2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेट्रोयानस्य पार्श्वे वा, सुपरमार्केटस्य पार्श्वे वा समुदाये वा विद्युत्साइकिलाः सर्वत्र दृश्यमानं परिवहनसाधनं जातम् । सार्वजनिकदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते समाजे घरेलुविद्युत्साइकिलानां संख्या ३५ कोटिभ्यः अधिका अस्ति ।
अन्येषां परिवहनसाधनानाम् अपेक्षया लघुः संकुचितः च आकारः, उपयोगस्य न्यूनव्ययः, चालकस्य अनुज्ञापत्रं वा आयुःसीमा वा विना न्यूनप्रवेशसीमा च विद्युत्साइकिलस्य तीव्रलोकप्रियतायाः महत्त्वपूर्णाः कारकाः सन्ति परन्तु विद्युत्-चालन-विधिरूपेण विद्युत्-उपयोगं कुर्वन्, पदयात्रिकाणां, साधारण-मानव-सञ्चालित-साइकिलानां च अपेक्षया द्रुततरं च परिवहनस्य साधनत्वेन, विद्युत्-साइकिल-जनितानां स्वतःस्फूर्त-दहन-दुर्घटनानां, यातायात-दुर्घटनानां च संख्या अपि अन्तिमेषु वर्षेषु वर्धिता अस्ति
२०१९ तमस्य वर्षस्य अप्रैल-मासस्य १५ दिनाङ्के विद्युत्-साइकिलानां कृते नूतनः अनिवार्यः राष्ट्रिय-मानकः "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विनिर्देशः" (gb17761-2018), यः अधुना "नव-राष्ट्रीय-मानकः" इति नाम्ना प्रसिद्धः, आधिकारिकतया कार्यान्वितः "नवराष्ट्रीयमानकेन" विद्युत्साइकिलस्य भारः, मोटरशक्तिः, अधिकतमवेगः, वाहनस्य आकारः इत्यादिषु प्रतिबन्धाः स्थापिताः सन्ति ।
अस्मिन् वर्षे १९ सितम्बर् दिनाङ्के उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयेन "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विनिर्देशः (टिप्पण्याः मसौदा)" इति घोषितम् of intelligent विविधसाधनेन वाहनानां निरीक्षणक्षमतायां सुधारः।
प्रतिवर्षं २०,००० तः अधिकाः अग्नयः भवन्ति, विद्युत्-साइकिलाः प्रथमं "शीतल" भवेयुः ।
यथा यथा दैनन्दिनजीवने लिथियमबैटरी अधिकाधिकं प्रचलति तथा तथा मोबाईलफोनतः आरभ्य कारपर्यन्तं सर्वेषु दृश्यते तथापि तेषां परिचयात् आरभ्य लिथियमबैटरीणां सुरक्षासंकटानां विषये चर्चाः कदापि न स्थगिताः सर्वाधिकं प्रसिद्धं निःसंदेहं २०१६ तमे वर्षे "सैमसुङ्ग बैटरी गेट्" अस्ति ।
तस्मिन् समये सैमसंग गैलेक्सी नोट्७ मोबाईलफोनस्य विमोचनात् किञ्चित् अधिकमासानन्तरं बैटरीदोषस्य कारणेन विश्वे ३० अधिकाः विस्फोटाः अग्निः च अभवत् अन्ते सैमसंग इत्यनेन न केवलं अस्य उत्पादस्य वैश्विकविच्छेदस्य घोषणा कृता, अपितु अद्यपर्यन्तं यदा बहवः जनाः सैमसंग-मोबाइल-फोनस्य उल्लेखं कुर्वन्ति तदा अपि प्रथमं तेषां चिन्तनं गैलेक्सी नोट्७ इति अस्ति, यत् अग्निम् आकर्षितुं शक्नोति विस्फोटं च कुर्वन्ति।
