अनुकूलनीतयः एकत्र निर्गताः भवन्ति, केन्द्रीयबैङ्कस्य "संयोजनमुष्टिः" च विपण्यविश्वासं वर्धयति
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राज्यपरिषद् सूचनाकार्यालयेन २४ सितम्बर् दिनाङ्के प्रातःकाले पत्रकारसम्मेलनं कृतम्।चीनस्य जनबैङ्कस्य, वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य, चीनप्रतिभूतिनियामकआयोगस्य च प्रमुखनेतृभिः उच्चगुणवत्तायुक्तस्य आर्थिकस्य वित्तीयसमर्थनस्य स्थितिः प्रवर्तयिता विकासः। मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयितुं स्थिर-आर्थिक-वृद्धेः अधिकं समर्थनार्थं च आरआरआर-कटाहः, व्याज-दर-कटाहः, बंधक-व्याजदराणि च इत्यादीनां प्रमुखनीतयः एकत्रैव प्रारब्धाः
आरआरआर-कटौतीं व्याजदरे-कटाहं च सुपरइम्पोज् कृत्वा १ खरब-युआन्-निधिः पूर्वमेव मार्गे अस्ति
पत्रकारसम्मेलने केन्द्रीयबैङ्केन घोषितं यत् वित्तीयविपण्यं प्रति प्रायः १ खरब युआन् दीर्घकालीनतरलतां प्रदातुं निकटभविष्यत्काले निक्षेपभण्डारानुपातं ०.५ प्रतिशताङ्केन न्यूनीकरिष्यति। विपण्यतरलतास्थितेः आधारेण वयं वर्षे निक्षेपभण्डारानुपातं ०.२५ तः ०.५ प्रतिशताङ्कपर्यन्तं अधिकं न्यूनीकर्तुं अवसरं चयनं कर्तुं शक्नुमः।
ओरिएंटल जिन्चेङ्ग् इत्यस्य मुख्यः स्थूल-आर्थिक-विश्लेषकः वाङ्ग किङ्ग् इत्यनेन उक्तं यत् केन्द्रीयबैङ्कस्य आरआरआर-कटौतीयाः ब्याज-दर-कटाहस्य च घोषणा कुल-स्थूल-आर्थिक-माङ्गं वर्धयितुं महत् महत्त्वपूर्णम् अस्ति। एकतः न्यूनतया वित्तपोषणव्ययः प्रत्यक्षतया उपभोगं निवेशमागधां च उत्तेजयिष्यति, प्रतिचक्रीयसमायोजनस्य भूमिकां पूर्णं करिष्यति, अपरतः आर्थिकवृद्धेः गतिं निरन्तरं सुधारयितुम् अपि साहाय्यं करिष्यति "सशक्त आपूर्तिः दुर्बलमागधा च" इत्यस्य स्थूल-आर्थिक-स्थितिः तथा च प्रवर्धनं मूल्यस्तरं मध्यमरूपेण पुनः प्राप्तम्। तत्सह, केन्द्रीयबैङ्केन आरब्धस्य नीति"संयोजनानां" एषः समुच्चयः अपि प्रभावीरूपेण विपण्यविश्वासं वर्धयिष्यति, सामाजिकापेक्षासु सुधारं च करिष्यति वर्तमानपदे एतत् वृद्धिं स्थिरीकर्तुं, सम्पत्तिविपण्यं स्थिरीकर्तुं, वार्षिकं आर्थिकवृद्धि लक्ष्यं प्रायः ५% प्राप्तुं च महत्त्वपूर्णां भूमिकां निर्वहति
स्थूलस्तरात् वर्तमानं घरेलु-अन्तर्राष्ट्रीय-स्थितिः जटिला अस्ति, आर्थिक-विकासस्य च अनेकानि आव्हानानि सन्ति । आवश्यकं रिजर्व-अनुपातं न्यूनीकृत्य बङ्क-व्यवस्थायाः धनस्य आपूर्तिः वर्धयितुं शक्यते तथा च बङ्कानां ऋण-क्षमतां वर्धयितुं शक्यते, येन वास्तविक-अर्थव्यवस्थायाः कृते अधिकं वित्तीय-समर्थनं प्राप्यते वित्तीयव्यवस्थायाः मूलत्वेन बङ्कानां तरलतायाः स्थितिः वास्तविक-अर्थव्यवस्थायाः वित्तपोषण-वातावरणं प्रत्यक्षतया प्रभावितं करोति । आरआरआर-कटाहस्य अनन्तरं उत्पादनस्य विस्तारार्थं प्रौद्योगिकी-उन्नयनार्थं च उद्यमानाम् पूंजी-आवश्यकतानां पूर्तये, स्थिर-आर्थिक-वृद्ध्यर्थं च अधिकानि ऋणानि, विशेषतः मध्यम-दीर्घकालीन-ऋणानि, बङ्काः निर्गन्तुं शक्नुवन्ति
