सम्पत्तिविपण्यं स्थिरीकर्तुं केन्द्रीयबैङ्कस्य "संयोजनमुष्टिः" सकारात्मकसंकेतान् मुक्तं करोति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : सम्पत्तिबाजारं स्थिरीकर्तुं केन्द्रीयबैङ्कस्य "संयोजनमुष्टिः" सकारात्मकसंकेतान् मुक्तं करोति
विशेषज्ञाः उद्योगस्य अन्तःस्थजनाः च अवदन् यत् गृहक्रयणस्य भारं न्यूनीकर्तुं अनेकाः प्रमुखाः नीतयः विमोचनेन उपभोगस्य प्रवर्धनं कर्तुं साहाय्यं भविष्यति तथा च अचलसम्पत्कम्पनीनां नकदप्रवाहस्य दबावः न्यूनीकरिष्यते।
राज्यपरिषदः सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के आयोजिते पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः आगामिनां स्थूलमौद्रिकनीतीनां घोषणां कृतवान्, यत्र निक्षेपभण्डारानुपातस्य नीतिव्याजदराणां च न्यूनीकरणं, मार्केटबेन्चमार्कव्याजस्य चालनं च अस्ति दरं न्यूनीकर्तुं तथा आवासऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं एकीकृत्य शेयर-बजारस्य विकासाय समर्थनं कर्तुं अचल-संपत्ति-कम्पनीनां कृते विद्यमान-भूमि-अधिग्रहणस्य समर्थनं करणीयम्; कम्पनी।
अस्मिन् विषये उद्योगस्य अन्तःस्थानां मतं यत् केन्द्रीयबैङ्कस्य प्रमुखबन्धकवित्तीयनीतीनां घोषणा वित्तक्षेत्रेण विद्यमानबन्धकऋणानां न्यूनीकरणादिनीतिषु राष्ट्रियदिवसस्य पूर्वसंध्यायां अचलसम्पत्बाजाराय दत्तं दुर्लभं "उपहारपैकेज्" अस्ति , पूर्वभुक्तिं न्यूनीकर्तुं, आरक्षितस्य आवश्यकतां न्यूनीकर्तुं च गृहक्रयणस्य व्ययः न्यूनीकरिष्यति, वर्धते च एतत् गृहक्रयणविश्वासं सुधारयितुम्, विद्यमानबन्धकऋणस्य जोखिमं निरन्तरं न्यूनीकर्तुं च सकारात्मकं भूमिकां निर्वहति। एकः मोटा-मोटी गणना दर्शयति यत् यदि विद्यमानं बंधकव्याजदरं 50 आधारबिन्दुभिः न्यूनीकरोति तर्हि 30 वर्षाणां कृते समानमूलभूतव्याजयुक्तस्य 1 मिलियनस्य ऋणमूलस्य कृते मासिकं भुक्तिं प्रायः 280 युआन् न्यूनीकर्तुं शक्यते, तथा च कुलव्याजव्ययः ३० वर्षाणाम् अधिकं प्रायः एकलक्ष युआन् न्यूनीकर्तुं शक्यते ।
गृहक्रयणस्य व्ययस्य न्यूनीकरणाय ध्यानं दत्तव्यम्
विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन गृहक्रेतृणां मासिकदेयताभारः न्यूनीकरिष्यते
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् विद्यमानाः बंधकव्याजदराः न्यूनीकृताः भविष्यन्ति तथा च वाणिज्यिकबैङ्कानां मार्गदर्शनं भविष्यति यत् ते विद्यमानं बंधकव्याजदराणि नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं शक्नुवन्ति।
२०२४ तमे वर्षात् केन्द्रीयबैङ्केन ५ वर्षाणाम् अधिकस्य एलपीआर (ऋणबाजार उद्धृतव्याजदरः) कुलम् ३५ आधारबिन्दुभिः न्यूनीकृत्य तस्मिन् एव काले प्रथमद्वितीयगृहयोः निम्नसीमा रद्दीकृता राष्ट्रियस्तरस्य ऋणव्याजदराणि सम्प्रति बीजिंग, शङ्घाई, शेन्झेन् च बंधकव्याजदराणि विहाय निम्नसीमा न समाप्तुं अतिरिक्तं देशस्य अन्यनगरेषु व्याजदराणां निम्नसीमा समाप्तवती अस्ति।
सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं विद्यमानस्य बंधकऋणानां वर्तमानव्याजदरः ३.९२% इत्यस्य परिधिः अस्ति, यदा तु नूतनानां बंधकऋणानां औसतव्याजदरः ३.३% इत्यस्य परिधिः अस्ति अर्थात् विद्यमानस्य बंधकस्य औसतव्याजदरेण अन्तरं भवति ऋणं नूतनं बंधकऋणं च ६० आधारबिन्दुभ्यः अधिकम् अस्ति । विद्यमानबन्धकव्याजदराणां नूतनबन्धकव्याजदराणां च मध्ये अन्तरं अधिकं विस्तारितम् अस्ति, अतः "विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य" आह्वानं क्रमेण वर्धितम् अस्ति