केवलं ३५००mah बैटरीक्षमतायुक्तः स्मार्टफोनः अद्यापि बैटरीसमस्यायाः कारणात् बहुहताः जनयिष्यति । अस्मिन् वर्षे फेब्रुवरी-मासस्य २३ दिनाङ्के नानजिङ्ग्-नगरस्य युहुआटाई-मण्डलस्य मिङ्ग्शाङ्ग-झियुआन्-नगरस्य ६ भवने अग्निः प्रज्वलितः । यस्मिन् भवने अग्निः जातः सः समुदायस्य ६ भवनस्य द्वितीयः एककः आसीत्, यस्य कुलम् ३४ तलाः आसन् ।
स्थले प्राप्तानां प्रतिवेदनानां अनुसारं यूनिट् भवनस्य प्रथमतलस्य उन्नततलस्य २१ तः ३४ तलपर्यन्तं च दग्धस्य धूमपानस्य वा स्पष्टचिह्नानि आसन् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्के २४:०० वादनपर्यन्तं दुर्घटने कुलम् १५ जनाः मृताः, तेषु ४४ जनाः चिकित्सालये चिकित्सां कृतवन्तः जनाः लघुक्षतिग्रस्ताः आसन् प्रारम्भिकविश्लेषणानन्तरं ६ भवनानां भूमौ अग्निः आसीत् ।
दत्तांशदृष्ट्या विद्युत्साइकिलानां विशालः आधारसङ्ख्या, तेषां स्वामित्वं च प्रतिवर्षं वर्धमानेन अग्निदुर्घटनानां संख्यायां अपि ऊर्ध्वगामिनी प्रवृत्तिः अभवत् राष्ट्रीयअग्निशामकब्यूरो इत्यस्य आँकडानुसारं २०२३ तमे वर्षे राष्ट्रव्यापिरूपेण कुलम् २१,००० विद्युत्साइकिलस्य अग्निप्रकोपः अभवत्, यत् २०२२ तमस्य वर्षस्य तुलने १७.४% वृद्धिः अभवत् ।२०२२ तमे वर्षे राष्ट्रव्यापिरूपेण कुलम् १८,००० विद्युत्साइकिलस्य अग्निप्रकोपः अभवत्, यत् २३.४ वृद्धिः अभवत् % २०२१ तमस्य वर्षस्य तुलने ।
अतः नवविमोचिते "विद्युत्साइकिलसुरक्षातकनीकीविनिर्देशाः (टिप्पण्याः मसौदा)" विद्युत्साइकिलस्य अग्निसंकटस्य न्यूनीकरणे विशेषं बलं दत्तम् अस्ति
प्रथमं कारशरीरस्य अग्नि-ज्वाला-निरोधक-गुणेषु सुधारः, वस्त्र-फेन-प्लास्टिक-इत्यादीनां अधातु-सामग्रीणां ज्वाला-निरोधक-मानकानां स्पष्टतया निर्धारणं, विशेषतया च बैटरी-प्रत्यक्ष-सम्पर्कस्य प्रमुख-घटकानाम् ज्वाला-निरोधक-गुणानां कठिनीकरणं च . तस्मिन् एव काले अग्नौ प्लास्टिकसामग्रीणां ज्वलनशीलतां विषाक्ततां च गृहीत्वा नूतनः राष्ट्रियमानकः स्रोततः विद्युत्साइकिलस्य अग्निप्रकोपस्य जोखिमं न्यूनीकर्तुं प्रयुक्तानां प्लास्टिकभागानाम् अनुपातं सीमितं करोति
अन्येषु शब्देषु, अद्यत्वे विद्युत्साइकिलस्य स्वरूपे व्यापकरूपेण प्रयुक्ताः प्लास्टिकस्य आवरणाः सीमिताः भविष्यन्ति, विद्युत्साइकिलस्य आकारः "इस्पातचतुष्कोणसाइकिलस्य" सदृशः अधिकः भवति, यत् मुख्यतया धातुचतुष्कोणम् अस्ति, अन्यस्य अल्पमात्रायाः सह सामग्रीः योजितः। ज्वालानिरोधस्य दृष्ट्या एषा परिकल्पना खलु विद्युत्साइकिलस्य अग्निग्रहणानन्तरं अग्निप्रसारं अग्निस्य तीव्रता च न्यूनीकरिष्यति
