समाचारं

अफवाः!२० वर्षेषु नामाङ्कनस्य अष्टगुणं विस्तारः जातः।महाविद्यालयाः विश्वविद्यालयाः च "स्नातकसंशोधनं" कृतवन्तः?

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक:xiong bingqi

२१ शताब्द्याः शिक्षासंशोधनसंस्थायाः निदेशकः

लान्झौ विश्वविद्यालयेन अद्यैव घोषितं यत् २०२४ तमे वर्षे प्रथमवारं स्नातकोत्तरछात्राणां कुलसंख्या स्नातकस्य कुलसंख्यायाः अपेक्षया अधिका भविष्यति। अन्तिमेषु वर्षेषु लान्झौ विश्वविद्यालयस्य स्नातकोत्तरनामाङ्कनस्य विस्तारः वर्षे वर्षे अभवत् ।

तदतिरिक्तं अपूर्णसांख्यिकीयानाम् अनुसारं २०२४ तमे वर्षे अनेकेषु ९८५ विश्वविद्यालयेषु नूतनस्नातकछात्राणां संख्या १०,००० अतिक्रान्तवती अस्ति;

तदतिरिक्तं वुहानविश्वविद्यालये तथा सिंघुआविश्वविद्यालये २०२४ तमे वर्षे स्नातकछात्राणां कुलसंख्या ९,००० तः अधिका अस्ति; विश्वविद्यालयः, दक्षिणचीनप्रौद्योगिक्याः विश्वविद्यालयः, बीजिंगप्रौद्योगिकीसंस्था च सर्वे ८,००० तः अधिकाः सन्ति ।

स्नातकछात्राणां संख्यां अतिक्रम्य स्नातकछात्रनामाङ्कनस्य विषयः पुनः उष्णविषयः अभवत्।

चीनदेशस्य स्नातकोत्तरशिक्षायाः नामाङ्कनस्य २० वर्षेषु अष्टगुणं विस्तारः अभवत्

गुणवत्ता एव डॉक्टरेट्-शिक्षायाः “जीवनरेखा” अस्ति । अस्मिन् वर्षे प्रथमार्धे आयोजिते ब्रिक्स-शासन-संगोष्ठी-मानविकी-विनिमय-मञ्चे तियानजिन्-विश्वविद्यालयस्य मा यिन्चु-अर्थशास्त्र-विद्यालयस्य डीनः प्रोफेसरः झाङ्ग-झोङ्गक्सियाङ्ग-इत्यनेन रोजगार-समस्यानां समाधानार्थं डॉक्टरेट्-छात्राणां नामाङ्कनस्य अन्ध-विस्तारः न कर्तव्यः इति सुझावः दत्तः .

प्रोफेसर झाङ्ग झोङ्गक्सियाङ्ग इत्यनेन सूचितं यत् रोजगारस्य समस्यायाः समाधानार्थं डॉक्टरेट्-छात्राणां अन्धविस्तारः न केवलं डॉक्टरेट्-प्रशिक्षणस्य गुणवत्तां गम्भीररूपेण प्रभावितं करोति, अपितु इन्फ्लोशनस्य डिग्रीम् अपि अधिकं तीव्रं करोति, दुर्गतिञ्च करोति च। अयुक्तं मूल्याङ्कनतन्त्रं डॉक्टरेट्-छात्राणां युवानां च कृते अपि कठिनं करोति ये जीवितुं संघर्षं कुर्वन्ति यत् ते वास्तविक-वैज्ञानिक-संशोधन-परिणामान् प्राप्तुं शक्नुवन्ति यत् केवलं बहुवर्षपर्यन्तं पीठिकायां उपविश्य एव प्राप्तुं शक्यते |.