नवीनबन्धकव्याजदरेषु तीव्रगत्या न्यूनतायाः कारणेन विद्यमानानाम् नूतनानां च बन्धकानां मध्ये "कैंची-अन्तरालः" पुनः विस्तारितः अस्ति, यत् महत्त्वपूर्णं कारणं यत् केन्द्रीयबैङ्केन अस्मिन् समये विद्यमानबन्धकव्याजदराणि न्यूनीकृतानि ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया अवदत् यत् "विद्यमानबन्धकव्याजदरे वर्तमानकाले न्यूनतायाः अनन्तरं अपेक्षा अस्ति यत् शीघ्रं ऋणस्य परिशोधनस्य घटनायां महत्त्वपूर्णं निवारणं भविष्यति। at. at तस्मिन् एव काले जीवनसमर्थनस्य दृष्ट्या साधारणकार्यकर्तृकुटुम्बानां कृते अनुदानं भवति, यत् उपभोगं प्रवर्तयितुं लाभप्रदम् अस्ति” इति ।
शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन उक्तं यत् गतवर्षे विद्यमानस्य बंधकव्याजदरेषु प्रथमवारं न्यूनीकरणस्य अनन्तरं राष्ट्रव्यापिरूपेण विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं द्वितीयवारं कृतम् अस्ति, येन गृहस्य मासिकं भुक्तिभारः न्यूनीकरिष्यते क्रेतारः अथवा ऋणस्य परिशोधनपरिवाराः।
सेण्टालाइन रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः झाङ्ग डावेइ इत्यनेन दर्शितं यत् “यदि विद्यमानस्य बंधकऋणानां व्याजदरेण ५० आधारबिन्दुभिः न्यूनता भवति तर्हि तस्य अर्थः अस्ति यत् विद्यमानस्य बंधकऋणानां नूतनानां बंधकऋणानां च औसतव्याजदरान्तरं मूलतः केवलं १०- १५ आधारबिन्दुः, यत् ऋणं परिशोधकानां कृते महती समस्या अस्ति "सः अवदत् यत् मोटापेः गणनानुसारं बंधकस्य व्याजदरेण ५० आधारबिन्दुभिः न्यूनतायाः अनन्तरं ३० वर्षीयस्य बंधकऋणस्य मासिकं भुक्तिः भवति 1 मिलियन युआन् प्रायः 280 युआन् न्यूनीकर्तुं शक्यते, तथा च 30 वर्षेषु कुलव्याजव्ययः प्रायः 100,000 युआन् न्यूनीकर्तुं शक्यते .
सम्प्रति बीजिंग-नगरे प्रथम-गृह-ऋणस्य व्याज-दरः ३.४%, पञ्चम-रिंग-मार्गात् बहिः क्रयणस्य द्वितीय-गृह-ऋणस्य व्याज-दरः ३.६%, पञ्चम-रङ्ग-मार्गस्य अन्तः क्रयणस्य व्याज-दरः ३.८% च अस्ति २०२२ तमे वर्षे प्रथमं गृहं क्रीतवती नागरिका लिआङ्ग वेन् (छद्मनाम) इत्यनेन उक्तं यत् यदि केन्द्रीयबैङ्कस्य नूतननीतिः अनुसृता भवति तर्हि तस्य बंधकव्याजदरः ३.४% समीपे भवितुम् अर्हति तथा च यदि न्यूनता ०.५ प्रतिशताङ्कस्य आधारेण भवति तर्हि ४% यावत् पतति। "बीजिंगः कियत् न्यूनीकर्तुं शक्नोति, वृद्धिः रद्दं कर्तुं शक्यते वा इति विशिष्टनीतिषु निर्भरं भवति।"
ओरिएंटल जिन्चेङ्ग मैक्रोइकोनॉमिक्सस्य मुख्यशोधकः वाङ्ग किङ्ग् इत्यनेन दर्शितं यत् विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं प्रभावीरूपेण शीघ्रं पुनर्भुक्तिप्रवृत्तिः नियन्त्रिता भविष्यति तथा च गृहेषु उपभोगे तस्य प्रभावः न्यूनीकरिष्यते। तत्सह, एतेन सम्पत्तिविपण्यं स्थिरीकर्तुं सकारात्मकं संकेतमपि मुक्तं भवति तथा च सम्पत्तिविपण्यस्य स्थिरीकरणं पुनर्प्राप्तिः च प्रवर्तयितुं साहाय्यं भवति
विद्यमान बंधकव्याजदरेषु वर्तमानकाले न्यूनतायाः सङ्गमेन केन्द्रीयबैङ्केन व्याजदरेषु अधिकं कटौती कृता, आरक्षितापेक्षा च आवश्यकी, येन बङ्कानां कृते स्वस्य शुद्धव्याजमार्जिनस्य रक्षणार्थमपि स्थानं प्राप्तम्
वाङ्ग किङ्ग् इत्यनेन अनुमानितम् यत् जूनमासस्य अन्ते वाणिज्यिकबैङ्कानां निक्षेपशेषः २९६.५ खरबः अस्ति । अस्य अर्थः अस्ति यत् यदि निक्षेपव्याजदरेण औसतेन ६.४ आधारबिन्दुभिः न्यूनता भवति तर्हि सः विद्यमानबन्धकव्याजदरेषु ५० आधारबिन्दुकमीकरणस्य प्रभावं बैंकलाभेषु पूरयितुं शक्नोति तथा च बैंकलाभेषु निचोडं न्यूनीकर्तुं शक्नोति
सुधारगृहस्वामित्वस्य समर्थनार्थं द्वितीयगृहस्य पूर्वभुगतानानुपातं न्यूनीकरोतु