सूक्ष्मस्तरात् आरआरआर-कटाहस्य कम्पनीषु व्यक्तिषु च सकारात्मकः प्रभावः भवति । उद्यमानाम् कृते बैंकऋणं प्राप्तुं सुकरं भवति, तस्मात् वित्तीयदबावः न्यूनीकरोति, परियोजनायाः उन्नतिः व्यावसायिकविस्तारः च त्वरितः भवति । अपेक्षाकृतं संकीर्णवित्तपोषणमार्गाणां कारणात् लघु, मध्यम, सूक्ष्म उद्यमाः वित्तीयसमर्थनं प्राप्त्वा उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च सुधारं करिष्यन्ति, तथा च विपण्यप्रतिस्पर्धां वर्धयिष्यन्ति। व्यक्तिनां कृते उपभोक्तृऋणस्य उपलब्धता अपि वर्धयितुं शक्यते यतः बङ्काः अधिकपुञ्जसमृद्धाः भवन्ति । बृहत्-टिकट-वस्तूनाम् क्रयणं वा यात्रा, शिक्षा इत्यादिषु व्ययः वा, व्यक्तिनां अधिकं आर्थिकसमर्थनं, विकल्पः च भवति । विपण्यक्रियाकलापस्य वर्धनस्य अर्थः अधिकनिवेशस्य अवसराः अपि भवन्ति ।
विद्यमानं बंधकव्याजदरं ०.५ प्रतिशताङ्केन न्यूनीकरोति, तथा च कोटिरूप्यकाणां बंधकस्य मासिकं भुक्तिं ३०० युआन् न्यूनीकर्तुं शक्यते
पत्रकारसम्मेलने केन्द्रीयबैङ्केन घोषितं यत् सः विद्यमानं बंधकव्याजदरं न्यूनीकरिष्यति तथा च बंधकऋणानां न्यूनतमपूर्वभुगतानानुपातं एकीकृत्य, वाणिज्यिकबैङ्कानां मार्गदर्शनं कृत्वा विद्यमानबन्धकव्याजदराणि नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं शक्नोति प्रायः ०.५ प्रतिशताङ्काः भविष्यन्ति इति अपेक्षा अस्ति । तस्मिन् एव काले प्रथमद्वितीयगृहयोः बंधकऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं एकीकृतम्, तथा च राष्ट्रियस्तरस्य द्वितीयगृहऋणानां न्यूनतमं पूर्व-भुगतान-अनुपातं २५% तः १५% यावत् न्यूनीकृतम् अपेक्षा अस्ति यत् एतत् नीतिव्याजदरसमायोजनेन मध्यमकालीनऋणसुविधाव्याजदरं प्रायः ०.३ प्रतिशताङ्कैः न्यूनीकरिष्यते, ऋणविपण्यकोटेशनदरः निक्षेपव्याजदरश्च अपि ०.२तः ०.२५ प्रतिशतबिन्दुपर्यन्तं न्यूनीभवति
सेन्टालाइन रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं विद्यमानस्य बंधकऋणस्य वर्तमानस्य औसतव्याजदरः प्रायः ३.९२% अस्ति, यदा तु नवीनबन्धकऋणानां औसतव्याजदरः प्रायः ३.३% अस्ति विद्यमानस्य बंधकऋणानां नूतनानां बंधकऋणानां च व्याजदरेण अन्तरम् ६० आधारबिन्दुभ्यः अधिकं प्राप्नोति । यथा यथा एतत् अन्तरं अधिकं विस्तारयति तथा तथा “विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य” आह्वानं वर्धते । विद्यमान बंधकव्याजदरस्य न्यूनीकरणानन्तरं विद्यमानबन्धकऋणानां नूतनबन्धकऋणानां च व्याजदरान्तरं प्रायः १०-१५ आधारबिन्दुपर्यन्तं न्यूनीकर्तुं शक्यते
