2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घरेलु-नवीन-ऊर्जा-वाहनानां प्रबल-आक्रमणेन ईंधन-वाहन-उत्पादानाम् जीवन-वातावरणं अधिकाधिकं कठोरं भवति तेषां मूल्यानि उत्पादशक्तिस्तरः, शक्तिस्य अतिरिक्तं नवीन ऊर्जावाहनउत्पादानाम् समीपं गच्छन्, एषः पूर्वमेव दुर्लभः उपयोगी च विकल्पः अस्ति...
चंगन cs75 श्रृङ्खला मॉडल् निःसंदेहं घरेलु एसयूवी बाजारे प्रतिनिधिः उत्पादः अस्ति अन्येषु शब्देषु, एतत् कारं ईंधनवाहनानां युगे घरेलु एसयूवीनां बेन्चमार्क मॉडलरूपेण अपि गणयितुं शक्यते अधुना नूतनानां ऊर्जावाहनानां युगे सह, पूर्णतया आगतं , एतत् suv मॉडलं यत् 10 वर्षाणि यावत् विपण्यां अस्ति, तस्य चतुर्थपीढीयाः मॉडलस्य आरम्भः अभवत् ।
२१ सितम्बर् दिनाङ्के चङ्गन् ऑटोमोबाइल इत्यनेन "भवद्भिः सह दशवर्षस्य शिखरकार्यस्य" विषयेण चतुर्थपीढीयाः cs75plus इत्यस्य लाइव प्रसारणकार्यक्रमः आयोजितः प्रक्षेपितं बलस्तरस्य विकासः पुनरावृत्तिः च।
वस्तुतः चतुर्थ-पीढीयाः cs75 plus इत्यस्य बाह्य-निर्माणं पूर्व-पीढीनां मॉडल्-सम्बद्धानां तुलने उत्तराधिकारः नवीनता च अस्ति इति वक्तुं शक्यते अग्रमुखः "बृहत् v" डिजाइनं स्वीकुर्वति, वायु-सेवन-जालस्य आकारः अद्यापि अतीव नाजुकः अस्ति, तथा च the headlights समूहः थ्रू-टाइप् दिवसस्य धावनप्रकाशैः सह सम्बद्धः अस्ति, तथा च अधः त्रीणि प्रकाशपट्टिकाः प्रकाशिताः लोगो च, शरीरस्य आकारः ४७७०/१९१०/१७०५मि.मी.
चतुर्थ-पीढीयाः cs75 plus पार्श्वे गुप्तद्वारहन्डलस्य उपयोगं करोति, पृष्ठभागे च अतिशयोक्तिपूर्णः उपरितनः स्पोइलरः, थ्रू-टाइप् टेललाइट्स् च समग्रः आकारः अधिकं समन्वितः दृश्यते, अथवा अन्येषु शब्देषु, इदं किञ्चित् नूतन ऊर्जावाहने परिणतम् अस्ति .
चतुर्थ-पीढीयाः cs75 plus इत्यस्य आन्तरिकं दृष्ट्वा मम déjà vu इत्यस्य भावः आसीत्, यावत् अहं मम शिरः अधः कृत्वा एकं दृष्टिपातं न कृतवान् यत् अस्य आन्तरिकस्य डिजाइनस्य शैली li auto इत्यस्य वर्तमान-उत्पादानाम् तुलनीयम् इति वक्तुं शक्यते अयं कारः त्रीणि पटलानि सन्ति, यथा पूर्णं एलसीडी-यन्त्रं, सह-पायलट्-मनोरञ्जन-पर्दे च शिफ्ट-तन्त्रे इलेक्ट्रॉनिक-शिफ्टर-इत्यस्य उपयोगः भवति केन्द्रीयनियन्त्रणं खण्डक्षेत्रस्य अधः खोखले डिजाइनस्य उपयोगः भवति, यस्य उपयोगेन केचन विषमताः, हस्तपुटाः इत्यादीनि वस्तूनि संग्रहीतुं शक्यन्ते समग्रदृश्यरूपं व्यावहारिकता च वास्तवमेव नगद आदर्शोत्पादानाम् प्रदर्शनात् न्यूना नास्ति