केन्द्रीयबैङ्केन स्थावरजङ्गमविपण्यं लक्ष्यं कृत्वा "संयोजनमुष्टिः" अपि आरब्धा । पत्रकारसम्मेलने पान गोङ्गशेङ्ग् इत्यनेन घोषितं यत् प्रथमद्वितीयगृहयोः बंधकऋणस्य न्यूनतमं पूर्वभुगतानानुपातं एकीकृतं भविष्यति, तथा च राष्ट्रियस्तरस्य द्वितीयगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः २५% तः १५% यावत् न्यूनीकृतः भविष्यति।
अस्मिन् विषये झोङ्गताई प्रतिभूतिसंशोधनसंस्थायाः नीतिदलस्य मुख्यविश्लेषकः याङ्गचाङ्गः व्याख्यातवान् यत् "प्रथमद्वितीयगृहयोः बंधकऋणस्य न्यूनतमपूर्वभुगतानानुपातस्य एकीकरणेन गृहक्रयणस्य सीमा अधिका न्यूनीकृता अस्ति तथा च निवासिनः आकर्षयितुं परिस्थितयः निर्मिताः सम्पत्तिविपण्ये भागं ग्रहीतुं” इति ।
सम्प्रति मम देशस्य स्थावरजङ्गमविपण्ये अद्यापि गहनसमायोजनं भवति। राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशस्य अनुसारम् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं ६०६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १८.०% न्यूनता अभवत्, यस्मिन् आवासीयविक्रयक्षेत्रम् आसीत् २०.४% न्यूनता अभवत्; अगस्तमासस्य अन्ते विक्रयणार्थं वाणिज्यिकगृहाणां क्षेत्रफलं ७३८ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १३.९% वृद्धिः अभवत्, यस्मिन् विक्रयणार्थं आवासीयसम्पत्त्याः क्षेत्रफलं २१.५% वर्धितम्
यान युएजिनस्य मतं यत् द्वितीयगृहेषु पूर्वभुक्ति-अनुपातस्य न्यूनीकरणेन उन्नत-संपत्ति-प्रवेशः विपण्यां चालयिष्यति "पूर्व-भुगतान-अनुपातस्य दृष्ट्या, अस्मिन् समये द्वितीय-गृहेषु अथवा उन्नत-गृहेषु शिथिल-पूर्व-भुगतान-अनुपातस्य मार्गदर्शनं कार्यान्वितम् अस्ति। in अतीते, यद्यपि द्वितीयगृहेषु पूर्वभुक्ति-अनुपातः न्यूनीकृतः आसीत् तथापि, एतत् १५% यावत् न्यूनीकरणं द्वितीय-गृहेषु अथवा उन्नत-गृहेषु पूर्व-भुगतान-अनुपातं न्यूनीकर्तुं साहाय्यं करिष्यति | कुलमूल्येन 4 मिलियनं द्वितीयगृहस्य सदस्यतां गृह्णाति, पूर्वं 1 मिलियनं न्यूनं भविष्यति, परन्तु अधुना 600,000 यावत् न्यूनीकृतम्, यत् 400,000 यावत् प्रत्यक्षं न्यूनीकरणं भवति, यत् स्वाभाविकतया सक्रियीकरणं करिष्यति सुधारस्य वा गृहप्रतिस्थापनस्य वा आग्रहः” इति ।
अधिकनगरेषु बंधकव्याजदराणि "२"युगे प्रवेशं कर्तुं शक्नुवन्ति
ज्ञातव्यं यत् पान गोङ्गशेङ्ग इत्यनेन अपि उक्तं यत् वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनस्य स्थिरतां निर्वाहयितुम् ऋणबाजारकोटेशनदरः निक्षेपव्याजदरश्च एकत्रैव न्यूनतां गन्तुं मार्गदर्शितः भविष्यति। अस्मिन् वर्षे पुनः व्याजदरेषु कटौती भवितुम् अर्हति इति तात्पर्यम् ।
चतुर्वर्षेषु फेडरल् रिजर्वस्य प्रथमवारं व्याजदरे कटौतीं कृत्वा मम देशस्य व्याजदरे कटौतीयाः अपेक्षाः सुदृढाः अभवन्, तथा च एलपीआर न्यूनीकरिष्यते इति मार्केट् इत्यनेन अनुमानितम्। परन्तु एलपीआर-संस्थायाः नूतनः अंकः "स्थिरः अस्ति" । २० सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन राष्ट्रिय-अन्तर्बैङ्क-वित्तपोषण-केन्द्रं घोषयितुं अधिकृतं यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के ऋण-बाजारस्य उद्धृत-व्याज-दरः (lpr) अस्ति: १-वर्षीयः एलपीआरः ३.३५%, ५-वर्षीयः अपि च ततः अधिकः एलपीआरः अस्ति ३.८५%, तथा अगस्तमासे समतलम् आसीत् ।
केन्द्रीयबैङ्केन नूतनानां नीतीनां घोषणायाः कारणात् वर्षे एलपीआर-अवकाशस्य अत्यन्तं सम्भावना वर्तते ।
आरआरआर-कटाहस्य अनन्तरं व्याजदरे कटौतीयाः नूतनः दौरः भविष्यति इति यान् युएजिनस्य मतम्। यदि भविष्ये शुद्धव्याजमार्जिनं स्थिरं भवति तर्हि वर्तमानएलपीआर-मध्ये अधिकं न्यूनीकरणस्य सम्भावना वर्तते । तस्मिन् एव काले विद्यमानस्य बंधकऋणानां कृते अनुवर्तनं तेषां अधिकं न्यूनीकरणं समायोजनं च कर्तुं साहाय्यं करिष्यति, अतः ते सकारात्मकं निरन्तरं च भूमिकां निर्वहितुं शक्नुवन्ति।
