समाचारं

लीपमोटरस्य नूतनं बी मञ्चं प्रथमं वैश्विकं मॉडलं बी१०, छद्मरूपं प्रकाशितं च

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञापितं यत् leapmotor इत्यस्य नूतनस्य b platform इत्यस्य प्रथमं global model leapmotor b10 इति 2019 तमे वर्षे प्रक्षेपणं भविष्यति अक्टोबर १४उद्घाटन-पेरिस्-मोटर-प्रदर्शने आधिकारिकतया अस्य अनावरणं कृतम्, अद्य आधिकारिकेन नूतनकारस्य छद्मरूपचित्रं प्रकाशितम् ।

यथा चित्रात् दृश्यते, लीप्पो बी१० लीपाओ ब्राण्ड् इत्यस्य अन्येषां उत्पादानाम् डिजाइनभाषां निरन्तरं कुर्वन् अस्ति तथा च अद्यापि एसयूवी मॉडल् अस्ति ।

लीपमोटर इत्यनेन उक्तं यत् बी मञ्चः लीप्मोटरस्य वैश्वीकरणरणनीत्याः महत्त्वपूर्णः भागः अस्ति।नवीनतमेन leap3.5 प्रौद्योगिकी आर्किटेक्चरेन सुसज्जितं २०२५ तमे वर्षे बहुविधमाडलस्य प्रारम्भः भविष्यति

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे लीप्मोटर-संस्था स्टेलान्टिस्-समूहेन सह वैश्विक-रणनीतिक-साझेदारीम् अकरोत् । तदतिरिक्तं स्टेलान्टिस् समूहः लीपमोटर च ५१%:४९% भागानुपातेन लीपाओ अन्तर्राष्ट्रीयसंयुक्त उद्यमस्य स्थापनां कृतवन्तौ स्टेलान्टिस् समूहस्य वैश्विकबाजारविन्यासस्य उपरि अवलम्ब्य ग्रेटर चीनं विहाय विश्वस्य अन्येषु क्षेत्रेषु लीपमोटर ब्राण्ड् इत्यस्य विक्रयं वर्धयिष्यति .

लीप्मो इन्टरनेशनल् इत्यस्य विद्युत्वाहनस्य उत्पादाः स्टेलाण्टिस् समूहस्य वर्तमानप्रौद्योगिक्याः पूरकरूपेण च तस्य ब्राण्ड्-उत्पाद-परिचयस्य पूरकत्वेन मन्यन्ते । स्टेलान्टिस् इत्यस्य वितरणचैनलस्य लाभं गृहीत्वा लीप्मो इन्टरनेशनल् चतुर्थे त्रैमासिके वैश्विकविक्रयस्थानानि ३५० यावत् वर्धयितुं योजनां करोति। अपि,लीप्पा इन्टरनेशनल् अपि आगामिषु वर्षत्रयेषु प्रतिवर्षं न्यूनातिन्यूनम् एकं मॉडल् विमोचयितुं योजनां करोति ।

लीपमोटर-अधिकारिणः प्रकटितवन्तः यत् अस्य वर्षस्य अन्ते यावत् लीप्पा-अन्तर्राष्ट्रीय-संस्थायाः आच्छादितेषु यूरोपीय-विपण्येषु बेल्जियम-फ्रांस्, जर्मनी, ग्रीस-इटली, लक्जम्बर्ग्, माल्टा, नेदरलैण्ड्, पुर्तगाल, रोमानिया, स्पेन्, स्विट्ज़र्ल्याण्ड्, यूनाइटेड् किङ्ग्डम् च सन्ति उपर्युक्तानां सर्वेषां विपणानाम् समर्थनं stellantis group इत्यस्य वैश्विकविक्रयजालेन ब्राण्डप्रबन्धनेन च कर्तुं शक्यते ।

२०२४ तमस्य वर्षस्य चतुर्थत्रिमासे आरभ्य लीपमोटरस्य वाणिज्यिकसञ्चालनस्य विस्तारः मध्यपूर्वं, आफ्रिका च (तुर्की, इजरायल्, फ्रांस् च विदेशप्रदेशाः), एशिया-प्रशांतक्षेत्रेषु (ऑस्ट्रेलिया, न्यूजीलैण्ड्, थाईलैण्ड्, मलेशिया, नेपाल) दक्षिण अमेरिका च देशेषु अपि भविष्यति (ब्राजील् तथा चिली)।

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं लीपमोटर इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासे ३०,३०५ यूनिट्-वितरणं कृतम्, यत्र वर्षे वर्षे ११३% अधिका वृद्धिः अभवत्, मास-मासस्य ३७% अधिका वृद्धिः च अभवत् तेषु अगस्तमासे लीपमोटर एसयूवी-परिवारस्य ७२% अधिकं वितरणं कृतम्, लीपमोटर सी१६ इत्यनेन ८,००० तः अधिकानि यूनिट्-वितरणं कृतम्, लीप्मूर्-इत्यनेन तृतीयं नूतनं कार-निर्माण-बलं जातम्