समाचारं

"अष्टमस्य राष्ट्रियकर्मचारिव्यावसायिककौशलप्रतियोगितायाः चॅम्पियनशैली" शतवर्षाणां परिश्रमस्य अनन्तरं सा अन्ततः "कौशलस्य स्वतन्त्रता" प्राप्तवती ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे शि शुआइशुआइ पुरस्कारसमारोहे छायाचित्रं गृह्णाति इति दृश्यते। xiankang द्वारा फोटो
१३ सितम्बर् दिनाङ्के एयरोस्पेस् विज्ञान-प्रौद्योगिकी-समूहस्य षष्ठ-अकादमीयाः शीआन्-एरोस्पेस्-इञ्जिन्-कम्पनी-लिमिटेड्-इत्यस्य अन्तिम-विधानसभा-कार्यशालायाः वेल्डरः शि शुआइशुआइ-इत्यनेन ८ तमे राष्ट्रिय-कर्मचारि-व्यावसायिक-कौशलस्य अन्तिम-क्रीडायां मञ्चे आरोहणं कृतम् वेल्डिंग स्पर्धायाः विजेतारूपेण स्पर्धा।
यदा शि शुआइशुआइ इत्यनेन भारीः ट्राफीः प्रमाणपत्राणि च स्वीकृत्य पदकानि कण्ठे लम्बितानि तदा सम्मानेन तस्य किञ्चित् चक्करः अभवत् । परन्तु सः शीघ्रमेव शान्तः भूत्वा स्पर्धायाः मुख्यनिर्णायकं "चीनदेशे प्रथमक्रमाङ्कस्य वेल्डरः" च गाओ फेङ्गलिन् इत्येतां दृष्टवान् । "बहुवर्षेभ्यः पूर्वं मया विद्यालये ज्ञातं यत् मास्टर गाओ चीनदेशे सर्वोत्तमः वेल्डरः अस्ति, अतः अहं तस्मात् शिक्षितुं ३० वर्षाणां पूर्वं वरिष्ठः तकनीकिः भवितुम् प्रतिज्ञां कृतवान्" इति शि शुआइशुआइ अवदत्। अस्मिन् दिने २९ वर्षीयः शि शुआइशुआइ न केवलं वरिष्ठ-तकनीशियनत्वस्य इच्छां पूर्णं कृतवान्, अपितु चॅम्पियनशिपं जित्वा स्वजीवनस्य मुख्यविषयस्य आरम्भं कृतवान्
अन्तिमः क्षणः
११ सितम्बर् दिनाङ्के प्रातःकाले शी शुआइशुआइ शान्क्सी रेलवे संस्थायाः उच्चप्रौद्योगिकीपरिसरस्य वेल्डिंगप्रतियोगिताक्षेत्रे गत्वा देशस्य सर्वेभ्यः स्वामीभिः सह व्यावहारिकप्रतियोगितायाः प्रथमं द्वन्द्वयुद्धं आरब्धवान्
पूर्वं शान्क्सी प्रान्ते पूर्वप्रान्तीयप्रथमद्वितीयश्रेणीप्रतियोगितानां शीर्षत्रयाणां मध्ये २५ खिलाडयः चयनं कृत्वा उच्चतीव्रताप्रशिक्षणे केन्द्रीकृताः आसन्। मासद्वयाधिककालस्य प्रशिक्षणस्य कालखण्डे दिने व्यावहारिकप्रशिक्षणं, रात्रौ सैद्धान्तिकं अध्ययनं, प्रतिदिनं दशघण्टाभ्यः अधिकं गहनप्रशिक्षणं च आसीत् , अन्ते च 4 जनाः अन्तिमपक्षे शान्क्सी वेल्डराणां प्रतिनिधित्वं कर्तुं अवशिष्टाः आसन्।
शि शुआइशुआइ इत्यनेन उक्तं यत् - "अहं २०१२ तमे वर्षे स्पर्धासु भागं गृहीतवान् । पश्चात् उद्यमस्तरस्य, उद्योगस्तरस्य, प्रान्तीयस्तरस्य च स्पर्धासु बहवः पुरस्काराः प्राप्तवान् । तथापि प्रतियोगितायाः आरम्भात् पूर्वं अद्यापि अहं बहु तनावग्रस्तः आसम्, न शक्तवान् च खादतु वा सुपितु वा” इति ।
