समाचारं

ये गुओफुः आड़ूः चित्वा पूर्वदिशि आगतः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

योङ्गहुई इत्यनेन "तलं क्रेतुं" प्रायः ६.३ अरब युआन् व्ययितम्, परन्तु मिनिसो इत्यस्य विपण्यमूल्यं १० अरब हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि वाष्पितम् अभवत् ।

२३ सितम्बरदिनाङ्के सायंकाले योन्घुई सुपरमार्केट्, मिनिसो च एकस्मिन् समये प्रमुखघोषणाम् अकरोत्, मिनिसो ६.३ अरब युआन् मूल्येन योन्घुई सुपरमार्केट् इत्यस्य इक्विटी इत्यस्य २९.४% भागं प्राप्स्यति, यत्र डेयरी कम्पनीयाः २१.१% भागः, जेडी डॉट कॉम इत्यस्य स्वामित्वे च २१.१% भागः अस्ति योङ्गहुई सुपरमार्केट् इत्यस्य ८.३% भागः । व्यवहारस्य समाप्तेः अनन्तरं मिनिसो योङ्गहुई सुपरमार्केट् इत्यस्य बृहत्तमः भागधारकः भविष्यति इति अपेक्षा अस्ति ।

योङ्गहुई सुपरमार्केट् इत्यस्मिन् स्वस्य भारी निवेशस्य पृष्ठतः ये गुओफु इत्यस्य रुचिः योन्घुई इत्यत्र आसीत्, यत् पाण्डोङ्ग्लै इत्यस्य "विस्फोटकसुधार" प्रयोगेण गतः आसीत् । ये गुओफु इत्यस्य मतं यत्,"विश्वस्य यात्रां कृत्वा चीनदेशे उत्तमं खुदरा-माडलम् अस्ति, यत् फैट् डोङ्गलै-माडलम् अस्ति। चीनीय-सुपरमार्केट्-समूहानां कृते एषः एव एकमात्रः मार्गः अस्ति।"

परन्तु हेनान् त्यक्त्वा गन्तुं न शक्नोति इति पाङ्ग डोङ्गलै इत्यस्य तुलने योङ्गहुई, देशे सर्वत्र भण्डारं कृत्वा ये गुओफु इत्यस्य महत्त्वाकांक्षां वहितुं अधिकं समर्थः अस्ति ।

उपभोक्तृणां किफायतीत्वस्य प्रवृत्तिं गृहीत्वा मिनिसो इत्यस्य विकासः अन्तिमेषु वर्षेषु सुष्ठु अस्ति, यत्र विश्वे भण्डारस्य संख्या ६,८६८ यावत् अभवत् । २०२४ तमस्य वर्षस्य अगस्तमासे मिनिसो इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनप्रतिवेदनं प्रकाशितम् । रिपोर्टिंग् अवधिमध्ये समूहस्य राजस्वं वर्षे वर्षे २५% वर्धमानं ७.७६ अरब युआन् यावत् अभवत्;

परन्तु शीर्ष १,००० शॉपिङ्ग् मॉल्स् मध्ये मिनिसो इत्यस्य प्रभावी कवरेजः पर्याप्तं उच्चः नास्ति ।ये गुओफू इत्यस्य योजनायां, योङ्गहुई इत्यस्य सफलपुनर्गठनेन सह, ग्राहकानाम् आकर्षणार्थं वाणिज्यिक-अचल-सम्पत्त्याः कृते महत्त्वपूर्णः ब्राण्ड् भविष्यति, अपरपक्षे, मिनिसो भवन्तः योन्घुई-इत्यस्य सशक्तिकरणमपि कर्तुं शक्नुवन्ति स्वस्य ब्राण्डस्य विकासेन सञ्चितसम्पदां अनुभवलाभानां च सह दलं कुर्वन्तु।

ये गुओफु इत्यस्य तर्कस्य अनुसारं योङ्गहुई मूलतः पाङ्ग डोङ्ग इत्यस्य नवीनीकरणाय आनयत्, न तावत् स्वस्य रक्षणार्थं, अपितु उत्तममूल्येन विक्रेतुं