तस्मिन् एव काले "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विशिष्टता (टिप्पण्याः मसौदा)" इत्यनेन अपि प्रस्तावितं यत् अतीतेषु विद्युत्-साइकिल-अग्नि-दुर्घटनासु वाहन-परिचय-सङ्केत-चिह्नं उच्च-तापमानेन सहजतया द्रवितं भवति स्म, दुर्घटना-अनुसन्धान-अनुसन्धानं कठिनं भवति स्म, यस्मात् उच्चतापप्रतिरोधकं स्वीकुर्वितुं इलेक्ट्रिकसाइकिलवाहनकोडिंग् स्थायीपरिचयः। एतेन न केवलं वाहनस्य उत्पादनस्य, परिसञ्चरणस्य, उपयोगस्य च सर्वेषां पक्षानां प्रभावी अनुसरणं, पर्यवेक्षणं च प्राप्तुं साहाय्यं भवति, अपितु अन्वेषकान् वाहनस्य सूचनां शीघ्रं चिन्तयितुं वाहनस्य अग्निदुर्घटनायाः अनन्तरं उत्पादस्य गुणवत्तायाः विषयान् अनुसन्धानं कर्तुं च सहायकं भवति
बैटरी-इत्येतत् विद्युत्-साइकिल-मध्ये अग्नि-प्रकोपस्य सर्वाधिकं सम्भावनायुक्ताः घटकाः सन्ति "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विनिर्देशाः (टिप्पण्याः मसौदा)" बैटरी-पैकस्य छेड़छाड़-विरोधी-आवश्यकतानां आवश्यकताः अपि अग्रे स्थापयति विशिष्टानि उपायानि सन्ति यत् विद्युत्-साइकिलेषु जहाजे बैटरी-विस्तारार्थं अन्तरफलकानि वा रेखाः वा न आरक्षितव्याः, तथा च चार्जिंग्-डिचार्जिंग-परस्पर-परिचय-समन्वय-कार्यं भवितुमर्हति यत् बैटरी-पैक् चार्जर-सङ्गतस्य अनन्तरमेव चार्जं कर्तुं शक्यते, तथा च सवारीं कर्तुं शक्यते इति सुनिश्चितं भवति केवलं वाहनस्य सङ्गतिं कृत्वा एव।
टाइटेनियम मीडिया एपीपी इत्यस्य मतं यत् "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विनिर्देशाः (टिप्पण्याः मसौदा)" बाह्य-आवरणस्य, बैटरी-पैक् इत्यादीनां कृते स्पष्टतर-आवश्यकताः अग्रे स्थापयति ये विद्युत्-साइकिल-उपरि अग्नि-खतराः प्रवणाः सन्ति, तथा च वास्तवमेव सम्बन्धित-सुरक्षा-खतराः समाप्तुं साहाय्यं करिष्यन्ति |.
तत्सह, उपयोक्तृणां दृष्ट्या विद्युत्साइकिलानां अग्निसमस्यायाः "राक्षसीकरणस्य" आवश्यकता नास्ति यावत् ते दैनन्दिनप्रयोगे योग्यानां अनुपालनशीलानाम् उत्पादानाम् उपयोगे ध्यानं ददति, विद्युत्सुरक्षायाः विषये च ध्यानं ददति चार्जिंग-डिचार्जिंग-प्रक्रियायाः समये उपयोगं कुर्वन्ति, अद्यापि तस्य समाधानं बहुधा कर्तुं शक्यते यत् सुरक्षां सुनिश्चितं भवति ।
द्रुतगतिना वाहनानि शीघ्रमेव अतीतानां विषयाः भविष्यन्ति
वाहनानां अग्नि-प्रूफ-ज्वाला-निरोधक-गुणान् वर्धयितुं अतिरिक्तं, अतिवेग-समस्यायाः प्रतिक्रियारूपेण, या अद्यापि केषुचित् विद्युत्-साइकिलेषु अस्मिन् स्तरे विद्यते, "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विनिर्देशाः (टिप्पण्याः मसौदा)" तः निवारण-उपायान् प्रस्तावयति त्रयः पक्षाः : बैटरीपैक्, नियन्त्रकः, गतिसीमकः च।
