समाचारं

चीनस्य प्रथमः हाइड्रोजन ऊर्जा स्मार्ट इन्टरसिटी ईएमयू प्रतिघण्टां २०० किलोमीटर् शीर्षवेगेन बहिः आगच्छति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम देशेन हाइड्रोजन ऊर्जारेलपारगमनप्रौद्योगिक्याः क्षेत्रे महत्त्वपूर्णाः नवीनाः सफलताः प्राप्ताः। २४ सितम्बर् दिनाङ्के मम देशस्य प्रथमं हाइड्रोजन ऊर्जा स्मार्ट इन्टरसिटी emu cinova h2, स्वतन्त्रतया crrc qingdao sifang co., ltd. इत्यनेन विकसितं, बर्लिन अन्तर्राष्ट्रीयरेल पारगमन प्रौद्योगिकीप्रदर्शने आधिकारिकतया विमोचितम्। एतत् वाहनम् हाइड्रोजनेन चालितं भवति तथा च सम्पूर्णयात्रायाः कालखण्डे "शून्य-कार्बन" उत्सर्जनं प्राप्नोति अविद्युत् रेलयात्रीपरिवहनसाधनानाम्।

हाइड्रोजन ऊर्जा 21 शताब्द्यां सम्भाव्यस्वच्छ ऊर्जासु अन्यतमा इति प्रसिद्धा अस्ति तथा च रेलपारगमनसाधनानाम् हरितरूपान्तरणस्य कृते अपि महत्त्वपूर्णा विकासदिशा अस्ति सीआरआरसी सिफाङ्ग इत्यनेन रेलसङ्घस्य एकीकृतनिर्माणं, पूर्णशर्तं हाइड्रोजन-विद्युत् संकर ऊर्जानियन्त्रणं, पूर्णजीवनचक्रसुरक्षाप्रबन्धनम् इत्यादीनां प्रमुखप्रौद्योगिकीनां विजयः कृतः, तथा च अन्तरनगरीय-ईएमयू-इत्यत्र हाइड्रोजन-ऊर्जायाः अभियांत्रिकी-अनुप्रयोगस्य सफलतापूर्वकं साक्षात्कारः कृतः

अधिकं उन्नतम् : द्रुततरं, अधिकाः यात्रिकाः, दीर्घकालं च बैटरी-आयुः

सीआरआरसी सिफाङ्गस्य मुख्यनिर्माता लिआङ्ग कैगुओ इत्यनेन परिचयः कृतः यत् हाइड्रोजन ऊर्जा स्मार्ट इन्टरसिटी ईएमयू सिनोवा एच् २ हाइड्रोजन ईंधनकोशेन सुसज्जितः अस्ति, यत् हाइड्रोजनस्य आक्सीजनस्य च विद्युत् रासायनिकप्रतिक्रियायाः उपयोगेन वाहनचालनार्थं विद्युत् ऊर्जां जनयति समानाणाम् अन्तर्राष्ट्रीय-उत्पादानाम् तुलने एतत् "अधिकं पैक् करोति, द्रुततरं धावति, दूरं च धावति" ।

चतुर्भिः वाहनैः निर्मितम् अस्ति, ९६० किलोवाट् पर्यन्तं उच्चशक्तियुक्तेन हाइड्रोजन-इन्धनकोशेन सुसज्जितम् अस्ति, अस्य प्रचुरशक्तिः, प्रतिघण्टां १६० किलोमीटर्-पर्यन्तं निरन्तर-सञ्चालन-वेगः, अधिकतम-सञ्चालन-वेगः च प्रतिघण्टां २०० किलोमीटर्-पर्यन्तं भवति अस्य रेलयानस्य विश्वस्य दीर्घतमः क्रूजिंग्-परिधिः अस्ति, प्रतिघण्टां १६० किलोमीटर् वेगेन धावति चेत् १२०० किलोमीटर्, प्रतिघण्टां १२० किलोमीटर् वेगेन २००० किलोमीटर्, प्रतिघण्टां ८० किलोमीटर् वेगेन च ३,००० किलोमीटर् यावत् गच्छति तस्मिन् एव काले जलवायुकरणवेगः द्रुतगतिः भवति, रेलयानस्य जलवायुपूरणार्थं केवलं १५ निमेषाः एव भवन्ति । यात्रिकक्षमतायाः दृष्ट्या लघुशरीरस्य माध्यमेन यात्रीक्षमतायां सुधारः कृतः अस्ति तथा च यात्रीकक्षस्य गहनविन्यासः सम्पूर्णस्य रेलयानस्य अधिकतमयात्रीक्षमता १,००० जनान् अतिक्रमयति