बंधकव्याजदराणां लंगररूपेण ५ वर्षेषु एलपीआरस्य मूल्यनिर्धारणं बंधकव्याजदराणां प्रवृत्त्या सह सम्बद्धम् अस्ति ।
rong360 digital technology research institute द्वारा देशस्य 45 प्रमुखनगरेषु बंधकव्याजदराणां निरीक्षणेन ज्ञायते यत् अगस्त 2024 तमे वर्षे प्रथमगृहऋणस्य राष्ट्रियसरासरीव्याजदरः 3.29% आसीत्, यत् मासे मासे समाना आसीत् तथा च क द्वितीयगृहऋणानां कृते वर्षे वर्षे न्यूनता ३.७१% आसीत् तथा च वर्षे वर्षे ११३बीपी न्यूनता आसीत् ।
विशेषतः, निरीक्षणं कृतेषु ४५ प्रमुखनगरेषु १३ नगरेषु मुख्यधारायां प्रथमगृहऋणस्य व्याजदराः ३.०५% तः ३.२% पर्यन्तं सन्ति ३.०५% तः ३.२% पर्यन्तं २२ नगराणि सन्ति येषु मुख्यधारायां व्याजदराः ३.४५% तः ३.८५% पर्यन्तं भवन्ति; अगस्तमासे प्रथमगृहऋणस्य व्याजदरेण ३.८५% अधिकं नगरं नासीत् ।
रोङ्ग३६० डिजिटल टेक्नोलॉजी रिसर्च इन्स्टिट्यूट् इत्यस्य वरिष्ठः विश्लेषकः ऐ यावेन् इत्यनेन उक्तं यत् अस्मिन् वर्षे बंधकव्याजदराणि न्यूनीकर्तुं अवसराः भवितुम् अर्हन्ति इति केन्द्रीयबैङ्केन प्रथम-द्वितीय-गृह-गृहेषु वाणिज्यिक-व्यक्तिगत-आवास-ऋण-व्याज-दरस्य न्यून-सीमा रद्दीकृता अस्ति राष्ट्रीयस्तरस्य समायोजनेषु स्थानीयसरकारानाम् अधिकाधिकं स्वायत्ततां दत्तुं वाणिज्यिकबैङ्काः ग्राहकानाम् आकर्षणार्थं बंधकव्याजदराणि अपि सक्रियरूपेण न्यूनीकरोति, येन परिस्थितयः सृज्यन्ते बंधकव्याजदरेषु अधिककमीकरणाय।
ज्ञातव्यं यत् ग्वाङ्गझौ, सूझोउ, फोशान्, नानजिङ्ग् च देशेषु प्रथमेषु गृहऋणस्य व्याजदरेषु "2" इति उपसर्गः प्रविष्टः अस्ति । "अद्यापि '२' युगे पूर्णतया प्रवेशार्थं बहु स्थानं वर्तते। अपेक्षितं यत् द्वितीय-तृतीय-स्तरीयाः नगराणि पश्चात् कालखण्डे अधोगति-समायोजनस्य अनुसरणं निरन्तरं कर्तुं शक्नुवन्ति, तथा च प्रथम-प्रवेशस्य अपेक्षा अस्ति '२' युगम्।" ऐ यावेन् अवदत्।
ध्यान·अचल सम्पत्ति कम्पनीओं को उद्धार
आरआरआर-कटाहेन आरएमबी-१ खरबं तरलता मुक्तं भवति, येन रियल एस्टेट्-कम्पनीनां नकद-प्रवाहस्य दबावः न्यूनीकरिष्यते
पत्रकारसम्मेलने पान गोङ्गशेङ्ग् इत्यनेन घोषितं यत् निक्षेप-आरक्षित-अनुपातः नीति-व्याज-दरः च न्यूनीकरिष्यते, तथा च मार्केट्-बेन्चमार्क-व्याज-दरः अधः प्रेषितः भविष्यति
पान गोङ्गशेङ्ग इत्यनेन उक्तं यत् निकटभविष्यत्काले निक्षेप-आरक्षित-अनुपातः ०.५ प्रतिशताङ्केन न्यूनीकृतः भविष्यति यत् वित्तीय-बाजाराय प्रायः १ खरब-युआन्-रूप्यकाणां दीर्घकालीन-तरलतां प्रदास्यति, यत् विपण्य-तरलतायाः स्थितिः आधारेण, तत् अधिकं न्यूनीकर्तुं अवसरं चयनं कर्तुं शक्नोति वर्षे 0.25-0.5 प्रतिशताङ्केन निक्षेप आरक्षितानुपातः।
तस्मिन् एव काले पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् केन्द्रीयबैङ्कस्य नीतिव्याजदरः अर्थात् ७ दिवसीयः विपर्ययपुनर्क्रयणसञ्चालनस्य व्याजदरः वर्तमानस्य १.७% तः १.५% यावत् ०.२ प्रतिशताङ्केन न्यूनीकरिष्यते। ऋणबाजारकोटेशनदरं निक्षेपव्याजदरं च एकत्रैव न्यूनतां गन्तुं मार्गदर्शितं भविष्यति वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनस्य स्थिरतां निर्वाहयितुम्।
यान युएजिनः विश्लेषणं कृतवान् यत् एतस्याः नीतेः अर्थः अस्ति यत् केन्द्रीयबैङ्केन आरआरआर-कटाहस्य नूतनः दौरः आरब्धः, यत् मार्केट्-तरलतां प्रविष्टुं सकारात्मकं भूमिकां निर्वहति, एतत् बैंक-तरलतां वर्धयितुं अपि च बैंक-ऋणानां स्थिरतां वर्धयितुं बहुधा सहायकं भविष्यति |.