शिक्षामन्त्रालयेन जारीकृतस्य राष्ट्रियशिक्षाविकाससांख्यिकीयबुलेटिनस्य अनुसारं २००० तमे वर्षे उच्चशिक्षे कुलम् ३.७६७६ मिलियनं स्नातक-व्यावसायिक-(जूनियर-महाविद्यालय) छात्राः, तथा च १२८,५०० स्नातक-छात्राः नामाङ्किताः, येषु २५,१०० डॉक्टरेट्-छात्राः अपि सन्ति ordinary कुलम् १०,०१३,२०० स्नातकाः, व्यावसायिकस्नातकाः, उच्चव्यावसायिक(कनिष्ठमहाविद्यालयः) च छात्राः नामाङ्किताः, १,१७६,५०० स्नातकछात्राः च नामाङ्किताः, येषु १२५,८०० डॉक्टरेट् छात्राः अपि आसन्

अस्याः गणनायाः आधारेण विगत २० वर्षेषु मम देशस्य स्नातकस्य कनिष्ठमहाविद्यालयस्य च नामाङ्कनस्य विस्तारः १.६६ गुणा अभवत्, स्नातकशिक्षायाः नामाङ्कनस्य विस्तारः ८.१६ गुणा अभवत् । अत्र दृश्यते यत् स्नातकोत्तरशिक्षा सर्वाधिकं नामाङ्कनविस्तारयुक्तः शिक्षायाः चरणः अस्ति, यदा तु स्नातकोत्तरशिक्षायाः विस्तारस्य पश्चात् डॉक्टरेट्शिक्षायाः विस्तारः द्वितीयः अस्ति

प्रश्नः अस्ति यत् स्नातकशिक्षायाः, डॉक्टरेट्-शिक्षायाः च विस्तारस्य कियत् भागं स्नातकशिक्षायाः एव, डॉक्टरेट्-शिक्षायाः च विकासे आधारितं भवति, तथैव समाजस्य स्नातकोत्तर-डॉक्टरेट्-प्रतिभानां माङ्गं पूरयितुं च आधारितम् अस्ति ?

विगत २० वर्षेषु स्नातकशिक्षायाः विकासात् न्याय्यं चेत् स्नातकोत्तरशिक्षायाः विस्तारे डॉक्टरेट्शिक्षायाः च विस्तारे द्वौ प्रमुखौ समस्याः भवितुम् अर्हन्ति- १.शैक्षणिकयोग्यतायाः माङ्गं पूरयितुं समाजस्य प्रतिभानां माङ्गं पूरयितुं, स्नातकोत्तरशिक्षायाः उपयोगः स्नातकानाम् कृते "जलाशयस्य" रूपेण स्नातकस्नातकानाम् रोजगारकठिनतानां समाधानार्थं च अतिक्रमति

स्नातकोत्तरशिक्षायाः अतिविस्तारस्य प्रवृत्तिः शैक्षणिकयोग्यतायाः अवमूल्यनं "शैक्षणिकयोग्यतायाः उच्च उपभोगः" इति घटनां च जनयति

स्नातकोत्तर नामाङ्कनस्य विस्तारं चालयन्ति कारकाः

प्रथमं मम देशस्य विश्वविद्यालयानाम् स्नातकोत्तरशिक्षायाः विकासाय विद्यालयसञ्चालनस्य स्तरस्य उन्नयनार्थं च "आन्तरिक आवश्यकता" अस्ति।

न केवलं ९८५ विश्वविद्यालयाः स्नातकशिक्षायाः अपेक्षया बृहत्तरपरिमाणेन स्नातकोत्तरशिक्षायाः अनुसरणं कुर्वन्ति, तथा च ते स्नातकोत्तरशिक्षायाः विकासं "स्तरं" कर्तुं महत्त्वपूर्णं उपायं मन्यन्ते, स्थानीयस्नातकमहाविद्यालयाः विश्वविद्यालयाः च स्नातकोत्तर-डॉक्टरेट्-कार्यक्रमेषु आवेदनं कर्तुं केन्द्रीकृताः सन्ति , तथा स्नातकोत्तरशिक्षायाः आयोजनं च उच्चगुणवत्तायुक्तशिक्षाव्यवस्थायाः निर्माणस्य तुल्यम् अस्ति ।

बीजिंगनगरपालिकाशिक्षाआयोगेन अद्यैव प्रकाशितस्य "२०२२-२०२३ शैक्षणिकवर्षे बीजिंगशिक्षाविकासस्य सांख्यिकीय अवलोकनस्य" अनुसारं २०२३ तमे वर्षे बीजिंगविश्वविद्यालयात् पूर्णकालिकस्नातकानाम् संख्या प्रायः २९६,००० भविष्यति, येषु १६०,००० तः अधिकाः सन्ति स्नातकस्य छात्राः, स्नातकस्य अपेक्षया ३ अधिकाः।

