2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वे जानन्ति यत् अस्माकं देशे नूतनानि ऊर्जावाहनानि पूर्णरूपेण प्रचलन्ति शुद्धविद्युत्वाहनानि, विस्तारितानि विद्युत्वाहनानि च सर्वाणि अतीव सजीवानि इति वक्तुं शक्यते। वर्तमानस्थितेः आधारेण विद्युत्प्रवाहयुक्ताः नूतनाः ऊर्जावाहनानि भविष्ये वाहन-उद्योगस्य मुख्यधारा भविष्यन्ति, न्यूनातिन्यूनं चीनदेशे च एषा प्रवृत्तिः प्रायः अपरिवर्तनीयः अस्ति
यद्यपि अनेके निर्मातारः नूतनानां ऊर्जावाहनानां वा विद्युत्वाहनानां भविष्यं दृष्टवन्तः तथा च एतां प्रवृत्तिं सक्रियरूपेण आलिंगयन्ति तथापि टोयोटा तेषु नास्ति अन्तिमेषु वर्षेषु टोयोटा प्रमुखः अकिओ टोयोडा विभिन्नेषु अवसरेषु स्वविचारं निरन्तरं प्रकटयति विद्युत्करणप्रवृत्तेः अस्वीकारं प्रकटितवान्, तथैव स्वस्य संकरवाहनानां, हाइड्रोजन-इन्धनकोशिका-प्रौद्योगिक्याः च बहिः जगति प्रबलतया प्रचारं कृतवान्
अनेके मित्राणि मन्यन्ते यत् एतत् यतोहि टोयोटा "प्रौद्योगिकीवृक्षं" गलत्रूपेण चयनं कृतवान् इति स्वीकुर्वितुं न इच्छति तथा च पेटन्टात् धनं प्राप्तुं अवसरं त्यक्तुं न इच्छति।
परन्तु अद्यतनकाले घटितं "लघु वस्तु" केषाञ्चन मित्राणां मनः किञ्चित् परिवर्तयति, यतः न्यूनातिन्यूनं ऊर्जा-बचनस्य, न्यून-इन्धन-उपभोगस्य च दृष्ट्या टोयोटा-कम्पनी अद्यापि किमपि अस्ति
अधुना एव वेन् गेर्डेस् नामकः वृद्धः अमेरिकादेशस्य लॉस एन्जल्स-नगरस्य न्यूयॉर्क-नगरस्य च मध्ये दीर्घयात्राम् अकरोत्, पञ्चम-पीढीयाः प्रियस्-वाहनस्य ईंधनस्य उपभोगस्य परीक्षणं च कृतवान् आरम्भबिन्दुस्य अन्त्यबिन्दुस्य च मध्ये ३२११.७ माइलपर्यन्तं दूरं भवति, तथा च ७००० पादपरिमितम् ऊर्ध्वतायुक्तं पठारक्षेत्रं गच्छति इति वक्तुं शक्यते यत् परीक्षणस्य दूरी, मार्गस्य स्थितिः च अतीव प्रतिनिधिः अस्ति
अस्य वृद्धस्य परीक्षणस्य अन्तर्गतं टोयोटा-संस्थायाः पञ्चम-पीढीयाः प्रियस्-इत्येतत् अस्य कारस्य ईंधनस्य उपभोगस्य गिनीज-विश्व-अभिलेखं भङ्गं कृतवान् यत् व्यापकं ईंधन-अर्थव्यवस्था प्रति-गैलनं ९३.१५८ मीलपर्यन्तं गता, यत् प्रतिलीटरं ३९.६ किलोमीटर्-पर्यन्तं भवति, यस्य अर्थः अस्ति यत् इदं १l तैलं दहति can run close ४० किलोमीटर् यावत् । यत् वयं प्रायः प्रति १०० किलोमीटर् यावत् ईंधनस्य उपभोगस्तरं वदामः, अर्थात् २.५२l/१०० किलोमीटर् इति वर्तमानस्य घरेलुतैलस्य मूल्यानुसारं प्रतिकिलोमीटर् ईंधनस्य उपभोगस्य मूल्यं प्रायः २ सेण्ट् भवति