अल्फाबेट् इत्यनेन पूर्वलेखेषु विश्लेषितं यत् केवलं एकदर्जनं भण्डारं विद्यमानस्य पाङ्ग डोङ्गलै इत्यस्य कृते योङ्गहुई इत्यस्य "पुनरुत्थान" कर्तुं कठिनं भवति, यस्य मानवीकरणस्य कृते प्रसिद्धस्य पाङ्ग डोङ्गलाई इत्यस्य सहस्राणि भण्डाराः सन्ति, यस्य जनशक्तिः, परिचालनव्ययः च अधिकः अस्ति एकदा बृहत्-परिमाणेन प्रसारणं अनिवार्यतया व्ययस्य महती वृद्धिं जनयिष्यति।

अपरपक्षे, एकस्य भण्डारस्य परिवर्तनार्थं पाङ्ग डोङ्गलै इत्यस्य उपरि अवलम्ब्य योङ्गहुई इत्यस्य वर्तमानदुःखदः समाधानं कर्तुं न शक्यते । किन्तु अधिकांशः उपभोक्तारः अद्यापि fat dong इत्यस्य स्वयमेव संचालितानाम् उत्पादानाम् मूल्यं दापयन्ति, न तु सुपरमार्केट् इत्यस्य एव ।

घोषणायाः अनन्तरं २४ सितम्बर् दिनाङ्के मिनिसो इत्यस्य हाङ्गकाङ्ग-समूहः तीव्ररूपेण न्यूनः अभवत्, एकदा दिनस्य समापनपर्यन्तं तस्य शेयरस्य मूल्यं २३.८६% न्यूनीकृत्य प्रतिशेयरं २५.०५ हाङ्गकाङ्ग डॉलरं यावत् अभवत्, यस्य विपण्यमूल्यं ३१.१ अभवत् अरब युआन्, तस्य विपण्यमूल्यस्य १०३% भागः एकस्मिन् दिने वाष्पितम् अभवत् । तद्विपरीतम्, योङ्गहुई सुपरमार्केट् २४ सितम्बर् दिनाङ्के दैनिकसीमायां उद्घाटितम्, प्रतिशेयरं २.४८ युआन् इति मूल्येन, यस्य कुलविपण्यमूल्यं २२.५१ अरब युआन् अभवत्

माध्यमिकविपण्यनिवेशकाः सुपरमार्केट्-हाइपरमार्केट्-इत्यादीनां खुदरा-स्वरूप-प्रतिरूपस्य विषये आशावादीः न सन्ति । विगतकाले बहवः सूचीकृताः कम्पनीः मध्यमरूपेण प्रदर्शनं कृतवन्तः, पाङ्ग डोङ्गलैः च हेनान्-नगरं कदापि न त्यक्तवान् ।

हाइपरमार्केट्-मध्ये अग्रणी-कम्पनीरूपेण योन्घुई-सुपरमार्केटस्य प्रदर्शनं दबावेन वर्तते, विशेषतः २०२१ तः २०२३ पर्यन्तं, यदा तस्य त्रयः वर्षाणि यावत् क्रमशः हानिः अभवत्, यत्र सञ्चितरूपेण ८ अरब युआन्-अधिकं हानिः अभवत् २०२४ तमे वर्षात् अस्य शेयरस्य मूल्यं २.०८ युआन्/शेयरं यावत् अपि न्यूनीकृतम् अस्ति, यत् विगतदशवर्षेषु नूतनं न्यूनतमं स्तरं प्राप्तवान्, २०२० तमे वर्षे ११.०३ युआन्/शेयरस्य मूल्यस्य तुलने ८०% न्यूनीकृतम् अस्ति ।

यद्यपि योङ्गहुई इत्यनेन फैट् डोङ्गलै इत्यस्य समायोजनस्य अनन्तरं विक्रयणं, ग्राहकप्रवाहः इत्यादिषु आयामेषु सफलताः प्राप्ताः, तथापि एकस्य भण्डारस्य चञ्चलप्रदर्शनं योङ्गहुई इत्यस्य वर्तमानस्थितेः अथवा सम्पूर्णस्य हाइपरमार्केटस्य अपि प्रतिनिधित्वं न करोति