अस्मिन् वर्षे सिङ्घुआ विश्वविद्यालये ३८०० तः न्यूनाः स्नातकछात्राः, प्रायः १०,००० स्नातकछात्राः च सन्ति । शाङ्घाई-नगरे अपि एतादृशी एव स्थितिः अभवत्, यत्र बहवः प्रमुखाः विश्वविद्यालयाः सन्ति । टोङ्गजी विश्वविद्यालये २०२३ तमे वर्षे प्रायः ४,४०० स्नातकस्नातकाः भविष्यन्ति, तथा च २०२२ तमे वर्षे शङ्घाई जियाओ टोङ्ग विश्वविद्यालये ३,९२८ स्नातकस्नातकाः भविष्यन्ति, स्नातकछात्राणां संख्या ६,४२२ यावत् अस्ति फुडान् विश्वविद्यालये २०२२ तमे वर्षे १५,६५१ नवीनशिक्षकाः भविष्यन्ति, येषु ७४% पीएचडी-स्नातकोत्तरछात्राः सन्ति, केवलं ४,१२० स्नातकाः च सन्ति, येषु प्रायः २६% छात्राः सन्ति

एतत् बीजिंग-शाङ्घाई-नगरयोः विश्वविद्यालयानाम् शैक्षणिकस्तरेन सह सम्बद्धम् अस्ति । राष्ट्रियस्तरस्य स्नातकस्य छात्राणां संख्या अद्यापि स्नातकस्नातकानाम् अपेक्षया दूरं न्यूना अस्ति ।

परन्तु स्थानीयस्नातकमहाविद्यालयाः क्रमेण स्नातकोत्तरशिक्षायाः विकासे “नवीनशक्तिः” भवन्ति ।अन्तिमेषु वर्षेषु अनेकेषां स्थानीयस्नातकमहाविद्यालयानाम् नेतारः स्नातकोत्तरशिक्षायाः सशक्तविकासस्य आह्वानं कृतवन्तः कारणं यत् यद्यपि अस्माकं देशे अध्ययनं कुर्वतां स्नातकोत्तरछात्राणां संख्या पर्याप्तं भवति तथापि प्रतिसहस्रं पञ्जीकृतानां स्नातकोत्तरछात्राणां संख्या अतीव न्यूना अस्ति प्रतिसहस्रं पञ्जीकृतस्नातकोत्तरस्य संख्या नामाङ्कितानां स्नातकोत्तरस्य संख्यायाः आधारेण भवति मूल्यं वर्षस्य राष्ट्रियजनसंख्यायाः आधारेण भवति (इकाई: सहस्रं जनाः)। देशे स्नातकोत्तरशिक्षायाः परिमाणं प्रतिबिम्बयति महत्त्वपूर्णः सूचकः अस्ति ।

२०२१ तमे वर्षे अस्माकं देशे एषः आकङ्कः २.३६ जनाः सन्ति, यदा तु अमेरिकादेशे अन्तिमेषु वर्षेषु ९ तः अधिकाः जनाः परिपालिताः, संयुक्तराज्ये ८ अधिकाः जनाः, कनाडादेशे प्रायः ७ जनाः, दक्षिणकोरियादेशे च ६ तः ७ जनाः च सन्ति .

मम देशे प्रतिसहस्रं जनानां पञ्जीकृतस्नातकछात्राणां संख्या विकसितदेशानां अपेक्षया दूरं न्यूना अस्ति । अतः प्रतिसहस्रजनानाम् ९ पञ्जीकृतस्नातकछात्राणां आधारेण गणनां न वक्तव्यम्, परन्तु प्रतिसहस्रजनानाम् ४ पञ्जीकृतस्नातकछात्राणां आधारेण गणना अपि अस्माकं देशे अध्ययनं कुर्वतां स्नातकोत्तरछात्राणां संख्या अपि प्रायः ५६ लक्षं यावत् वर्धते, यदा तु भविष्यति २०२१ तमे वर्षे ३.३३२४ मिलियनं भवति ।