हरिततरम् : प्रत्येकं रेलयानं प्रतिवर्षं कार्बनडाय-आक्साइड्-उत्सर्जनं प्रायः ७३० टन-पर्यन्तं न्यूनीकरोति

"नवप्रकारस्य हरितरेलपारगमनसाधनत्वेन एतत् वाहनम् 'पर्यावरणविशेषज्ञः' इति वक्तुं शक्यते।" वाहनस्य हाइड्रोजन-इन्धन-कोशस्य सम्पूर्णा प्रतिक्रिया-प्रक्रिया केवलं जलं उत्पद्यते । ३,००,००० किलोमीटर् यावत् वार्षिकसञ्चालनस्य आधारेण अस्य वाहनस्य प्रत्येकं रेलयानं प्रतिवर्षं प्रायः ७३० टनपर्यन्तं कार्बनडाय-आक्साइड्-उत्सर्जनं न्यूनीकर्तुं शक्नोति, यत् ५६७ एकर् वृक्षाणां रोपणस्य बराबरम् अस्ति तस्मिन् एव काले अपशिष्टजलात् अपशिष्टतापात् च "अपशिष्टं निधिरूपेण परिणतुं" पुनःप्रयोगप्रौद्योगिक्याः नवीनतां रेलयानं करोति । हाइड्रोजन-इन्धनकोशिका-विक्रियायाः निर्वहनं जलं शुद्धं कृत्वा पुनः प्रयुक्तं भवति यत् यात्रिक-प्रक्षालनादिकं सम्पूर्णस्य वाहनस्य जल-आवश्यकतानां पूर्तये भवति, येन प्रभावीरूपेण जलस्य रक्षणं भवति हाइड्रोजन-इन्धनकोशस्य शीतलन-अपशिष्ट-तापः पुनः प्रयुक्तः भवति, शिशिरे वातानुकूलनस्य, तापनस्य च कृते उपयुज्यते, यत् अधिकं हरितं पर्यावरण-अनुकूलं च भवति

रेलयाने उत्तमं ऊर्जा-उपभोग-प्रदर्शनं कृतम् अस्ति यत् अस्मिन् उन्नत-प्रौद्योगिकीः यथा हल्के सुचारु-निर्माणं, उच्च-दक्षता-स्थायी-चुम्बक-कर्षणं, ब्रेकिंग-पुनर्जन्म-ऊर्जायाः पूर्ण-पुनर्प्राप्तिः च यदा सह घण्टां १६० किलोमीटर्-वेगेन यात्रां करोति पूर्णभारं प्रतिकिलोमीटर् प्रतिव्यक्तिं हाइड्रोजनस्य उपभोगः प्रतिकिलोमीटर् ०.३ ग्रामात् न्यूनः भवति ।

स्मार्टतरः : वाहनचालनात् आरभ्य यात्रीसेवापर्यन्तं सर्वेषां परिदृश्यानां बुद्धिमत्ताकरणं तथा च संचालनं, अनुरक्षणं च