२०२४ तमस्य वर्षस्य प्रथमार्धस्य योङ्गहुई सुपरमार्केटस्य वित्तीयप्रतिवेदने ज्ञायते यत् कम्पनी ३७.७७९ अरब युआन् इत्यस्य कुलसञ्चालनआयं प्राप्तवती, यत् मूलकम्पनीयाः कारणं शुद्धलाभः २७५ मिलियन युआन् आसीत् -वर्षे २६.३४% न्यूनता।

तस्मिन् एव काले योङ्गहुइ-संस्थायाः प्रमुखेषु भागधारकेषु अन्यतमः जेडी डॉट् कॉम् इत्यनेन अपि अस्मिन् वर्षे मार्च-जून-मासेषु योङ्गहुइ-कम्पनीयां द्विवारं भागः न्यूनीकृतः ।२०१५ तमे वर्षे जेडी डॉट कॉम् इत्यनेन प्रथमवारं योङ्गहुई सुपरमार्केट् इत्यत्र निवेशः कृतः, यत्र प्रतिशेयरं ९ युआन् मूल्येन १०% भागं कुलम् ४.३१ अरब युआन् इत्येव प्राप्तम् । सहकार्यकाले जेडी दाओजिया सर्वेषु योन्घुई-भण्डारेषु प्रवेशं कृतवान्, उभयपक्षयोः संयुक्तरूपेण ताजानां खाद्यानां o2o-विपण्यस्य विस्तारः कृतः । अधुना जिंगडोङ्गः हानिम् अकुर्वत् यत् अस्मिन् वर्षे त्रयाणां इक्विटी-हस्तांतरणानाम् मूल्यं ३ युआन् इत्यस्मात् न्यूनम् आसीत् ।

न तु jd.com न च pangdonglai yonghui सुपरमार्केटस्य "श्वेतशूरवीरः" भवितुम् अर्हति यत् सर्वेषु पक्षेषु yonghui इत्यस्मात् सर्वथा भिन्नः miniso, yonghui supermarket इत्यस्य पुनर्जन्मं कर्तुं शक्नोति वा, यद्यपि ye guofu इत्यनेन दृढनिश्चयः दावः कृतः अस्ति

योन्घुई सुपरमार्केट् इत्यस्य इक्विटी इत्यस्य अधिग्रहणस्य घोषणां कृत्वा ये गुओफु इत्यनेन सार्वजनिकरूपेण उक्तं यत्, "अन्यस्थानेषु अहं त्रुटिं करिष्यामि, परन्तु खुदरा-विक्रये कदापि त्रुटिं न करिष्यामि" इति

परन्तु खुदराक्षेत्रे विलयस्य अधिग्रहणस्य च कारणेन निवेशकाः भ्रमिताः अभवन्, येन मिनिसो इत्यस्य शेयरमूल्यं बहुधा न्यूनीकृतम् । बाह्यजगत् संशयानाम् एकं केन्द्रं तत् अस्तिअस्मिन् विलये योङ्गहुई उत्तराधिकारी प्राप्तवान्, jd.com अपि स्वजालात् बहिः गन्तुं समर्थः अभवत्, परन्तु ये गुओफु किं इच्छति स्म?