चतुर्थ-पीढीयाः मॉडल् प्रारम्भे 1.5t ब्लू व्हेल इञ्जिनेन 8at गियरबॉक्सेन च सुसज्जितः अस्ति अस्मिन् इञ्जिने 500bar उच्च-दाब-प्रत्यक्ष-इञ्जेक्शन-प्रौद्योगिक्याः उपयोगः भवति, यस्य अधिकतमशक्तिः 141kw, शिखर-टोर्क् 310n·m, त्वरणसमयः ७.९ सेकेण्ड् मध्ये १०० किलोमीटर्, तथा च wltc व्यापकं ईंधनस्य उपभोगः ६.८९l । परवर्ती चतुर्थपीढीयाः मॉडल् अपि 2.0t मॉडल् प्लग-इन् हाइब्रिड् मॉडल् च प्रक्षेपणं करिष्यन्ति वस्तुतः वयं प्लग-इन् हाइब्रिड् मॉडल् इत्यस्य उद्भवस्य अधिकं प्रतीक्षां कुर्मः, यतः अस्य कारस्य रूपं, आन्तरिकं च, नूतनशक्त्या सह युग्मितम् अस्ति शक्तिः, अधिकं उपयुक्ता इव दृश्यन्ते।
वयं नगरीय-उच्च-सर्किट-मार्ग-स्थितौ चतुर्थ-पीढीयाः मॉडलस्य परीक्षणं कृतवन्तः समग्रतया, अग्रे macpherson तथा पृष्ठे बहु-लिङ्क-स्वतंत्र-निलम्बनेन सुसज्जितम् एतत् suv मॉडलं पूर्व-पीढीयाः मॉडलस्य लचीलानि आरामदायकानि च लक्षणानि उत्तराधिकारं प्राप्नोति , न केवलं अस्ति it comfortable to sit, परन्तु नियन्त्रणप्रदर्शनमपि अतीव उत्तमम् अस्ति। किं मम मनसि अतीव प्रभावितं जातम् यत् यदा एतत् वाहनम् केषाञ्चन गुप्तगर्तानाम्, वेगस्य उल्टानां च माध्यमेन गच्छति तदा समानमूल्यानां मॉडल्-मध्ये निश्चित-मात्रायां कूर्दनं भवितुम् अर्हति, परन्तु एतत् कारं "जादू-कालीन"-प्रकारेण एव करिष्यति | , एषा भावना क्रीडाविधाने वायुनिलम्बनवत् किञ्चित् भविष्यति।
विन्यासस्य दृष्ट्या चतुर्थपीढीयाः मॉडलः l2 स्तरस्य वाहनचालनसहायताप्रणाल्याः सुसज्जितः अस्ति, तथा च स्वचालितपार्किङ्गं, दूरनियन्त्रणपार्किङ्गं, अनुसरणविपर्ययकार्यं च अस्ति तस्मिन् एव काले अयं कारः ब्लूटूथ-कुंजी, विद्युत्-पृष्ठीय-टेलगेट्, अनुकूली-उच्च-नीच-पुञ्जः, विहङ्गम-सनरूफः, स्वर-परिचय-नियन्त्रणं, मोबाईल-एपीपी-दूर-नियन्त्रणं, चर्म-सुगति-चक्रं, तथा च कार-अन्तर्गतं कार्यैः विन्यासैः च सुसज्जितम् अस्ति केटीवी समग्रविन्यासस्तरः अद्यापि अतीव उच्चः अस्ति ।
२४ सितम्बर् दिनाङ्के चतुर्थपीढीयाः cs75 plus इत्यस्य विक्रयणार्थं प्रारब्धम्, यत्र द्वयोः मॉडलयोः मूल्यं १२१,९०० युआन्, १२९,९०० युआन् च आसीत्! प्रथमत्रयपीढीनां मॉडल्-मध्ये घरेलु-एसयूवी-विपण्ये अतीव उत्तमं विपण्यप्रतिक्रिया निर्मितवती अस्ति । इदानीं यदा चतुर्थ-पीढीयाः मॉडलः विपण्यां अस्ति तदा नूतन-ऊर्जा-वाहनानां सशक्त-विकासेन सह एतत् चङ्गन्-आटोमोबाइलस्य विपण्य-अन्तर्दृष्टेः प्रतिक्रिया-क्षमतायाः च उपरि निर्भरं भवति ।