न केवलं हरितं पर्यावरण-अनुकूलं च अस्ति, अपितु सुपर “स्मार्टनेस्” अपि अस्ति । दैनिकवाहनचालन, यात्रीसेवा, संचालनं, अनुरक्षणं च इत्यादिषु पूर्णपरिदृश्यबुद्धिप्राप्त्यर्थं अत्याधुनिकबुद्धिमान् प्रौद्योगिकीम् अङ्गीकुर्वति रेलयाना।

अस्य वाहनस्य सम्पूर्णशरीरे २००० तः अधिकाः आँकडासंग्रहस्थानानि सन्ति एतत् व्यापकवास्तविकसमयस्य माध्यमेन उन्नतस्मार्टकेयरवाहन-भूमौ एकीकृतं बुद्धिमान्-सञ्चालनं, अनुरक्षण-मञ्चं च निर्मातुं डिजिटल-युग्मानि, 5g इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां उपयोगं करोति निगरानी, ​​बुद्धिमान् दोषनिदानं, बुद्धिमान् अनुरक्षणं च निर्णयनिर्माणं रेलयानानां पूर्णजीवनचक्रस्वास्थ्यप्रबन्धनं सक्षमं करोति, परिचालनविश्वसनीयतायां सुधारं करोति तथा च वाहनस्य अनुरक्षणव्ययस्य न्यूनीकरणं करोति।

रेलयानं "स्मार्ट-काकपिट्" इत्यनेन सुसज्जितम् अस्ति, यस्मिन् कर्षण-रणनीतयः बुद्धिमान् धक्काः, काकपिट्-स्वर-नियन्त्रणं, 3d-डिजिटल-अन्तर्क्रिया, बुद्धिमान् दोषस्थानम् इत्यादीनि कार्याणि सन्ति, येन वाहनचालनं अधिकं सुलभं सुरक्षितं च भवति रेलयानस्य केबिनं प्रविश्य सर्वत्र स्मार्टसेवाः सन्ति । प्रथमवारं बुद्धिमान् इलेक्ट्रॉनिकपर्दैः सुसज्जितम् अस्ति, ये न केवलं प्रकाशसञ्चारं समायोजयितुं शक्नुवन्ति, अपितु यात्रिकाणां आवश्यकतानां अधिकतया पूर्तये क्षेत्रनियन्त्रणस्य साक्षात्कारं कर्तुं शक्नुवन्ति यात्रिकाणां कृते अधिकप्रौद्योगिक्याः बुद्धिमान् सवारीनुभवं निर्मातुं यात्रीश्रवणयन्त्राणि, स्मार्ट-अन्तर्क्रियाशील-विण्डोः, डिजिटल-अन्तर्क्रियाशील-पर्देषु, वायरलेस्-वाई-फाई-इत्यनेन च इत्यादिभिः उन्नत-बुद्धि-सुविधाभिः अपि सुसज्जितम् अस्ति

सुरक्षिततरम् : तृतीयपक्षस्य स्वतन्त्रसुरक्षामूल्यांकनं उत्तीर्णम्

वाहनस्य हाइड्रोजन-प्रणाल्याः कठोर-पूर्ण-परिदृश्य-सर्व-कार्य-स्थिति-सुरक्षा-अनुकरण-विश्लेषणं परीक्षण-सत्यापनं च कृतम् अस्ति, तथा च वाहनस्य सुरक्षां सुनिश्चित्य बुद्धिमान्-परिचयः, पृथक्करण-संरक्षणम् इत्यादिभिः बहुभिः सुरक्षा-संरक्षण-प्रणालीभिः सुसज्जितम् अस्ति रेलयानस्य हाइड्रोजनविद्युत्व्यवस्था तृतीयपक्षस्य स्वतन्त्रसुरक्षामूल्यांकनं उत्तीर्णा अस्ति ।