अस्मिन् समये वेन गेर्डेस् इत्यनेन चालितः पञ्चमपीढीयाः प्रियसः अमेरिकनः निम्नस्तरीयः मॉडलः अस्ति the 2.5l level ईंधनस्य उपभोगः साधारणकारस्थितौ मापितः आसीत्, पठारक्षेत्रेभ्यः उच्चतापमानक्षेत्रेभ्यः अपि गच्छति स्म ।
वस्तुतः उत्पादस्तरस्य पञ्चमपीढीयाः प्रियसस्य प्रदर्शनं अत्यन्तं प्रबलम् अस्ति मुख्यमॉडेल् इत्यस्य शक्तिः पूर्वस्य १.८एलतः वर्तमानस्य २.०एल संकरस्य कृते परिवर्तिता अस्ति, तथा च e-four तथा phev संस्करणाः अपि सन्ति . तस्मिन् एव काले टोयोटा-कम्पन्योः उच्चतमस्तरस्य संकरणस्य प्रतिनिधित्वं कुर्वन् अयं मॉडलः न केवलं अत्यन्तं न्यूनः ईंधनस्य उपभोगः अस्ति, अपितु ७ सेकेण्ड्-मध्ये ० तः १०० सेकेण्ड्-पर्यन्तं त्वरितुं शक्नोति नियन्त्रणस्य, चेसिस्-ट्यूनिङ्गस्य च स्तरः अपि अतीव उच्चः अस्ति
प्रियसस्य ईंधनस्य खपतस्तरः एतावत् न्यूनः अस्ति तथापि byd qin l तथा seal 06 इत्येतयोः ईंधनस्य खपतः अतीव न्यूनः (2.9l/100km) अस्ति तथापि प्रियसस्य इव न्यूनः नास्ति अयं कारः घरेलुविपण्यं न प्रविष्टवान् अस्माभिः न श्रुतं यत् अस्य कारस्य आन्तरिकविपण्यं प्रविष्टुं योजना अस्ति, तथा च वयं न जानीमः यत् टोयोटा इत्यस्य योजना कथं भवति । यदि देशे पूर्वमेव उत्पादनं भवति तर्हि घरेलुप्लग-इन्-संकर-माडलेन सह स्पर्धां कर्तुं शक्नोति ।
अवश्यं, यद्यपि टोयोटा प्रियसस्य ईंधनस्य उपभोगः अतीव न्यूनः अस्ति तथापि समग्रव्ययः घरेलु-प्लग-इन्-संकर-विस्तारित-परिधि-माडल-इत्यस्य अपेक्षया न्यूनः न भवति इति कारणम् अतीव सरलम् अस्ति, अर्थात् प्लग-इन्-संकरस्य तथा च विस्तारित-परिधि-माडलानाम् एकः निश्चितः शुद्धः विद्युत्-क्रूजिंग्-परिधिः भवति, तथा च बहवः कार-स्वामिनः वस्तुतः यदि शुद्ध-विद्युत्-वाहनस्य बृहत् परिमाणस्य उपयोगः भवति तर्हि समग्र-व्ययः न्यूनः भविष्यति! एतदपि कारणं यत् टोयोटा-होण्डा-योः पेट्रोल-विद्युत्-संकर-माडलयोः घरेलु-प्लग-इन्-संकर-माडलस्य उद्भवानन्तरं शीघ्रमेव क्षयः अभवत्
सर्वेषु टोयोटा-इत्यनेन पेट्रोल-विद्युत्-संकर-वाहनानां विषये किमपि उत्तमं भवति एव साधारणानि विद्युत्वाहनानि। अवश्यं टोयोटा-संकर-वाहनानां घरेलु-नवीन-ऊर्जा-वाहनानां च मध्ये बृहत्तरं अन्तरं बुद्धिमत्तायां वर्तते ।