टाइटेनियम मीडिया एपीपी उद्योगस्य अन्तःस्थेभ्यः ज्ञातवान् यत् वर्तमानस्य "नवराष्ट्रीयमानकस्य" नियमानाम् अनुसारं विद्युत्साइकिलानां अधिकतमवेगः २५कि.मी , इत्यादयः, केचन अपि केचन तृतीयपक्षस्य मोटरनियन्त्रकाणि वा उच्चशक्तियुक्तानि मोटराणि अपि क्रीणन्ति येन ते विद्युत्साइकिलस्य परिवर्तनं कुर्वन्ति येन ते द्रुततरवेगं प्राप्तुं शक्नुवन्ति
"विद्युतसाइकिलसुरक्षातकनीकीविनिर्देशाः (टिप्पण्याः कृते मसौदा)" दर्शयति यत् नियन्त्रकस्य छेड़छाड़विरोधी आवश्यकताः तारकटनम्, जम्पर इत्यादीनां माध्यमेन नियन्त्रककार्यं परिवर्तयितुं न अर्हन्ति, बहुविधनिवेशवोल्टेजविधैः सह सङ्गताः न भवेयुः, तथा च भवितुमर्हति एकं ओवरवोल्टेज-लॉकिंग्-कार्यं करण्ट्-सीमित-यन्त्राणि पृष्ठद्वारेभ्यः न गच्छेयुः तथा च डिकोडर-इत्यस्य, iot-प्रौद्योगिक्याः इत्यादीनां माध्यमेन परिवर्तनं न कर्तव्यम् ।
तस्मिन् एव काले गतिसीमकस्य छेदनविरोधी आवश्यकताः अपेक्षन्ते यत् वेगसीमकस्य पृथक् मॉड्यूलः वा नियन्त्रकस्य अन्तः एकीकृतः वा गतिसीमामूल्यं परिवर्तयितुं कार्यं न भवेत् टाइटेनियम मीडिया एपीपी इत्यनेन अवलोकितं यत् अस्मिन् मसौदे मोटरस्य रेटेड् वेगे नो-लोड् बैक इलेक्ट्रोमोटिव् फोर्स् तथा इन्डक्टेन्स वैल्यू डिफरेन्स् गुणांक इत्यादीनां सूचकानाम् आवश्यकताः अपि योजयति, येन सुनिश्चितं भवति यत् इनपुट् इत्यस्य समये वाहनस्य गतिः २५ कि.मी./घण्टातः अधिका न भवितुम् अर्हति वोल्टेज अधिकतमं प्राप्नोति।
विद्युत्साइकिलानां आवश्यकभारक्षमताम् अपि च सवारीकाले विद्यमानाः अल्पकालीनपर्वतरोहणम् इत्यादीनां वास्तविकानाम् आवश्यकतानां गणनां कृत्वा, मानकं यदा मोटरः न्यूनगत्या चालितः भवति तदा टोर्क् सीमासूचकं योजयति, येन मोटरः अस्थायीरूपेण अधिकं टोर्क् निर्गन्तुं शक्नोति to ensure that the vehicle can cope with it अल्पदूरस्य आरोहणं इत्यादीनि विशेषकार्यस्थितयः उपभोक्तृणां सामान्यसवारीआवश्यकतानां पूर्तये कर्तुं शक्नुवन्ति।
तदतिरिक्तं विद्युत्साइकिलस्य चोरी अपि उपभोक्तृभ्यः कष्टं जनयति इति वेदनाबिन्दुषु अन्यतमः अस्ति "विद्युत्साइकिलसुरक्षातकनीकीविनिर्देशाः (टिप्पण्याः मसौदा)" विद्युत्साइकिलेषु बेइडौ-स्थापनं गतिशीलसुरक्षानिरीक्षणप्रणालीं च योजयितुं आवश्यकतानां पद्धतीनां च उल्लेखः अस्ति