"आरआरआर-कटनीतिः पूर्वमेव घोषिता आसीत्, यस्मिन् सशक्तं संकेत-मार्गदर्शनं अपेक्षितं मार्गदर्शनं च अस्ति। स्पष्टं यत् बाजार-तरलता-स्थित्यानुसारं समुचितसमये अधिक-कमीकरणं कर्तुं शक्यते। एतेन इदमपि ज्ञायते यत् शिथिल-तरलता-वातावरणं अधिकं मुक्तं भविष्यति , which will help to continue to promote the subsequent monetary वित्तीयबाजारः ऋणविपणः च शिथिलाः सन्ति," इति यान् युएजिन् अवदत्।
अस्मिन् वर्षे जनवरीमासे केन्द्रीयबैङ्केन घोषितं यत् सः २०२४ तमस्य वर्षस्य फरवरी-मासस्य ५ दिनाङ्कात् आरभ्य वित्तीयसंस्थानां निक्षेप-भण्डार-अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकरिष्यति, येन विपण्यं प्रायः १ खरब-युआन्-रूप्यकाणां दीर्घकालीनतरलतां प्रदास्यति
केन्द्रीयबैङ्कः अस्मिन् वर्षे पुनः रिजर्व-आवश्यकता-अनुपातं कटयिष्यति, भविष्ये अपि तथैव कर्तुं शक्नोति, यस्य प्रभावः निःसंदेहं अचल-सम्पत्-सहित-विविध-उद्योगेषु अधिकः भविष्यति |.
५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन उक्तं यत् एषा आरआरआर-कटाहः फेडरल् रिजर्व-संस्थायाः व्याज-दर-कटाहस्य घोषणायाः अनन्तरम् अभवत्, यत् एतदपि सूचयति यत् मम देशः मार्केट्-मध्ये तरलतायाः अग्रे विमोचनं त्वरयति, वित्तीय-सुधारार्थं च अधिक-प्रयत्नाः करिष्यति | service capabilities by optimizing the capital structure of financial institutions , अचलसम्पत् उद्योगस्य पुनर्प्राप्तेः उत्तमं समर्थनं कुर्वन्ति तथा च अर्थव्यवस्थायाः स्थिरसञ्चालनं प्रवर्धयन्ति।
झाङ्ग बो इत्यनेन अग्रे उक्तं यत् अचलसम्पत्बाजारस्य कृते अस्य आरआरआर-कटाहस्य माध्यमेन अचलसम्पत्-कम्पनीनां नकद-प्रवाह-दबावः अधिकं मुक्तः भविष्यति, यत् बाजार-विश्वासं वर्धयितुं, अचल-सम्पत्-बाजारस्य जोखिमान् सक्रियरूपेण निवारयितुं, स्थिरं स्वस्थं च विकासं प्रवर्धयितुं च सहायकं भविष्यति अचलसम्पत्विपण्यस्य। अचलसम्पत्कम्पनीनां कृते वित्तपोषणसमन्वयतन्त्रस्य कार्यान्वयनस्य गतिः समर्थनं च अधिकं वर्धयिष्यति, समग्रतया अचलसम्पत्कम्पनीनां कृते विकासऋणं प्राप्तुं सुकरं भविष्यति, वित्तपोषणव्ययस्य अपि न्यूनता अपेक्षिता अस्ति गारण्टीकृतभवनानां उच्चगुणवत्तायुक्तानां च अचलसम्पत्कम्पनीनां विपण्यविन्यासस्य त्वरितीकरणे। तस्मिन् एव काले बंधकस्य व्याजदराणि अधिकं न्यूनीकर्तुं शक्यन्ते, तदनुसारं अनुमोदनं ऋणस्य गतिः च त्वरिता भविष्यति, येन गृहक्रयणस्य माङ्गं शीघ्रं पूरयितुं शक्यते।
"तस्मिन् एव समये आरआरआर-कटाहेन मुक्तं तरलतां निवेशकैः आर्थिकवृद्ध्यर्थं सर्वकारस्य समर्थनस्य संकेतरूपेण दृश्यते। एषा अपेक्षा निवेशकानां घरेलुबल्क-सम्पत्तौ विश्वासं उत्तेजितुं शक्नोति तथा च एतादृशी निवेश-माङ्गं प्रवर्धयितुं शक्नोति। झाङ्ग बो उक्तवान्।