मिनिसो इत्यस्य वित्तीयस्थितिः स्थिरः अस्ति तथा च तस्य व्यापारपदचिह्नस्य विस्तारः निरन्तरं भवति । २०२४ तमस्य वर्षस्य प्रथमार्धस्य मिनिसो इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् समूहस्य राजस्वं वर्षे वर्षे २५% वर्धमानं ७.७६ अरब युआन् यावत् अभवत्; २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं अस्य वैश्विकभण्डारस्य संख्या ६,८६८ अभवत्, यत्र मुख्यभूमिचीनदेशे ४,११५, विदेशेषु २७५३ च सन्ति ।

परन्तु चिन्ता अवशिष्टा अस्ति। अस्मिन् वर्षे प्रथमार्धे मिनिसो इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् मुख्यभूमिः समानभण्डारस्य जीएमवी न्यूनतां गच्छति, वर्षस्य प्रथमार्धे १.७% न्यूनीभवति, भण्डारस्य बन्दीकरणस्य दरः च वर्धमानः अस्ति, ३.६% यावत् वर्धते कारणानि विविधानि सन्ति, एतादृशाः यथा पट्टे समाप्तिः, किरायावृद्धिः, भण्डारसमापनदरः इत्यादयः लाभं कर्तुं असमर्थाः तथा च भागिनानां अन्यविचाराः सन्ति इत्यादयः।

ये गुओफु इत्यस्य भविष्यस्य योजनायां मिनिसो, योङ्गहुई च मिलित्वा विकासं कर्तुं शक्नुवन्ति ।

yonghui देशे सर्वत्र अनेकानि उत्तमस्थानानि धारयति यदि समायोजनं सफलं भवति तर्हि ग्राहकानाम् आकर्षणार्थं वाणिज्यिक-अचल-सम्पत्त्याः कृते महत्त्वपूर्णः ब्राण्डः भविष्यति ताजा खाद्यस्य आपूर्तिः तस्मिन् एव काले yonghui इत्यस्य विक्रयस्य 1/4 भागः दैनन्दिन-आवश्यकवस्तूनाम् आगच्छति, येषु अधिकांशः तृतीय-पक्षस्य ब्राण्ड् अस्ति, miniso yonghui इत्यस्य स्वस्य ब्राण्ड्-संसाधनानाम् अनुभवस्य च आधारेण स्वस्य उत्पादानाम् विकासे सहायतां कर्तुं शक्नोति, येन सकललाभ-मार्जिनं सुधरति .

अपरपक्षे ये गुओफु इत्यस्य दृष्ट्या इदानीं योङ्गहुई इत्यस्य "तलं क्रेतुं" सर्वोत्तमः समयः अस्ति ।विगतत्रिषु वर्षेषु योङ्गहुई-संस्थायाः शेयरमूल्यं ८ अरब-अधिक-सञ्चितहानिकारणात् न्यूनतां गच्छति, तस्य विपण्यमूल्यं च १११.८ अरब-युआन्-शिखरात् वर्तमान-२२.५ अरब-युआन्-पर्यन्तं न्यूनीकृतम् अस्ति

ये गुओफु इत्यस्य दृष्ट्या योङ्गहुई सुपरमार्केटस्य वर्तमाननिवेशव्ययस्य प्रीमियमः न्यूनः अस्ति तथा च तस्य सुरक्षायाः मार्जिनः अधिकः अस्ति । यदि समायोजनस्य अनन्तरं भविष्ये yonghui supermarket लाभं प्राप्तुं आरभते तर्हि एतत् निवेशं miniso इत्यस्य निवेशस्य प्रतिफलं बहुधा अनुकूलितं करिष्यति। विस्तृतवित्तीययथोचितपरिश्रमस्य अनन्तरं ये गुओफुः सम्मेलनकौले दावान् अकरोत् यत् सः योङ्गहुईसुपरमार्केटस्य लाभप्रदतायां विभक्तिबिन्दुं दृष्टवान् इति।

परन्तु योङ्गहुइ-इत्यस्य कार्यभारं स्वीकृत्य ये गुओफु-महोदयस्य तावत्पर्यन्तं प्रत्यक्षतया योङ्गहुइ-इत्यस्य संचालनस्य अभिप्रायः नास्ति, तथापि प्रसिद्धेषु उत्पादेषु केन्द्रितः अस्ति । मिनिसो योन्घुई इत्यस्य निदेशकमण्डलस्य बहुमतं न नियन्त्रयिष्यति, नियन्त्रणभागधारकः वा वास्तविकनियन्त्रकः वा न भविष्यति, वित्तीयविवरणानि च एकीकृत्य न करिष्यति। “एषः वर्तमानस्थितेः आधारेण निर्णयः अस्ति” इति मिनिसो-संस्थायाः मुख्याधिकारी झाङ्ग जिंग्जिङ्ग् अवदत् ।