तेषु, beidou स्थितिनिर्धारणमॉड्यूलः विद्युत्साइकिलस्य वर्तमानस्थानस्य देशान्तरं, अक्षांशं, अन्यसूचनाः च अभिलेखयितुं शक्नोति, तथा च संचारमॉड्यूलद्वारा उपयोक्त्रे वास्तविकसमये प्रतिक्रियां दातुं शक्नोति, एकवारं चोरितं जातं चेत्, एषा सूचना प्रभावीरूपेण उपभोक्तृभ्यः पुनः प्राप्तुं साहाय्यं कर्तुं शक्नोति यथाशीघ्रं वाहनम्। गतिशीलसुरक्षानिरीक्षणकार्यं शीघ्रमेव उपभोक्तृभ्यः वाहनस्य असामान्यं चालनस्थितिं प्रेषयितुं शक्नोति तथा च बैटरी-वोल्टेजः, धारा, तापमानं च सामान्यपरिधिं अतिक्रमयति इति स्थितिं प्रेषयितुं शक्नोति, उपभोक्तृभ्यः असामान्यसुरक्षाविषयाणां पहिचानं कर्तुं निबद्धुं च स्मारयति, तथा च सुरक्षाखतराः यथा यथाशीघ्रं।
उपयोक्तृ-अनुभवस्य उन्नयनस्य दृष्ट्या "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विनिर्देशाः (टिप्पण्याः कृते मसौदा)" इत्यत्र वास्तविक-अनुप्रयोग-परिदृश्यानां आधारेण अधिक-विचाराः अपि समाविष्टाः सन्ति, यत्र मुख्यतया वाहन-भार-सीमाः, पेडल-यन्त्राणि च इत्यादीनां आवश्यकतानां परिष्कारः परिवर्तनं च समाविष्टम् अस्ति
पेडलं उदाहरणरूपेण गृहीत्वा, मसौदे केवलं तेषां वाहनानां आवश्यकता वर्तते येषां पेडलसवारीकार्यं भवति, विद्युत्-चालित-वाहनानां कृते अनिवार्यतया आवश्यकता नास्ति, एतेन निर्मातारः स्वतन्त्रतया निर्णयं कर्तुं साहाय्यं करिष्यन्ति यत् तेषां आधारेण पेडलस्य डिजाइनं स्थापनं च करणीयम् model.
टाइटेनियम मीडिया एपीपी इत्यनेन ज्ञातं यत् "विद्युतसाइकिलसुरक्षातकनीकीविनिर्देशाः" इति विषये मतानाम् आग्रहः एकमासपर्यन्तं भवति मानकपाठे प्राप्तमतानाम् आधारेण परिवर्तनं सुधारणं च भविष्यति, समीक्षा, अनुमोदनं अन्यकार्यं च भविष्यति शीघ्रं मुक्तिं प्राप्तुं प्रयत्नार्थं त्वरितम्। आधिकारिकरूपेण विमोचनानन्तरं विनिर्माणकम्पनीभ्यः नूतनानां उत्पादानाम् डिजाइनं उत्पादनं च कर्तुं ६ मासस्य संक्रमणकालः दीयते। तदतिरिक्तं पुरातनमानकानुसारं उत्पादितानां इन्वेण्ट्रीवाहनानां पचनाय वाणिज्यिक-सञ्चार-कम्पनीनां सुविधायै अतिरिक्तं त्रिमासिकं विक्रयसंक्रमणकालं दत्तम्
अस्मिन् समये प्रारब्धस्य "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विनिर्देशात् (टिप्पण्याः मसौदा)" इति द्रष्टुं कठिनं न भवति यत् भविष्ये विद्युत्-साइकिलस्य उत्पाद-स्थापनं स्पष्टतरं भविष्यति, अर्थात् ते समाधानार्थं परिवहनस्य व्यावहारिकं साधनं भविष्यन्ति | the last one kilometer of commuting.उत्पादस्य डिजाइनस्य प्रौद्योगिक्याः च दृष्ट्या गतिः सायकलयात्रिकाणां सुरक्षां अधिकतया सुनिश्चितं कर्तुं भवति, तथा च उपयोगस्य समये उच्चनिष्क्रियदरेण सह पेडलसंरचनानां वास्तविकआवश्यकतानां अधिकविस्तृतसमाधानं अपि प्रदाति तथा च उपयोक्तृवाहनस्य समये चोरीनिवारणम् ।(अयं लेखः प्रथमवारं titanium media app author इत्यत्र प्रकाशितः आसीत्deng jianyun@zhong yi द्वारा सम्पादित