ज्ञातव्यं यत् अस्मिन् पत्रकारसम्मेलने पान गोङ्गशेङ्ग इत्यनेन अपि परिचयः कृतः यत् परिचालनसम्पत्त्याः ऋणस्य नीतिदस्तावेजद्वयं "वित्तीय १६" च यत् वर्षस्य समाप्तेः पूर्वं देयम् अस्ति, तत् २०२६ तमस्य वर्षस्य अन्ते यावत् विस्तारितं भविष्यति।
"१६ वित्तीयलेखाः" २०२२ तमे वर्षे "सशक्ततमनीतिसमर्थनम्" इति उच्यन्ते, येषु अचलसम्पत्विकासऋणं, व्यक्तिगतऋणं, विद्यमानवित्तपोषणविस्तारः, न्यासवित्तपोषणं, बन्धकवित्तपोषणं, गारण्टीकृतभवनानां कृते विशेषऋणं, व्यक्तिगतऋणस्य रक्षणं, ऋणस्य विस्तारः च सन्ति concentration system , housing leasing finance, etc. अत्र कुलम् १६ उपायाः सन्ति, ये व्यापकाः शक्तिशालिनः च सन्ति ।
"16 वित्तीयविनियमानाम्" विस्तारस्य घोषणायाः सकारात्मकः प्रभावः अचलसंपत्तिवित्तपोषणं, अचलसम्पत्कम्पनीनां कृते जोखिमानां समाधानं, भवनानां गारण्टीकृतवितरणस्य समर्थनं च भविष्यति।
"विशेषबन्धन + बैंकऋण" इति प्रतिरूपं स्थावरजङ्गमकम्पनीभ्यः विद्यमानभूमिं प्राप्तुं समर्थयति
पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् केन्द्रीयबैङ्कः अचलसम्पत्कम्पनीभ्यः विद्यमानभूमिं प्राप्तुं समर्थनं करिष्यति। भूमिभण्डारस्य कृते केषाञ्चन स्थानीयसर्वकारविशेषबन्धनानां उपयोगस्य आधारेण नीतिबैङ्कानां वाणिज्यिकबैङ्कऋणानां च योग्य उद्यमानाम् समर्थनं कृत्वा अचलसम्पत्कम्पनीनां कृते भूमिं विपण्य-आधारितरूपेण, विद्यमानभूमिं पुनः सजीवीकरणं, उपशमनं च कर्तुं अनुमतिं दातुं शोधं क्रियते अचलसम्पत्कम्पनीनां आर्थिकदबावः। यदा आवश्यकं भवति तदा चीनस्य जनबैङ्कः नीतिसमर्थनं दातुं शक्नोति ।
विद्यमानभूमि अधिग्रहणविषये केन्द्रीयबैङ्कस्य वक्तव्यस्य विषये यान् युएजिनस्य मतं यत् केन्द्रीयबैङ्केन विद्यमानभूमिं पुनः सजीवीकरणाय नीतीनां श्रृङ्खलां स्पष्टीकृतवती, या "विद्यमानभूमिं पुनः सजीवीकरणं, वृद्धिं अनुकूलनं" इति कार्याभिमुखीकरणं अधिकं कार्यान्वितुं कार्यमार्गदर्शिका अस्ति। . तत्सह, अस्य अपि अर्थः अस्ति यत् स्थावरजङ्गमकम्पनीनां विद्यमानभूमिं पुनः सजीवीकरणस्य कार्यं स्थूलपदे प्रविशति। विशेषतः नीतिसाधनानाम् दृष्ट्या अस्मिन् समये नीतिसाधनद्वयं अतीव स्पष्टं जातम्, यथा "विशेषऋणं + बैंकऋणं" इति प्रतिरूपम् । एतेन विद्यमानभूमिपुनरुत्थानाय राजकोषीयवित्तीयसंसाधनानाम् क्षमता, तीव्रता च महत्त्वपूर्णतया वर्धिता अस्ति । अस्मात् दृष्ट्या विद्यमानभूमिपुनरुत्थानाय समर्थनं महत्त्वपूर्णतया सुदृढं कृतम् अस्ति ।
ली युजिया इत्यनेन उक्तं यत् नीतिबैङ्कान् वाणिज्यिकबैङ्कान् च कथं ऋणं दातुं शक्नुवन्ति इति अध्ययनं सशर्त-उद्यमानां कृते भूमि-अधिग्रहणाय विपण्य-उन्मुखरूपेण "मे १७"-दिनाङ्के कृतं परिनियोजनम् आसीत् व्यथितानां उद्यमानाम् उद्धाराय आर्थिकसहायतां च दातुं।