२०२४ तमे वर्षात् केन्द्रीयबैङ्केन ५ वर्षाणाम् अधिककालस्य एलपीआर द्विवारं कुलम् ३५ आधारबिन्दुभिः ३.८५% यावत् न्यूनीकृतम्, तत्सहकालं च राष्ट्रियस्तरस्य प्रथमद्वितीयगृहऋणव्याजदराणां निम्नसीमा रद्दीकृता सम्प्रति बीजिंग, शाङ्घाई, शेन्झेन् च देशान् विहाय, येषु बंधकव्याजदरेषु न्यूनसीमा न समाप्तवती, देशस्य अन्येषु नगरेषु व्याजदरेषु न्यूनसीमा समाप्तवती अस्ति यावत् जियाङ्गसु इत्यस्य विषयः अस्ति, अनेकेषां मुख्यधाराबैङ्कानां नवीनतमाः बंधकव्याजदराः २.८५% इत्येव न्यूनाः सन्ति, यत् सम्प्रति इतिहासे सर्वाधिकं न्यूनम् अस्ति ।
संवाददातृणां गणनानुसारं यदि बंधकस्य व्याजदरं ५० आधारबिन्दुभिः न्यूनीकरोति तर्हि १० लक्षं युआन् ऋणमूलधनस्य तथा ३० वर्षेषु समानमूलधनव्याजस्य च पुनर्भुक्तिः कृते मासिकभुगतानं ३०० युआन् न्यूनीकर्तुं शक्यते विद्यमानस्य बंधकव्याजदरस्य न्यूनतायाः अनन्तरं शीघ्रं प्रतिदेयस्य लाभः अपि न्यूनीभवति । एषा एव गणना १० लक्षं युआन् ऋणस्य आधारेण भवति तथा च ३० वर्षाणां कृते समानमूलधनव्याजस्य आधारेण यदि अस्मिन् वर्षे सितम्बरमासे प्रथमं भुगतानं भवति तथा च सेप्टेम्बरमासे ऋणं १,००,००० युआन् पूर्वं परिशोधितं भवति तर्हि विद्यमानः बंधकव्याजदरः ४ भवति %, यत् ११३,८०० युआन् व्याजस्य रक्षणं कर्तुं शक्नोति, ततः परं रक्षितं व्याजं ९९,६०० युआन् भवति, तथा च शीघ्रं प्रतिदेयात् आयः १४,२०० युआन् न्यूनीकरोति । व्याजदरसमायोजनस्य एषा श्रृङ्खला निवासिनः व्ययशक्तिं आत्मविश्वासं च सुधारयितुम्, अर्थव्यवस्थायाः स्थिरवृद्धेः समर्थनं च करिष्यति।
"गतवर्षे विद्यमानबन्धकव्याजदरेषु प्रथमवारं न्यूनीकरणात् परं राष्ट्रव्यापीरूपेण विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं द्वितीयवारं अपि अभवत्, येन गृहक्रेतृणां ऋणं परिशोधयन्तः परिवाराणां च मासिकं भुक्तिभारः यथार्थतया न्यूनीकृतः of shanghai eju real estate research institute विश्वासः अस्ति यत् केन्द्रीयबैङ्कस्य नीतिः विद्यमानं बंधकऋणं नूतनं गृहक्रयणस्य आवश्यकतां च आच्छादयति, व्यापककवरेजं च बृहत्लाभान् च गृहक्रयणस्य व्ययस्य न्यूनीकरणे सकारात्मकभूमिकां निर्वहति, गृहक्रयणस्य निरन्तरं वर्धनं करोति क्रयणविश्वासः, विद्यमानगृहऋणस्य जोखिमानां निरन्तरं न्यूनीकरणं च।
नवीनसाधनं प्रारब्धं भवति, यत्र कुलप्रारम्भिककोटा ८०० अरब युआन् भवति
ज्ञातव्यं यत् अस्मिन् समये केन्द्रीयबैङ्केन प्रथमवारं पूंजीविपण्यस्य समर्थनार्थं संरचनात्मकमौद्रिकनीतिसाधनं निर्मितम् ।
स्टॉकपुनर्क्रयणस्य तथा धारणावृद्ध्यर्थं नवस्थापितं विशेषपुनर्वित्तपोषणसाधनं सूचीबद्धकम्पनीनां पुनर्क्रयणस्य समर्थनार्थं तथा प्रमुखशेयरधारकाणां स्टॉकधारकाणां वृद्धेः समर्थनार्थं तथा च पूंजीबाजारं स्थिरं कर्तुं प्रारम्भिककोटा 300 अरब युआन् अस्ति। तदतिरिक्तं पूंजीबाजारस्य स्थिरतां निर्वाहयितुम् निवेशकानां विश्वासं वर्धयितुं च प्रतिभूति, निधि, बीमाकम्पनीनां कृते स्वैपसुविधाः निर्मिताः भविष्यन्ति, यत्र प्रारम्भिककोटा ५०० अरब युआन् भविष्यति