हेहोङ्ग-परामर्शस्य श्रृङ्खला-सञ्चालन-उद्योग-विशेषज्ञः महाप्रबन्धकः च वेन् झीहोङ्ग् इत्यनेन उक्तं यत् यद्यपि व्यावसायिकदृष्ट्या योन्घुई-सुपरमार्केट् बृहत्-भण्डार-प्रतिरूपं स्वीकुर्वति तथापि मिनिसो अधिकतया लघु-भण्डारः अस्ति, उत्पादसंरचना च तुल्यकालिकरूपेण दूरं पृष्ठतः अस्ति परन्तु मिनिसो इत्यस्य क्षमता स्वस्य ब्राण्ड्-निर्माणस्य क्षमता अस्ति, या वर्तमानस्य खुदरा-उद्योगस्य कृते भिन्न-प्रतिस्पर्धायाः बहिः गन्तुं मूल-क्षमता अस्ति । परन्तु द्वयोः पक्षयोः मध्ये व्यावसायिकस्वरूपेषु उत्पादसंरचनेषु च बृहत् अन्तरस्य कारणतः, तथैव आपूर्तिशृङ्खलानिर्माणक्षमतायाः, भण्डारप्रबन्धनस्य इत्यादीनां विवरणानां च भिन्नानां आवश्यकतानां कारणात् भविष्ये तेषां सामना कतिपयानां आव्हानानां सामना अपि भविष्यति

"यदि सर्वे अवगन्तुं न शक्नुवन्ति तर्हि कुशलम्। यदि सर्वे अवगन्तुं शक्नुवन्ति तर्हि मम अवसरः न भविष्यति।" गतरात्रौ।

पञ्चवर्षपूर्वं ये गुओफुः हाइपरमार्केट्-व्यापारं विशेषतः पारम्परिक-घरेलु-सुपरमार्केट्-व्यापारं अवहेलयति स्म ।

"हाइपरमार्केटस्य जीवनं अधिकाधिकं कठिनं भविष्यति, भविष्यं च न भविष्यति" "यदि सामुदायिकसमूहक्रयणं वर्षद्वयं वा निरन्तरं भवति तर्हि ५०० वर्गमीटर् अधिकं क्षेत्रफलं विद्यमानाः सुपरमार्केट् मूलतः व्यापारात् बहिः भविष्यन्ति।

तस्मिन् समये ये गुओफु इत्यस्य मनसि कोस्ट्को "शाश्वतः देवः" आसीत् ।

अधुना ये गुओफु इत्यस्य हृदये फैट् डोङ्गलै नूतनः "देवः" अभवत् ।

"गतदशवर्षेषु अहं विश्वस्य परिभ्रमणं कृत्वा विविधानि खुदरास्वरूपाणि, मॉडल् च दृष्टवान्। मया ज्ञातं यत् कोस्ट्को, सैम, ट्रेडर जो इत्येतयोः अपेक्षया यः खुदरा मॉडलः उत्तमः अस्ति, सः मूलतः चीनदेशे अस्ति, सः च फैट् डोङ्गलै मॉडल् अस्ति। .वास्तवतः अहं मन्ये चीनीयसुपरमार्केटानां कृते फैट् डोङ्ग लाई मॉडल् एव एकमात्रं मार्गः अस्ति।”

न केवलं ये गुओफुः एव फाटोङ्गस्य देवत्वं कर्तुं आगतः, अपितु सम्पूर्णः खुदरा-उद्योगः अपि "विस्फोटकसुधारस्य" प्रवृत्तिं प्रेरितवान् ।

अस्मिन् वर्षे जूनमासात् जुलैमासपर्यन्तं योङ्गहुई सुपरमार्केट् इत्यनेन झेङ्गझौ-नगरस्य द्वयोः भण्डारयोः फैट् डोङ्ग्लै-शैल्याः समायोजनं सुधारं च कर्तुं आरब्धम्, येषु उत्पादेषु ७०% भागः समाप्तः, ये अलमारयः निष्कासिताः, तेषां पुनर्गठनं च फेट् डोङ्ग्लै-इत्यस्य उत्पादसंरचनायाः सन्दर्भेण, तथा च introducing fat donglai's own products , including fat dong lai jiang rice noodles, dl juice, dl craft wheat beer, dl oatmeal and dl laundry detergent, etc.