अस्मिन् वर्षे मेमासस्य १७ दिनाङ्के राज्यपरिषदः सूचनाकार्यालयेन आयोजिते राज्यपरिषदः नियमितनीतिविवरणे आवासनगरीयग्रामीणविकासमन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन विद्यमानभूमिः सम्यक् निस्तारणं पुनः सजीवीकरणं च प्रस्तावितं। विद्यमानभूमिः या अद्यापि न विकसिता अथवा आरब्धा परन्तु न सम्पन्ना अस्ति, तस्याः सम्यक् निपटनं पुनः सजीवीकरणं च करणीयम्, सर्वकारीयपुनर्प्राप्तिः अधिग्रहणं च, विपण्यसञ्चारं स्थानान्तरणं च, तथा च कठिनतानां निवारणाय ऋणस्य न्यूनीकरणाय च स्थावरजङ्गमकम्पनीनां प्रवर्धनार्थं निरन्तरनिगमविकासः, तथा भूसंसाधनानाम् कुशलप्रयोगं प्रवर्धयन्ति।
तस्मिन् समये प्राकृतिकसंसाधनमन्त्रालयस्य उपमन्त्री लियू गुओहोङ्ग् इत्यनेन प्रकटितं यत् सः निष्क्रियभूमिं सम्यक् निष्कासयितुं विद्यमानभूमिं च पुनः सजीवं कर्तुं नीतयः उपायाः च प्रवर्तयितुं सज्जः अस्ति, तथा च स्थानीयसरकारानाम् समर्थनं कृत्वा स्थानान्तरितस्य निष्क्रियस्य आवासीयभूमिस्य सम्यक् निपटनं मार्गेण कर्तुं सज्जः अस्ति वास्तविकस्थित्याधारितं पुनः आरम्भः, अधिग्रहणम् इत्यादयः।
लियू गुओहोङ्ग् इत्यनेन परिचयः कृतः यत् विद्यमानभूमिं पुनः सजीवीकरणं मुख्यतया त्रयः पक्षाः केन्द्रीक्रियते इति एकतः विकासस्य अनुकूलनार्थं उद्यमानाम् समर्थनं, विकासस्य निर्माणस्य च बाधाः दूरीकर्तुं, प्राकृतिकविपदानां महामारीनां च कारणेन अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वं यथोचितरूपेण मुक्तं कर्तुं च आवश्यकम् अस्ति उद्यमानाम् प्रक्रियानुसारं योजनास्थितीनां डिजाइनस्य आवश्यकतानां च यथोचितरूपेण समायोजनं कर्तुं अनुमतिं ददाति। अपरपक्षे, विपण्यसञ्चारं स्थानान्तरणं च प्रवर्धयितुं, गौणभूमिविपण्यस्य भूमिकायां पूर्णं क्रीडां दातुं, अग्रिमपञ्जीकरणस्य तथा स्थानान्तरणस्य समर्थनं च "निक्षेपसहितं स्थानान्तरणं" च, स्थानान्तरणं वा सहकारीविकासं वा प्रोत्साहयितुं च आवश्यकम् तृतीयम् अस्ति यत् स्थानीयसरकारानाम् समर्थनं करणीयम् यत् ते उचितमूल्येन निष्क्रियभूमिं पुनः गृहीत्वा "आवश्यकतानुसारं क्रमः" इति सिद्धान्तानुसारं किफायती आवासनिर्माणार्थं तस्य उपयोगं कुर्वन्तु, तथा च वित्तीयसमर्थनं वर्धयित्वा, करसमर्थनं प्रदातुं, एतस्य प्रवर्धनं कर्तुं, तथा कार्यप्रक्रियाणां सरलीकरणम्।
केन्द्रीयबैङ्केन भूमिभण्डारस्य कृते केषाञ्चन स्थानीयसर्वकारविशेषबन्धनानां उपयोगः भवति इति उल्लेखस्य विषये यान् युएजिन् अवदत् यत् विशेषबन्धनानां “आवासभूमौ च सम्बन्धः” भवति चेत् तेषां सख्तसीमानियन्त्रणं भवति स्म, परन्तु अस्मिन् वर्षे समर्थनं महत्त्वपूर्णतया वर्धितम् अस्ति, तथा च it is actually a fiscal tool for digest कृते अचलसम्पत्कम्पनीनां सूचीं विकसितुं भूमिं पुनरुत्थानस्य मार्गदर्शनं च।
“विशेषबाण्ड्-प्रयोगस्य सन्दर्भे स्थानीयबैङ्काः समर्थननीतीः कार्यान्वितुं शक्नुवन्ति, येन एतादृशानां भूमि-अधिग्रहणानां लाभः भवति, विद्यमानभूमिः च शीघ्रं पच्यते, वस्तुनिष्ठतया, अचल-सम्पत्-कम्पनीनां सूची-पचने, तस्य निवृत्तौ त्वरिततायां च सकारात्मकः प्रभावः भविष्यति | funds.