सम्प्रति मम देशे १८ संरचनात्मकमौद्रिकनीतिसाधनाः सन्ति, येषां उपयोगः मुख्यतया निजीलघुसूक्ष्मउद्यमानां, प्रौद्योगिकीनवाचारस्य, हरितविकासस्य इत्यादीनां क्षेत्राणां समर्थनाय भवति अस्मिन् समये संरचनात्मकमौद्रिकनीतिसाधनद्वयस्य निर्माणं शेयरबजारस्य विकासस्य समर्थने केन्द्रीक्रियते। एतेन वर्तमान आर्थिकस्थितौ पूंजीविपण्ये केन्द्रीयबैङ्कस्य विशेषं ध्यानं पूर्णतया प्रतिबिम्बितम् अस्ति ।
एतेषां नवीनसाधनानाम् आरम्भः न केवलं पूंजीबाजारस्य स्थिरतायाः विषये केन्द्रीयबैङ्कस्य बलं प्रतिबिम्बयति, अपितु मौद्रिकनीतिविनियमने तस्य सटीकप्रयत्नाः अपि प्रदर्शयति एतेषां उपायानां माध्यमेन केन्द्रीयबैङ्कः विपण्यं आवश्यकं तरलतासमर्थनं प्रदातुं शक्नोति, बाजारस्य अस्थिरतां न्यूनीकर्तुं शक्नोति, दीर्घकालीननिवेशव्यवहारं च प्रोत्साहयितुं शक्नोति, यस्य निवेशकानां भावनां स्थिरीकर्तुं विपण्यजीवनशक्तिं वर्धयितुं च सकारात्मकः प्रभावः भवति
चीनव्यापारिसङ्घस्य मुख्यशोधकः फुडानविश्वविद्यालयस्य वित्तसंस्थायाः अंशकालिकशोधकः च डोङ्ग ज़िमियाओ इत्यनेन उक्तं यत् नवनिर्मितानि मौद्रिकनीतिसाधनाः शेयरबजारस्य स्थिरविकासाय उत्तमं समर्थनं करिष्यन्ति। एतौ साधनौ पूंजीबाजारस्य स्थिरतायै विकासाय च मौद्रिकनीतिः यत् महत् महत्त्वं प्रबलं च समर्थनं ददाति तत् प्रतिबिम्बयति, ते शेयरबजारस्य तरलतां अधिकं वर्धयिष्यन्ति, निवेशकानां विश्वासं स्थिरं करिष्यन्ति, स्टॉक् इत्यस्मिन् जीवनशक्तिं जीवन्तं च पुनर्स्थापनं च प्रवर्धयिष्यन्ति विपणि।
केन्द्रीयबैङ्केन उक्तं यत् स्वैपसुविधायाः प्रथमचरणस्य परिमाणं ५०० अरब युआन् अस्ति अस्य साधनस्य माध्यमेन प्राप्तस्य धनस्य उपयोगः केवलं शेयरबजारनिवेशार्थं कर्तुं शक्यते, भविष्ये च परिस्थित्यानुसारं परिमाणस्य विस्तारः कर्तुं शक्यते। चीन मिन्शेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री वेन बिन् इत्यस्य मतं यत् स्वैप-सुविधानां, प्रतिभूतीनां, निधिनां, बीमाकम्पनीनां च उपयोगेन समये एव धनं प्राप्तुं शक्यते, अधिकलचीलतया स्टॉक-स्थितीनां समायोजनं च कर्तुं शक्यते, येन मार्केट्-स्थितेः स्थिरीकरणं, पुनर्प्राप्तिः च प्रवर्तते केन्द्रीयबैङ्केन कृताः एते उपायाः जोखिमनियन्त्रणस्य महत्त्वं अपि गृह्णन्ति । धनस्य उपयोगः नियमानाम् अनुपालनं करोति इति सुनिश्चित्य, धनस्य अवैधप्रयोगं निवारयितुं, नीतीनां प्रभावशीलतां सुरक्षां च सुनिश्चित्य समुचिततन्त्राणि स्थापयित्वा
सिन्हुआ दैनिक·चराहे संवाददाता झान चाओ