प्रथमसमायोजनभण्डारस्य उद्घाटनस्य अनन्तरं प्रथमे पूर्णमासे तस्य प्रभावः तत्क्षणमेव आसीत्, समायोजनात् पूर्वं १३.९ गुणान् यावत् दैनिकविक्रयः अभवत् समायोजनात् पूर्वं स्तरं प्राप्तवान् । पश्चात् योङ्गहुई इत्यनेन घोषितं यत् परिवर्तितभण्डारस्य प्रथमसमूहः देशस्य १० नगरेषु विस्तारितः भविष्यति । अगस्तमासे योङ्गहुइ इत्यनेन दैनिकसीमाद्वयं प्राप्तम् ।

३० जुलै दिनाङ्के ये गुओफू हेनान्-नगरं गत्वा प्रथमवारं पुनः परिष्कृतं योङ्गहुई-सुपरमार्केटं दृष्टवान् । तदनन्तरं अगस्तमासे पुनः निरीक्षणार्थं हेनान्-नगरं गतः ।

ये गुओफुः नवीनं योन्घुई-नगरं गत्वा अतीव भावविह्वलः अभवत् । "अहं चिन्तयामि यत् यदि एषः भण्डारः मम एव स्यात् तर्हि कियत् महत् स्यात्।"

परन्तु "विस्फोटकसुधार" प्रयोगस्य परिणामाः केवलं वर्तमानस्थितेः आधारेण न भवितुम् अर्हन्ति, न च एकस्य भण्डारस्य कार्यप्रदर्शनं समग्रस्य प्रतिनिधित्वं करोति

एकतः स्वकीयं यातायातयुक्तस्य पाङ्गडोङ्गलै-नगरस्य तुलने योङ्गहुई-नगरस्य यातायातस्य केवलं किञ्चित्कालं यावत् “वाहनं” कर्तुं शक्यते । अन्तर्जालस्य मुख-वाणी-प्रसारस्य कारणात् फैट् डोङ्ग्लै "इण्टरनेट्-सेलिब्रिटी"-सुपरमार्केट् अभवत्, विदेशीय-पर्यटकैः सह बहूनां ग्राहकानाम् आकर्षणं कृत्वा यातायात-अर्थव्यवस्थां निर्मितवान्, ग्राहकानाम् संख्यायां विक्रये च स्वाभाविकतया वृद्धिः अभवत् .

ज़ुचाङ्ग् इत्यनेन प्रकाशितस्य आँकडानुसारम् अस्मिन् वर्षे वसन्तमहोत्सवस्य समये पाङ्ग डोङ्गलै इत्यस्य त्रयः मॉलाः एन्जेल् सिटी, टाइम्स् स्क्वेर्, लाइफ् प्लाजा च अतीव लोकप्रियाः आसन् तेषां कृते त्रयः दिवसाः ११.६३३ मिलियनं पर्यटकाः प्राप्ताः, येन हेनान्-नगरस्य सर्वाधिकं पर्यटकानाम् संख्या अधिका आसीत् popular scenic spots अस्य कारणात् पाङ्ग डोङ्गलाई इत्यस्य प्रशंसा "6a-स्तरस्य दृश्यस्थानम्" इति उच्यते यत्र कोऽपि ऑफ-सीजनः नास्ति ।