४.५ घण्टानां व्यावहारिकप्रतियोगितायां प्रतियोगिनां ७ मानकप्रतियोगितानां वस्तूनि पूर्णानि भवेयुः, यथा ६ वेल्डिंगवस्तूनि भिन्न-भिन्न-स्थितौ १ एक्स-रे-व्याख्या च तेषु तृतीयः, षष्ठः च वस्तूनि अतीव कठिनाः सन्ति, क्रीडकानां कृते च सर्वाधिकं कठिनाः सन्ति सहजतया अंकाः नष्टाः। शि शुआइशुआइ इत्यनेन स्मरणं कृतं यत् परियोजना ३ एल्युमिनियममिश्रधातुपाइपकोणबट् बैरियरवेल्डिंग् आसीत्, अर्थात् एल्युमिनियममिश्रधातुपाइपफिटिङ्ग्द्वयं ९०-डिग्रीकोणे वेल्डिङ्गं कृतम्, ततः ऊर्ध्वं प्रवणसपाटप्लेटं प्रति वेल्डिङ्गं कृतम् "एल्युमिनियममिश्रधातुस्य द्रवणबिन्दुः ६६० डिग्री सेल्सियसः भवति, परन्तु पाइपस्य पृष्ठभागे स्वाभाविकतया सघनः आक्साइड्-पटलः निर्मीयते, तस्य द्रवणबिन्दुः च २०५० डिग्री सेल्सियसपर्यन्तं भवति । यदा वयं वेल्डिंग् कर्तुं अक्रियवायुस्य टङ्गस्टन् आर्कवेल्डिंग् इत्यस्य उपयोगं कुर्मः तदा तत् layer must be melted आधारसामग्रीद्वारा चलचित्रं दहितुं न शक्यते, अतः हस्तकौशलस्य उपरि निर्भरं भवति " ।
फिटिङ्ग्स् इत्यस्य तीक्ष्णकोणाः विशेषं आव्हानं प्रस्तुतवन्तः । घटनास्थले नलिके-उपकरणं प्राप्य सः आत्मविश्वासयुक्तः भूत्वा मुखौटं धारयित्वा वेल्डिंग-बन्दूकं, पाइप-उपकरणं च उद्धृत्य, एकस्मिन् एव समये अग्रभागं घण्टायाः दिशि वेल्डिङ्गं कृत्वा, ततः परं पार्श्वे घड़ीयानस्य विपरीतदिशि वेल्डिङ्गं कृतवान् बन्दुकं स्थापयित्वा मुखौटं उपरि धक्कायन् अहं दृष्टवान् यत् सम्पूर्णं वेल्ड् समं स्निग्धं च आसीत्, विशेषतः परिचितं मत्स्यस्केलवेल्ड् दर्शयन्तः तीक्ष्णकोणाः शि शुआइशुआइ सन्तुष्टं स्मितं न दर्शयितुं न शक्तवान्। सर्वाणि परियोजनानि सम्पन्नानि सन्ति, क्रीडायाः समाप्तेः पूर्वं अद्यापि १० निमेषाः अवशिष्टाः सन्ति ।
१२ सितम्बर् दिनाङ्कस्य अपराह्णे सैद्धान्तिकपरीक्षायां शी शुआइशुआइ ९७.५ अंकैः सर्वोच्चं अंकं प्राप्तवान् ।
त्यक्तुम् इच्छति स्म
एकस्य चॅम्पियनस्य योजनेन समग्रः देशः ध्यानं ददाति। यदा शि शुआइशुआइ चॅम्पियनशिपं जित्वा सः निःश्वसति स्म यत् "अहं कतिपयवर्षेभ्यः पूर्वं त्यक्तुम् इच्छामि यतोहि अहं श्रान्तः दुःखी च आसम्। प्रतिदिनं वेल्डिंगं कृत्वा, तत् ऋजुं प्रेक्षमाणः, नत्वा शिरः नत्वा च, अहं दुःखं प्राप्नुयाम् इति अनिवार्यम् आसीत् गर्भाशयस्य स्पोण्डिलोसिसात्।" परन्तु तदा सः उपशमनेन स्मितं कृतवान्, "किम्?