विद्यमानभूमिः अकुशलभूमिः च पुनः सजीवीकरणाय नीतिप्रोत्साहनानाम् सुदृढीकरणस्य आवश्यकता वर्तते
ली युजिया इत्यस्य मतेन वर्तमानकाले भूमिसंग्रहणार्थं भण्डारणार्थं च विशेषबन्धकानां उपयोगः भवति, मुख्यतया किफायती आवासार्थं भूमिः, भूमिभण्डारेषु स्थानीयसर्वकारस्य नूतनकिफायती आवासस्य धनस्य अभावस्य समाधानार्थं एषा विद्यमाननीतिः अस्ति विशेषबन्धकानां निर्दिष्टप्रयोगस्य विषये तु मूलतः नूतनसंरचनानां कृते उपयुज्यते स्म, परन्तु अधुना तस्य विस्तारः कृतः यत् किफायती आवासः अपि अन्तर्भवति । भविष्ये उद्योग-नगर-एकीकरणं, उद्यान-विकासः इत्यादिषु विस्तारः भवितुं शक्नोति “किन्तु यदि वाणिज्यिक-आवास-भूमिषु विस्तारः करणीयः तर्हि किञ्चित् कठिनं भविष्यति” इति अपेक्षा अस्ति
ली युजिया इत्यनेन अपि व्याख्यातं यत् वर्तमानसमस्या अस्ति यत् अनेकेषां विकासकानां विद्यमानभूमिः बन्धकरूपेण स्थापिता अस्ति, ऋणानां परिशोधनं च कठिनं भवति, केषाञ्चन गुप्तऋणानि सन्ति येषां निर्वहनं कठिनम् अस्ति तदतिरिक्तं विकासकाः अत्यल्पमूल्येषु विक्रेतुं न इच्छन्ति । विक्रेतुं इच्छन्ति चेदपि क्रयणार्थं अल्पाः एव संस्थाः आगच्छन्ति । एकतः एतस्य कारणं यत् भूमिनिलाम-निलाम-सूची-विपण्ये सस्ते, उत्तमस्थानेषु च भूखण्डाः सन्ति । अपरपक्षे केचन मूलभूखण्डाः भवनैः, वाणिज्यिककार्यालयैः वा स्वयमेव स्थायिभिः सुसज्जिताः आसन्, एताः योजनायाः आवश्यकताः तदानीन्तनस्य विपण्यस्थितौ किफायतीः आसन्, परन्तु अधुना ते अकिफायतीः सन्ति, योजनायां परिवर्तनं च अधिकं कठिनम् अस्ति .
द्रष्टुं शक्यते यत् विद्यमानभूमिं न्यूनदक्षभूमिं च पुनः सजीवीकरणे बहवः भूमिअधिकारधारकाः, जटिलव्याजसम्बन्धाः, बृहत्पूञ्जीनिवेशः, दीर्घकालीनपुनर्जीवनचक्रं च भवति .
तदतिरिक्तं पत्रकारसम्मेलने पान गोङ्गशेङ्गः अवदत् यत् अस्मिन् समये मुख्यतया वित्तीयदृष्ट्या अचलसम्पत्बाजारस्य जोखिमप्रबन्धनस्य स्वस्थविकासस्य च समर्थनं करिष्यति भविष्ये चीनस्य जनबैङ्कः स्थूलरूपेण सुधारं करिष्यति। स्थावरजङ्गमस्य कृते मौद्रिकनीतिः।
तस्मिन् एव काले वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य निदेशकः ली युन्जे अपि पत्रकारसम्मेलने अवदत् यत् सः अचलसम्पत्-स्थानीयसर्वकारस्य ऋणजोखिमानां समाधानार्थं सक्रियरूपेण सहकार्यं कर्तुं बैंकिंग-बीमा-संस्थानां मार्गदर्शनं करिष्यति।
स्थावरजङ्गमविपण्यं "बृहत् उपहारसङ्कुलस्य" स्वागतं करोति।
चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः
राज्यपरिषद् सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के आयोजिते पत्रकारसम्मेलने घोषितम्
●विद्यमान बंधकव्याजदराणि न्यूनीकरोतु तथा च बंधकऋणानां न्यूनतमपूर्वभुगतानानुपातं एकीकृत्य, तथा च वाणिज्यिकबैङ्कानां मार्गदर्शनं कृत्वा विद्यमानबन्धकव्याजदराणि नवीनबन्धकव्याजदराणां समीपं न्यूनीकर्तुं शक्नुवन्ति।
●प्रथम-द्वितीय-गृह-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातं एकीकृत्य, द्वितीय-गृह-ऋणानां कृते राष्ट्रिय-न्यूनतम-पूर्व-भुगतान-अनुपातं 25% तः 15% यावत् न्यूनीकरोतु।
●वर्षस्य समाप्तेः पूर्वं देयस्य परिचालनसंपत्तिऋणस्य तथा "वित्तीय 16" इत्यस्य नीतिदस्तावेजद्वयं 2026 तमस्य वर्षस्य अन्ते यावत् विस्तारितं भविष्यति।
●अचल सम्पत्तिकम्पनीभ्यः विद्यमानभूमिप्राप्त्यर्थं समर्थनं कुर्वन्तु। भूमिभण्डारस्य कृते केषाञ्चन स्थानीयसर्वकारविशेषबन्धनानां उपयोगस्य आधारेण नीतिबैङ्कानां वाणिज्यिकबैङ्कऋणानां च योग्य उद्यमानाम् समर्थनं कृत्वा अचलसम्पत्कम्पनीनां कृते भूमिं विपण्य-आधारितरूपेण, विद्यमानभूमिं पुनः सजीवीकरणं, उपशमनं च कर्तुं अनुमतिं दातुं शोधं क्रियते अचलसम्पत्कम्पनीनां आर्थिकदबावः। यदा आवश्यकं भवति तदा चीनस्य जनबैङ्कः नीतिसमर्थनं दातुं शक्नोति ।