परन्तु एतेन केवलं विकसितदेशेषु स्नातकोत्तरशिक्षायाः "सादृश्यं" एव विचार्यते, परन्तु स्नातकोत्तरशिक्षायाः गुणवत्तानिर्धारणतन्त्रं न विचार्यते

२००७ तमे वर्षे एव राज्यपरिषदः शैक्षणिकपदवीकार्यालयस्य तत्कालीननिदेशकः चीनीयविज्ञानअकादमीयाः शिक्षाविदः च याङ्ग युलियाङ्गः एकस्मिन् मञ्चे प्रस्तावितवान् यत् मम देशे डॉक्टरेट्-छात्राणां वर्तमानजीवनं "अपमानजनकम्" इति, सः च वकालतम् अकरोत् डॉक्टरेट्-छात्राणां जीवनस्य स्थितिं सुधारयितुम्।

शिक्षाविदः याङ्ग युलियाङ्गस्य मते तस्मिन् समये चीनीय-डॉक्टरेट्-छात्राणां मासिकं आयं प्रायः १,००० युआन् तः १,२०० युआन् यावत् आसीत्, यत् फ्रान्सदेशे प्रतिमासं ८०० यूरो, जर्मनीदेशे प्रतिमासं १२०० यूरो च आसीत् caused many families to दुर्बलवित्तीयस्थितीनां उत्तमछात्राणां स्नातकोत्तरपदवीं प्राप्त्वा यथाशीघ्रं रोजगारं प्राप्तव्यं भवति, अथवा विदेशे अध्ययनार्थं छात्रवृत्त्यर्थं आवेदनं कर्तव्यं भवति। अपि च जीवनस्य दबावात् पीएचडी-छात्राणां कृते शैक्षणिकसंशोधनार्थं समर्पणं कठिनम् अस्ति ।

१० वर्षाणाम् अधिककालपूर्वं पीएचडी-विद्यार्थीनां आयस्य तुलने मम देशे बहवः पीएचडी-विद्यार्थिनः वर्तमानमासिक-आयः केवलं द्विशत-त्रिशत-युआन्-पर्यन्तं वर्धितः अस्ति मम देशे २०२१ तमे वर्षे नगरनिवासिनां प्रतिव्यक्तिं प्रयोज्य-आयः ४७,४१२ युआन्-रूप्यकाणां तुलने अस्ति २००७ तमे वर्षे नगरनिवासिनां प्रतिव्यक्तिं प्रयोज्य-आयः १३,७८६ युआन् इति दुगुणाधिकः अभवत् ।

अन्येषु शब्देषु मम देशे बहवः पीएचडी-विद्यार्थिनः वर्तमानं आयं नगरनिवासिनां प्रतिव्यक्तिं प्रयोज्य-आय-स्तरं न प्राप्तवान् |. एतत् डॉक्टरेट्-शिक्षायाः विस्तारेण सह सम्बद्धम् अस्ति, अर्थात् डॉक्टरेट्-छात्राणां आयं लाभं च सुनिश्चित्य तदनुरूपं वित्तपोषणनिवेशः नास्ति

यद्यपि शिक्षामन्त्रालयेन सर्वेभ्यः विश्वविद्यालयेभ्यः अध्यापकवित्तपोषणव्यवस्थां स्थापयितुं अपेक्षितं तथापि केषाञ्चन अध्यापकानाम् एव स्वपरियोजनानां कृते धनस्य अभावः भवति, अतः डॉक्टरेट्-छात्राणां पोषणार्थं धनं नास्ति सापेक्षतया विज्ञान-इञ्जिनीयरिङ्ग-विषये पीएचडी-छात्राणां जीवनं श्रेष्ठं भवति, परन्तु छात्राः स्वस्य पर्यवेक्षकान् "बॉस्" इति वदन्ति, बॉसः छात्रान् निजीकार्यं कर्तुं नियुक्तं करोति इति समस्या अपि अस्ति यत् तेषां डॉक्टरेट्-प्रबन्धेन सह न सम्बद्धम् अस्ति अन्तिमेषु वर्षेषु अध्यापकानाम् छात्राणां च मध्ये बहुधा विग्रहाः अभवन्, येन जनचिन्ता उत्पद्यते ।

द्वितीयं, अधिकान् स्नातकोत्तर-अभ्यर्थिनः "तटम् आगन्तुं" अनुमन्यन्ते, स्नातक-स्नातकपदवीं प्राप्तस्य अनन्तरं रोजगार-कठिनताः न्यूनीकर्तुं च व्यावहारिक-आवश्यकता वर्तते |.

