरणम्।
शंघाई जिओ टोङ्ग विश्वविद्यालयस्य वुसी फोटोनिक चिप रिसर्च इन्स्टिट्यूट् इत्यस्य डीनः जिन् ज़ियान्मिन् इत्यस्य मते, उच्चगतिः पुनरावृत्तिः, प्रौद्योगिक्याः नवीनता च फोटोनिक चिप्स समर्थनस्य, परिष्कृतसाधनानाम्, बंद-पाशप्रक्रियाणां च औद्योगीकरणं प्रवर्तयितुं मूलकुञ्जिकाः सन्ति फोटोनिक चिप्सस्य औद्योगिकीकरणस्य समर्थनं कुर्वन्तः त्रयः मूलतत्त्वानि सन्ति पायलट् मञ्चः न केवलं प्रौद्योगिकी पुनरावृत्तेः फ्लाईव्हील प्रभावं त्वरयितुं शक्नोति, अपितु प्रक्रियाप्रक्रियाणां निरन्तर अनुकूलनं उत्पादनवीनीकरणक्षमतासु सुधारं च प्रवर्धयितुं शक्नोति।
फोटोनिक चिप्सस्य क्षेत्रे अधिकाधिकं नवीनं उत्पादकतायां योगदानं दातुं संस्था भविष्ये अत्याधुनिकक्वाण्टमप्रौद्योगिक्याः सामान्यमुख्यप्रौद्योगिकीनां च क्षेत्रेषु अन्वेषणं निरन्तरं करिष्यति "मञ्च + ऊष्मायन + निधिः" इत्यस्य त्रयः-एक-एक-रणनीतिक-विन्यासः, परं ध्यानं दत्तवान् कोर, प्रकाश, बुद्धिः, कम्प्यूटिंग् इत्यादीनां सूचनाप्रौद्योगिक्याः नवीनपीढी वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं तथा ऊष्मायन-निवेशयोः एकीकरणं करिष्यति उद्यमशीलता ऊष्मायनं, "फोटोनिक कोर घाटी" निर्मातुं, कठिनप्रौद्योगिकी नवीनता ऊष्मायनस्य नूतनप्रतिमानस्य अन्वेषणं कुर्वन्तु, तथा च wuxi इत्यस्य समूहीकृतं बृहत्-परिमाणं च विकासं विश्वस्तरीयं फोटोनिक कोर-उपत्यका नवीनता-पारिस्थितिकीतन्त्रं निर्मातुं सहायतां कुर्वन्तु
फोटोनिक चिप् पायलट् रेखायाः सफलसमाप्तिः बिन्हुजिल्लापरिसरस्य वैज्ञानिकं प्रौद्योगिकी च नवीनतामञ्चं निर्मातुं औद्योगिकं सफलतां प्राप्तुं च मिलित्वा कार्यं करणीयस्य सजीवप्रतिरूपम् अस्ति। नूतनमञ्चे प्रविश्य वुक्सी-नगरस्य “४६५” आधुनिक-औद्योगिक-समूहे भविष्यस्य औद्योगिक-दृश्यस्य विस्तारः निरन्तरं भवति । सम्प्रति बिन्हुमण्डलं न्यून-उच्चतायां अर्थव्यवस्था, क्वाण्टम्-प्रौद्योगिकी, गहन-समुद्र-उपकरणं, मानवरूपी रोबोट्, सिंथेटिक-जीवविज्ञानम् इत्यादीनां भावि-उद्योगानाम् विकासं व्यापकरूपेण प्रवर्धयति अधुना यावत् बिन्हु इत्यस्य ९ राष्ट्रियस्तरीयनवाचारमञ्चाः, ८ प्रान्तीयस्तरीयाः विज्ञानप्रौद्योगिकीजनसेवामञ्चाः, ३ नवीनाः अनुसंधानविकाससंस्थाः च सन्ति । yangzi evening news ziniu news संवाददाता डिंग बो
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया