समाचारं

इदं कथ्यते यत् saic इत्यस्मात् audi इत्यस्य प्रथमं कारं b-वर्गस्य शुद्धविद्युत्वाहनरूपेण स्थितम् अस्ति, येन saic इत्यस्य आपूर्तिशृङ्खला पूर्णतया सक्षमा भवति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञापितं यत् गतरात्रौ "३६ क्रिप्टन ऑटो" इत्यस्य प्रतिवेदनानुसारं ऑडी इत्यनेन स्वस्य जर्मन मुख्यालयात् ५० तः अधिकाः तकनीकीविशेषज्ञाः शङ्घाईनगरं प्रति नियुक्ताः येन ते अनुसन्धानविकासकार्य्ये भागं गृह्णन्ति इति नूतनकारस्य अनावरणं नवम्बरमासे भविष्यति वर्षे आगामिवर्षे आधिकारिकतया विपण्यां प्रारब्धम्।

मीडियाद्वारा प्राप्ता अधिका सूचना उक्तवती यत् ऑडी इत्यस्य saic परियोजनायाः प्रथमं कारं आन्तरिकरूपेण "purple427" इति कोडनाम अस्ति तथा च b-वर्गस्य शुद्धविद्युत्कारः अस्ति इदं नूतनं कारं चीनीयदलेन विकसितम् यस्य योजनाचक्रं १८ मासाभ्यः न्यूनं भवति, यत् ऑडी ई-ट्रॉन् श्रृङ्खलायाः तुलने आर्धाधिकं समयं भवति

आपूर्तिश्रृङ्खलायां एकः स्रोतः अवदत् यत् ऑडी एसएआईसी परियोजनायाः एसएआईसी इत्यस्य आपूर्तिशृङ्खला पूर्णतया सक्षमा अभवत् "प्रायः सर्वं कार्यं एसएआईसी दलेन सह क्रियते, तथा च ऑडी केवलं व्यक्तिगतविन्यासेषु हस्तक्षेपं करोति। अस्य नूतनकारस्य प्रथमः समूहः केवलं चीनीयविपण्ये एव प्रक्षेपितः भविष्यति।

▲ चित्रे ऑडी इत्यस्य नूतनपीढीयाः a5 (वास्तवतः audi a4 इत्यस्य प्रतिस्थापनमाडलं) दृश्यते, यत् विदेशेषु विमोचितम् अस्ति

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारम् अस्य मासस्य आरम्भे ऑडी-एसएआईसी सहकार्यपरियोजनायाः मुख्यकार्यकारी सोङ्ग फेइमिङ्ग् इत्यनेन साक्षात्कारे द्वयोः पक्षयोः सहकार्यप्रतिमानस्य विषये अधिकानि सूचनानि प्रकटितानि। तत्र उक्तं यत् faw audi इत्यस्य ppe मञ्चस्य उत्पादाः "उच्च-अन्त-विलासिता" इत्यत्र अधिकं केन्द्रीभवन्ति, यदा तु audi saic इत्यस्य उत्पादाः "उच्च-अन्त-बुद्धि-विषये" अधिकं केन्द्रीभवन्ति अतः audi saic इत्यस्य उत्पादाः डिजाइनस्य दृष्ट्या युवा-पीढीयाः प्रति अधिकं उन्मुखाः भविष्यन्ति तथा च... intelligence.

गीत feiming "स्पष्टतया उक्तवान्" यत् audi saic इत्यस्य नूतनं कारं शुद्धं audi जीनं निर्वाहयिष्यति तथा च zhiji-ब्राण्ड् कारः नास्ति पक्षद्वयं चीनीयबाजारे स्मार्टड्राइविंग् आपूर्तिपारिस्थितिकीतन्त्रस्य उपयोगाय मुक्तवृत्तेः उपयोगं करिष्यति, एतत् उत्पादं निर्मातुं momenta इत्यस्य गृहप्रौद्योगिकी, वर्तमाननवस्तरं प्राप्य शक्तिः बुद्धिः च "मुख्यधाराशिबिरम्" इति। तदतिरिक्तं नूतनकारस्य "निष्कपटं" मूल्यं भविष्यति, नवम्बरमासे अनावरणं भविष्यति।

अस्य कारस्य उत्पादनसंस्करणं २०२५ तमस्य वर्षस्य उत्तरार्धे आधिकारिकतया प्रक्षेपणं वितरितं च भविष्यति, तदनन्तरं एकस्मिन् एव मञ्चे शुद्धविद्युत्माडलद्वयं भविष्यति ।