२०२३ तमे वर्षे मम देशे स्नातकोत्तरप्रवेशपरीक्षायाः आवेदकानां संख्या ४७.७ लक्षं यावत् भविष्यति, यदा तु २०१५ तमे वर्षे मम देशे स्नातकोत्तरप्रवेशपरीक्षायाः आवेदकानां संख्या केवलं १६.५ लक्षं आसीत् केवलं अष्टवर्षेषु स्नातकोत्तरस्य आवेदकानां संख्या प्रवेशपरीक्षासु ३१२ लक्षं वृद्धिः अभवत्, यत् प्रायः २ गुणाधिकम् अस्ति । अस्मिन् विषये बहवः स्नातकोत्तर-अभ्यर्थिनः आक्रोशितवन्तः यत् स्नातकोत्तर-परीक्षाणां प्रवेश-दरः अतीव न्यूनः अस्ति तथा च स्नातकोत्तर-नामाङ्कनस्य विस्तारः आवेदकानां संख्यायाः वृद्धेः सङ्गतिं न करोति इति।

वक्तव्यं यत् मम देशे स्थानीयस्नातकमहाविद्यालयैः स्वीकृता "परीक्षा-उन्मुख-स्नातक-उत्तर-प्रवेश-परीक्षा" इति शिक्षणपद्धतिः स्नातकोत्तर-प्रवेश-परीक्षा-उन्मादं तीव्रं करोति, स्नातक-छात्रान् नामाङ्कनस्य विस्तारं कर्तुं "बाध्यं" च करोति |.

सर्वेक्षणैः ज्ञायते यत् केषुचित् स्थानीयस्नातकमहाविद्यालयेषु ९०% अधिकाः स्नातकाः स्नातकोत्तरप्रवेशपरीक्षां दातुं पञ्जीकरणं कृतवन्तः, केषुचित् प्रमुखेषु च तेषु १००% स्नातकोत्तरप्रवेशपरीक्षामपि दत्तवन्तः एतेषु महाविद्यालयेषु विश्वविद्यालयेषु च सर्वे छात्राः मुख्यतया स्नातकोत्तरप्रवेशपरीक्षापाठ्यक्रमेषु अध्ययनं कुर्वन्ति, अर्थात् ते स्नातकोत्तरप्रवेशपरीक्षायां अत्यन्तं उच्चपरीक्षाफलं प्राप्य "प्रवेशं" कुर्वन्ति तेषां समग्रगुणवत्ता अपि चिन्ताजनकः अस्ति यतोहि तेषां सम्पूर्णा स्नातकशिक्षा न प्राप्ता।

ये छात्राः स्नातकोत्तरप्रवेशपरीक्षायां असफलाः भवन्ति तेषां कृते रोजगारप्रतिस्पर्धायाः अभावात् तेषां कृते कार्यप्राप्तिः अतीव कठिना भवति। स्थानीयस्नातकमहाविद्यालयेभ्यः विश्वविद्यालयेभ्यः च स्नातकाः रोजगारं प्राप्तुं कठिनतमः समूहः अभवत् ।

तेषां रोजगारसमस्यायाः समाधानं कथं करणीयम् ? “विश्वसनीयः” उपायः स्नातकछात्रनामाङ्कनस्य विस्तारः अस्ति । एतत् सर्वेषां कृते सुखदं परिणामं प्रतीयते यत् अधिकाः छात्राः स्नातकोत्तरप्रवेशपरीक्षायां सफलतया उत्तीर्णाः अभवन्, अधिकाः परिवाराः प्रथमस्नातकछात्राः सन्ति, अधिकानि स्नातकमहाविद्यालयाः स्नातकोत्तरप्रवेशपरीक्षायाः दरं वर्धितवन्तः, अधिकाधिकाः स्नातकमहाविद्यालयाः स्नातकोत्तरप्रवेशपरीक्षायां विस्तारं कृतवन्तः। .