प्रथमवारं वाहनस्य चालनखण्डस्य प्रमुखभागेषु बोल्ट् फास्टनरस्य कृते ऑनलाइन-निरीक्षण-प्रणाली स्थापिता अस्ति, यत्र अल्ट्रासोनिक-संवेदन-प्रौद्योगिक्याः, आँकडा-विश्लेषण-एल्गोरिदम्-इत्यस्य च उपयोगेन वास्तविक-समय-निरीक्षणं, बोल्ट-कठनीकरण-स्थितेः शीघ्र-चेतावनी च प्राप्तुं शक्यते, येन जोखिमाः, खतराणि च न्यूनीभवन्ति

व्यापकः अनुप्रयोगः : अविद्युत्युक्तेषु ट्रंकरेखासु, अन्तरनगरीयक्षेत्रेषु, नगरीयक्षेत्रेषु च सर्वप्रकारस्य यात्रिकपरिवहनस्य आवश्यकतानां पूर्तये

"china intercity star" cinova मम देशस्य प्रथमः अन्तरनगरीयः emu प्रौद्योगिकीमञ्चः अस्ति अस्य मञ्चस्य उत्पादाः 200 किलोमीटर् प्रतिघण्टा, 160 किलोमीटर् प्रतिघण्टा, 140 किलोमीटर्, 120 किलोमीटर् प्रतिघण्टा च विविधाः गतिस्तराः कवरं कुर्वन्ति, अपि च अधिकेषु कार्येषु स्थापिताः सन्ति देशे ३० रेखाभ्यः अधिकानि ग्राहकसेवा प्रान्तस्तरात् उपरि ४० तः अधिकानि नगराणि कवरयति । अस्मिन् समये विमोचितं हाइड्रोजन ऊर्जा स्मार्ट इन्टरसिटी emu cinova h2 अस्य मञ्चस्य अन्तर्गतं प्रथमा हाइड्रोजन-सञ्चालितं रेलयानम् अस्ति ।

मम देशस्य प्रथमः हाइड्रोजन ऊर्जा स्मार्ट इन्टरसिटी ईएमयू इति नाम्ना रेलयानं सीआरआरसी द्वारा स्वतन्त्रतया विकसितेन हाइड्रोजन ईंधनकोशप्रणाल्या सुसज्जिता अस्ति तथा च तस्य पूर्णतया स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः सन्ति। तस्मिन् एव काले सीआरआरसी हाइड्रोजन ऊर्जायाः "उत्पादनं, भण्डारणं, परिवहनं, उपयोगं च" कृते पूर्णशृङ्खलाप्रणालीसमाधानं प्रदातुं शक्नोति ।

हाइड्रोजन ऊर्जा स्मार्ट इन्टरसिटी emu cinova h2 इत्यस्य अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी अस्ति तथा च पारम्परिक आन्तरिकदहन-सञ्चालितवाहनानां स्थाने देशे विदेशे च अविद्युत्-रेलवेक्षेत्रेषु उपयोक्तुं शक्यते अनुकूलित-निर्माणस्य माध्यमेन एतत् विभिन्नप्रकारस्य रेलमार्गयात्रीपरिवहनस्य आवश्यकतां पूरयितुं शक्नोति यथा अविद्युत्युक्ताः ट्रंकरेखाः, अन्तरनगरीयक्षेत्राणि, नगरीयक्षेत्राणि च शून्य-कार्बन-उपकरणस्य नूतनप्रकारस्य रूपेण हाइड्रोजन-ऊर्जा-स्मार्ट-इण्टरसिटी-ईएमयू-इत्येतत् कार्बनडाय-आक्साइड्-वायु-प्रदूषक-उत्सर्जनं प्रभावीरूपेण न्यूनीकर्तुं शक्यते, तेषां महत्त्वपूर्णाः हरित-पर्यावरण-लाभाः सन्ति, ते च प्रभावीरूपेण गैर-विद्युत्-रेल-यात्री-परिवहन-उपकरणानाम् नूतन-हरित-उन्नयनं प्रवर्धयिष्यन्ति |.