तत् वदन् शि शुआइशुआइ आस्तीनानि आवर्त्य तस्य हस्तयोः बाहुयोः च कतिपयानि दाहानि दृष्टवान् पुराणाः दागाः मन्दाः आसन्, नवीनाः दागाः च स्पष्टाः आसन्। उभयहस्तयोः तर्जनीमध्यमाङ्गुलीयोः बृहत्सन्धिः रक्तः कृष्णः च भवति इति सर्वाधिकं स्पष्टम् । "वर्षं यावत् उच्चतापमात्रे भृष्टम् अस्ति। तस्य महत्त्वं नास्ति। वक्षःस्थलं एकैकशः दग्धं दग्धं च भवति।"
"चर्मदस्तानानि, ज्वालारोधककार्यवस्त्राणि च न सन्ति वा?" शि शुआइशुआइ स्मितं कृत्वा अवदत् - "चापवेल्डिंगदण्डः बहु सिञ्चति, कार्यवस्त्राणि दस्तानानि च न वक्तव्यम्, कदाचित् मुखौटं च दग्धं कर्तुं शक्यते। उपरितः वेल्डिङ्गं कुर्वन् वेल्डिंगपुष्पाणि सीधा शरीरे पतन्ति।
प्रशिक्षणस्य अन्तिमे दिने एकस्मिन् उपरि वेल्डिंग-प्रकल्पे मुखौटस्य माध्यमेन सिञ्चनपुञ्जः दग्धः, केशेषु पतितः, शिरोभागं च दग्धवान्, यत् अधुना एव स्कैब्ड् अस्ति "किन्तु वेल्डिंग् कृत्वा सम्पूर्णं आकारं निर्मातुं वयं केवलं वेदनां सहितुं शक्नुमः तथा च अस्माकं हस्तानां गतिं निरन्तरं स्थिरं च स्थापयितुं शक्नुमः। प्रायः विशेषशल्यक्रियासु एतत् भवति।
वस्तुतः यत् अधिकं क्लान्तं कठिनं च अस्ति तत् शिक्षणस्य चरणम्। "विद्यालयः वा कारखानः वा, शिक्षकस्य शिक्षणपद्धतिः समाना एव, परन्तु प्रशिक्षुणां शिक्षणस्य मार्गः बहु भिन्नः अस्ति। प्रगतिः अवगमनस्य परिश्रमस्य च उपरि निर्भरं भवति।
स्नातकपदवीं प्राप्तस्य प्रथमवर्षे शी शुआइशुआई यथाशीघ्रं वर्गीकरणसमाजेन मान्यताप्राप्तं प्रमाणपत्रं प्राप्तुं प्रतिदिनं ५ किलोग्राम वेल्डिंगदण्डस्य सेवनं कृतवान्, तस्य हस्ताः अपि तथैव आसन् क्लान्तः। यांग्त्ज़ी-नद्याः दक्षिणे ग्रीष्मकालः अत्यन्तं उष्णः भवति तथा च वेल्डिंगस्य कृते वातानुकूलनयंत्रस्य उपयोगः न भवति । शि शुआइशुआइ प्रायः एकवारं सिक्तः भूत्वा प्रायः मूर्च्छितः अभवत् ।
परन्तु इस्पातः शतप्रयासानां अनन्तरं निर्मितः भवति, शि शुआइशुआइ क्रमेण कौशलस्य स्वतन्त्रतायाः अनुभवं कृतवान्, यत् एकप्रकारस्य कठिनतां अतितर्तुं आनन्दः, एकप्रकारस्य नवीनतायाः सृष्टेः च आनन्दः च अस्ति
xi'an aerospace engine co., ltd. इत्यत्र इञ्जिनपाइपलाइनवेल्डिंगकार्यस्य एकः प्रमुखः मॉडलः शि shuaishuai सहित चतुर्णां जनानां स्कन्धेषु अवलम्बते। एतत् पदार्थं वेल्डिंग्-काले वायुना सह सहजतया विक्रियां करोति, दोषं च जनयति मया किं कर्तव्यम् । "अवश्यं वायुं पृथक् कर्तुं अक्रियवायुः उपयुज्यते, परन्तु तत् कथं प्राप्तुं शक्यते?", पुनः पुनः परीक्षणानन्तरं शि शुआइशुआइ तस्य श्रमिकैः सह एकं वर्गाकारं आर्गनं प्रक्षालनपेटिकां कृत्वा तस्मिन् पाइप्स् स्थापयित्वा पेटीयाः द्वयोः अन्तयोः फूत्कारः कृतः वातावरणे कृते आर्गनवायुषु