किन्तु,स्नातकशिक्षायाः गुणवत्तायाः गारण्टीं दातुं शक्यते वा ? स्नातकविद्यालयस्य अनन्तरं किं कर्तव्यम् ? स्नातकस्नातकानाम् रोजगारकठिनतानां समाधानस्य विचारस्य अनुसरणं कृत्वा एकमात्रः उपायः अस्ति यत् डॉक्टरेट् नामाङ्कनस्य परिमाणं अधिकं विस्तारयितुं शक्यते। एतेन केवलं "उच्चशिक्षा किन्तु न्यूनरोजगार" इति रोजगारदुविधा एव आगमिष्यति।

उच्चगुणवत्तायुक्तशिक्षाव्यवस्थायाः अर्थः उच्चगुणवत्तायुक्तशिक्षाव्यवस्था न भवति

अस्माकं देशः उच्चगुणवत्तायुक्ता उच्चशिक्षाव्यवस्थायाः निर्माणं कुर्वन् अस्ति उच्चगुणवत्तायुक्तस्य उच्चशिक्षाव्यवस्थायाः सम्यक् अवगमनं भवितुमर्हति।

प्रत्येकस्य विश्वविद्यालयस्य स्वकीयं स्थितिः भवति यथा अमेरिकादेशस्य बहवः उदारकलामहाविद्यालयाः स्नातकशिक्षायाः विकासं सर्वथा न कुर्वन्ति तथा च प्रथमश्रेणीयाः स्नातकशिक्षणं दातुं आग्रहं कुर्वन्ति

तदतिरिक्तं यूरोप-अमेरिका-देशयोः विकसित-देशेषु स्नातकोत्तर-उपाधि-शिक्षा उच्च-शैक्षणिक-शिक्षा नास्ति, अपितु संक्रमण-शिक्षा अस्ति शैक्षणिकस्नातकोत्तरशिक्षायाः अन्तर्भवति, उत्तरार्धं च व्यावसायिकशिक्षायाः (पाठ्यक्रमस्नातकोत्तरपदवी) शिक्षायाः अन्तर्भवति, व्यावसायिकस्नातकोत्तरपदवीशिक्षा च व्यावसायिकशिक्षा अस्ति रेनरेन्www

स्नातकोत्तरप्रवेशपरीक्षाणां "महाविद्यालयप्रवेशपरीक्षा" अस्माकं समाजे व्यापकं ध्यानं आकर्षितवती अस्ति एतस्याः घटनायाः नियन्त्रणार्थं स्थानीयस्नातकमहाविद्यालयानाम् विश्वविद्यालयानाञ्च व्यावसायिकशिक्षायाः स्थितिनिर्धारणेन सन्तुष्टाः भवितुम् मार्गदर्शनं करणीयम्, तथा च रोजगार-अभिमुखीकरण-युक्तानां छात्राणां प्रशिक्षणं करणीयम्। न तु अग्रे शिक्षायाः शैक्षणिकयोग्यतायाः च अभिमुखीकरणेन छात्रान् प्रशिक्षितुं।

मम देशस्य मूलभूतशिक्षापदे उच्चशिक्षायाः शिक्षाप्रतिरूपं स्नातकशिक्षायां स्नातकोत्तरशिक्षापर्यन्तं न विस्तारयितुं शक्यते एतेन प्रतिभाप्रशिक्षणसंरचना न केवलं सामाजिकापेक्षाभिः सह सम्पर्कात् बहिः भविष्यति, अपितु गुणवत्तायाः उन्नयनं अपि कठिनं भविष्यति स्वतन्त्रप्रतिभाप्रशिक्षणं च शीर्ष नवीनप्रतिभानां निर्माणं करोति।

अयं लेखः ifeng.com इत्यस्य टिप्पणीविभागेन विशेषतया आज्ञापितः मौलिकः योगदानः अस्ति तथा च केवलं लेखकस्य स्थितिं प्रतिनिधियति ।

मुख्य सम्पादकxiao yi