अपरपक्षे पाङ्ग डोङ्गलै देवता अभवत् अपि सः हेनान् त्यक्तुं न शक्तवान् । मानवीकरणे आधारितं पाङ्गडोङ्गलैं एकवारं बृहत्परिमाणे प्रतिकृतिं कृत्वा विशेषतः प्रथमद्वितीयस्तरीयनगरेषु अधिकानि व्ययचुनौत्यं प्राप्स्यति। फैट् डोङ्गलै इत्यस्य संस्थापकः यू डोङ्गलै अपि एकदा अवदत् यत् झेङ्गझौ-नगरे भण्डारव्ययः, कर्मचारीलाभः इत्यादयः व्यापकव्ययः बहु अधिकः भवति, पूर्णप्रतिकृतिं कर्तुं उपयुक्तः नास्ति

किं fat donglai मॉडल् costco इत्यस्मात् उत्तमं खुदरा मॉडलम् अस्ति? एतत् अद्यापि सत्यापितुं न शक्यते। किं तु निश्चितं यत्,कोस्टको, सैमस्य वा फैट् डोङ्गलै इत्यस्य वा परवाहं न कृत्वा अद्यत्वे ते मूलतः घरेलुविपण्ये "स्वज्ञानं दर्शयन्ति" अनेके घरेलुप्रशिक्षुणः कैरेफोर्, वुमार्ट्, हेमा च सर्वे किञ्चित्कालं यावत् अध्ययनं कृतवन्तः, परन्तु अन्ते ते सर्वे त्वरितरूपेण समाप्ताः .

विदेशीयसाहाय्यस्य अभावः नास्ति विगतदशवर्षेषु अन्तर्जालदिग्गजाः एकं प्रबलं नूतनं खुदरा-आन्दोलनं आरब्धवन्तः, सीमापारं च अफलाइन-सुपरमार्केट्-मध्ये प्रवेशं कृतवन्तः । जेडी डॉट कॉम, टेन्सेन्ट् च योङ्गहुइ इत्यस्मिन् भागं क्रीतवन्, अलीबाबा इत्यनेन आरटी-मार्ट्, सुनिङ्ग इत्यनेन कैरेफोर्, जेडी डॉट कॉम, टेन्सेन्ट् च योङ्गहुइ इत्यस्मिन् भागं क्रीतवन्, परन्तु परिणामाः अपि असफलाः अभवन् ।

स्वयं योन्घुई-नगरं प्रति गत्वा योन्घुई-सुपरमार्केट् एकदा "चीनी-सुपरमार्केट्-राजा" इति नाम्ना प्रसिद्धः आसीत्, २०१० तमे वर्षे पूंजी-बाजारे प्रवेशं कृत्वा "नम्बर्-१ ताजा-खाद्य-भण्डारः" अभवत् चरमसमये योङ्गहुई-भण्डारस्य संख्या १४४० यावत् अभवत्, परन्तु २०२३ तमे वर्षे १,००० यावत् संकुचिता आसीत्, तस्मिन् वर्षे १.३२९ अरब युआन् शुद्धहानिः अभवत्, वर्षत्रयेषु ८ अरब युआन् इत्यस्य सञ्चितहानिः अभवत्

वस्तुतः २०१८ तमे वर्षे एव योङ्गहुई सुपरमार्केटस्य संस्थापकानाम् झाङ्ग-भ्रातॄणां "वियोगस्य" अनन्तरं ।एकदा योङ्गहुई स्वव्यापारस्य परिवर्तनं कुर्वन् स्वं रक्षितुं "स्वयं विक्रीतवान्" ।

तदतिरिक्तं अस्मिन् वर्षे प्रथमार्धे योङ्गहुई इत्यनेन बहुधा प्रबन्धनपरिवर्तनविषये घोषणाः प्रकाशिताः, अनेके वरिष्ठाः कर्मचारीः राजीनामा दत्तवन्तः । वर्षस्य आरम्भे वित्तीयनिदेशकस्य, संचालकमण्डलस्य सचिवस्य, पर्यवेक्षकमण्डलस्य अध्यक्षस्य च त्यागपत्रस्य अनन्तरं फरवरीमासे उपाध्यक्षः पेङ्ग हुआशेङ्गः २००१ तमे वर्षे योङ्गहुइ-नगरे सम्मिलितः, सः दिग्गजः व्यक्तिः अस्ति एप्रिलमासे योङ्गहुई इत्यनेन घोषितं यत् वु गुआङ्गवाङ्ग्, लिन् जियान्हुआ इति उपराष्ट्रपतिद्वयं निष्कासितम् ।