वेल्डिंगं कृतम् इति सुनिश्चित्य । यदा वेल्डिंग् आरब्धम् तदा चत्वारि नेत्रयुग्मानि वेल्डिंग् कृतं नलिकां प्रेक्षन्ते स्म । यदा वेल्ड्ड्-नलिकाः पेटीतः बहिः निष्कासिताः आसन् तदा सफलतां प्रतिनिधियति स्म रजत-श्वेत-कान्तिः दशघण्टाभ्यः अधिकं कार्यं कृत्वा श्रान्ततां अनुभवति स्म, प्रसन्नतया च जयजयकारं करोति स्म “अद्यपर्यन्तं पेटी साधनरूपेण उपयुज्यते” इति ।
अस्मिन् स्पर्धायां षष्ठः कठिनतमः परियोजना - १० मि.मी.लघुव्यासस्य एल्युमिनियममिश्रधातुपाइपस्य वेल्डिङ्गं कर्तुं प्रयुक्ता "त्रिकोणीयतरङ्गहस्तचलनाडीवेल्डिंगविधिः" शि शुआइशुआइ इत्यनेन अग्रणी अभवत् लघुव्यासस्य पाइपस्य वेल्डिंगदक्षतायां गुणवत्तायां च महतीं सुधारं करोति, तस्य व्यापकरूपेण उपयोगः अपि कृतः अस्ति ।
कौशलस्य सीमा नास्ति
मञ्चात् अवतरित्वा शि शुआइशुआइ प्रथमवारं स्वपत्न्याः विषये चिन्तितवान् सः एकवारं गृहं न प्रत्यागत्य सार्धद्वयं मासान् एकान्तवासेन प्रशिक्षणं कृतवान् आसीत् "अहं जानामि यत् त्वं तत् कर्तुं शक्नोषि।" द्वितीयः आह्वानः सः कम्पनीयाः श्रमिकसङ्घस्य अध्यक्षाय आसीत् । संघस्य अध्यक्षः आश्चर्यचकितः अवदत् यत् - "भवता एतावता वर्षेषु कम्पनीयाः उत्तमं परिणामं निर्मितम्" इति ।
तस्य जीवनं महत् स्तरं प्राप्तवान् अस्ति, शि शुआइशुआइ अतीव धीरोऽस्ति: "अद्यापि मया परिश्रमः कर्तव्यः। वरिष्ठप्रविधिज्ञानाम् उपरि विशेषाः तकनीकिणः मुख्याः तकनीकिणः च सन्ति।
सः आशास्ति यत् सः न्यूनातिन्यूनं द्वयोः दिक्षु परिश्रमं करिष्यति- एकं यत् तस्य कौशलस्य सीमा नास्ति, सः स्वस्य उन्नतिं निरन्तरं कर्तव्यः इति। "तदा अहं जियाङ्गनन् शिपयार्ड् इत्यत्र वैद्येन सह कार्यं कृतवान्। सैद्धान्तिकरूपेण मम बहु लाभः अभवत्। अस्माकं कार्यशालायां शिल्पकलाविशेषज्ञाः शिल्पिनः अपि सन्ति, तेभ्यः अस्माभिः निरन्तरं शिक्षितव्यम्।
अन्यः कौशलं प्रसारयितुं, मार्गदर्शनस्य उत्तमं कार्यं कर्तुं, दलाय प्रतिदानं च। "अस्माकं दलस्य वातावरणं अतीव उत्तमम् अस्ति। यदा अहं प्रशिक्षणार्थं बहिः गतः तदा सर्वाणि कार्यकार्यं दलस्य भ्रातृभ्यः नियुक्तानि आसन्। ते मम कृते बहु कार्यं कृतवन्तः, अतः तेषां कौशलं साझां कर्तव्यम् आसीत्।
वस्तुतः न केवलं शि शुआइशुआइ भविष्यस्य विषये चिन्तयति, कम्पनी तथा कार्यशाला-नेतारः अपि योजनां कुर्वन्ति यत् कथं चॅम्पियनस्य कृते मञ्चः स्थापयितव्यः येन सः अधिकतया वर्धयितुं प्रकाशयितुं च शक्नोति। "कार्यशालायाः कर्मचारिणः तान्त्रिक-ढालेषु विभक्तुं, तेषां भूमिकायां पूर्णं क्रीडां दातुं, परियोजना-दलस्य स्थापनां कर्तुं, कार्यशालायाः निदेशकः झोउ चाङ्गजुन् इत्यनेन च दलस्य नेतृत्वं कर्तुं विचारयन्तु।
प्रतिवेदन/प्रतिक्रिया