अधुना ये गुओफु इत्यस्य उपरि एतानि आव्हानानि दबावानि च पतितानि सन्ति। यद्यपि मिनिसो, योङ्गहुई च द्वौ अपि खुदराकम्पनौ स्तः तथापि घोषणया एतदपि दर्शितं यत् एतौ मिलित्वा गुणवत्तापूर्णे खुदराप्रतिरूपे परिणमयिष्यतः।

परन्तु स्केल-व्यापार-प्रतिरूपयोः दृष्ट्या द्वयोः कम्पनीयोः बहु भिन्नता अस्ति । अन्तर्जालस्य दिग्गजाः पाङ्ग डोङ्गलै च योङ्गहुई इत्यस्य "श्वेतशूरवीराः" भवितुम् असफलाः अभवन् ।

योङ्गहुई इत्यस्य पूर्वप्रतिद्वन्द्वी हेमा क्षियानशेङ्ग इत्यस्य संस्थापकः च होउ यी इत्यनेन मित्रमण्डले "ये गुओफु इत्यस्य साहसस्य साहसस्य च प्रशंसा कृता", चीनस्य खुदरा-उद्योगः खरब-स्तरीयं सुपरमार्केटं जनयितुं शक्नोति इति स्वस्य विश्वासं च प्रकटितवान् फैट ईस्ट् इत्यस्मात् धुनः भिन्नरूपेण पश्यन्, यावत् सुपरमार्केटस्य मूललाभसंरचना तन्त्रं च भग्नं भवति, तथा च केए आपूर्तिकर्ताक्रयणव्यवस्था पूर्णतया परित्यक्तं भवति... मम विश्वासः अस्ति यत् ये महोदयस्य नेतृत्वे वयं करिष्यामः निश्चितरूपेण चीनस्य खुदरा-उद्योगस्य विकासाय उच्चगति-स्वस्थमार्गे प्रवृत्ताः भवेयुः तथा च ई-वाणिज्यस्य पूर्णतया पराजयं कुर्वन्तु "।

अतीतं पश्यन् ये गुओफुः किफायती श्रृङ्खला मॉडले सम्यक् दावं कृतवान् अद्यतनस्य अफलाइन सुपरमार्केट् ये गुओफु इत्यस्य अन्यः बृहत् दावः अस्ति। विजयं वा हारं वा कालः वक्ष्यति।

सन्दर्भः - "६.३ अरबं योङ्गहुई सुपरमार्केटं गृह्णाति, ये गुओफु इत्यस्य महत्त्वाकांक्षा इदानीं न गोपयितुं शक्यते", किउ चुजी;

"miniso इत्यस्य शेयरमूल्यं योङ्गहुई, ये गुओफु इत्यस्य अधिग्रहणं कृतवान् इति घोषितस्य अनन्तरं क्षीणः अभवत्: केवलं न अवगच्छतु", जिमियन न्यूज;

"rmb 34 अरब गुआंगज़ौ मालिक, सौदा शिकार 80 अरब yonghui", 21 शताब्दी व्यापार समीक्षा;

"योङ्गहुई इत्यस्य उपरि ६.३ अरबं दावः, ये गुओफु इत्यस्य "रहस्य" पत्रं पूर्वतः आगच्छति", उपभोक्तृबस्;

"ये गुओफु इत्यनेन योङ्गहुइ इत्येतत् ६.३ अरब आरएमबी इत्यनेन क्रीतवन्, मिनिसो च जेडी डॉट कॉम् इत्यस्य सहायार्थं दिवालिया अभवत्", स्रोतः: वॉचिंग् द ट्रेण्ड् एण्ड् न्यू कन्जम्प्शन इति ।