समाचारं

"कार्यरतराज्ञी" चेङ्ग ज़ुए इत्यनेन हैती-स्वाद-उद्योगस्य कार्यभारः स्वीकृतः - अप्रत्यक्ष-भागधारणा कुलस्य प्रायः ९.७९६% भागः आसीत्, पूर्व-अध्यक्षस्य पाङ्ग-काङ्गस्य पश्चात् द्वितीयः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यांगचेङ्ग इवनिंग न्यूज सर्वमीडिया रिपोर्टर झान शुझेन्
“सोयासॉस् इत्यस्मिन् बृहत् भ्राता” इति हैती-स्वाद-उद्योगः स्वस्य स्थापनायाः अनन्तरं प्रथमायाः महिला-नेतृणां स्वागतं कृतवान् । अद्यैव हैती-स्वाद-उद्योगः (६०३२८८) स्वस्य संचालकमण्डलस्य पुनर्निर्वाचनं सम्पन्नवान् इति घोषितवान् तथा च कम्पनीयाः पूर्व-उपाध्यक्षः कार्यकारी-अध्यक्षः च चेङ्ग ज़ुए इत्ययं कम्पनीयाः अध्यक्षपदे पदोन्नतः अभवत् अस्य कार्मिकनियुक्तेः अर्थः अस्ति यत् पूर्वाध्यक्षः अध्यक्षः च पाङ्गकाङ्गः स्वपदात् राजीनामा दत्तवान्, तथा च हैती-स्वाद-उद्योगस्य कार्यकारी-दलस्य अन्तः "पुराण-नवयोः मध्ये हस्तान्तरणस्य" एकः दौरः सम्पन्नः अस्ति
श्रमिकात् अध्यक्षपर्यन्तं
चीनस्य मसाला-उद्योगे अग्रणी-कम्पनीरूपेण हैती-स्वाद-उद्योगस्य मुख्यालयः फोशान्, गुआङ्गडोङ्ग-नगरे अस्ति ।
बाजारे हैती-स्वाद-उद्योगः एकदा "सोया-सॉस-उद्योगस्य मौताई" इति नाम्ना प्रसिद्धः आसीत् । परन्तु यथा यथा समयः गच्छति स्म तथा तथा अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २४ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं तस्य शेयरस्य मूल्यं पुनः ३८.३२ युआन्/शेयरं यावत् पतितम् आसीत् ।
चेङ्ग ज़ुए इत्यस्याः प्रेरणादायकस्य कार्यक्षेत्रस्य कारणेन बहिः जगति "कार्यराज्ञी" इति नामाङ्कनं कृतम् । सार्वजनिकसूचनाः दर्शयन्ति यत् सा १९७० तमे वर्षे जन्म प्राप्य २२ वर्षे हैती-स्वाद-उद्योगे सम्मिलितवती, क्रमेण तृणमूल-कर्मचारिणः तः निगम-प्रबन्धने पदोन्नतः च अभवत् सा निगमनियोजननिदेशिका, उपाध्यक्षा, कार्यकारीउपाध्यक्षा, निदेशिका च इत्यादीनि प्रमुखपदानि धारितवती अस्ति ।
हैतीयन फ्लेवर इण्डस्ट्री इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं चेङ्ग ज़ुए इत्यनेन तस्मिन् वर्षे ६.६९८३ मिलियन युआन् इत्यस्य करपूर्वं वार्षिकवेतनं प्राप्तम्, येन हैतीयन फ्लेवर इण्डस्ट्री इत्यस्य निदेशकानां, पर्यवेक्षकाणां, वरिष्ठप्रबन्धकानां च मध्ये सः सर्वाधिकं वेतनं प्राप्यते
उल्लेखनीयं यत् चेङ्ग ज़ुए न केवलं व्यावसायिकरूपेण तेजस्वी उपलब्धयः कृतवान्, अपितु व्यक्तिगतप्रयत्नेन कम्पनीयाः महत्त्वपूर्णः भागधारकः अपि अभवत् सा कम्पनीयाः १७६ मिलियनं भागं धारयति, यत् कम्पनीयाः कुलभागस्य प्रायः ३.१७२% भागं धारयति, तथा च परोक्षरूपेण कम्पनीयाः नियन्त्रणभागधारकस्य माध्यमेन प्रायः ९.७९६% भागं धारयति, हैती-स्वाद-उद्योगस्य पूर्व-अध्यक्षस्य पाङ्ग-काङ्गस्य पश्चात् द्वितीयः
परन्तु शेयरबजारस्य उतार-चढावः, विपण्यवातावरणे परिवर्तनेन च चेङ्ग ज़ुए इत्यस्य धनस्य अपि महती न्यूनता अभवत् २०२१ तमे वर्षे सा ७५ अर्ब युआन् धनेन "हुरुन् ग्लोबल रिच लिस्ट्" इत्यस्मिन् सूचीकृता । अस्मिन् वर्षे एषा संख्या २७.५ अरब युआन् यावत् न्यूनीभूता अस्ति, यत् ४७.५ अरब युआन् न्यूनीकृतम् अस्ति ।
इदं ज्ञातव्यं यत् विभिन्नानां आन्तरिकबाह्यकारकाणां प्रभावात् २०२२ तमे वर्षे हैती-स्वाद-उद्योगस्य प्रदर्शने प्रथमवारं मूल-कम्पनीयाः कारणीभूतस्य शुद्धलाभस्य न्यूनता अभवत् अस्मिन् वर्षे कम्पनी २५.६१ अरब युआन् राजस्वं प्राप्तवती, यत् वर्षे वर्षे २.४२% वृद्धिः अभवत्, परन्तु मूलकम्पनीयाः कारणं शुद्धलाभः ६.१९८ अरब युआन् यावत् न्यूनीभूतः, यत् वर्षे वर्षे ७.०९% न्यूनता अभवत्
एतस्याः परिस्थितेः सम्मुखे चेङ्ग ज़ुए इत्यनेन तस्मिन् वर्षे वार्षिकशेयरधारकसभायां स्पष्टं कृतम् यत् कठिनं बाह्यवातावरणं हैती-स्वादस्य दुर्दशां न प्रतिनिधियति, तथा च एतत् दुर्बलप्रदर्शनस्य मूलकारणं न भवति सम्प्रति हैती-स्वाद-उद्योगस्य सम्मुखे सर्वाधिकं चुनौती अस्ति यत् कथं समयस्य विरुद्धं दौडं कर्तुं शक्यते तथा च वर्षेषु संचितं लाभं निरन्तरं पुनरावृत्तिः, विस्तारः, उन्नयनं, परिवर्तनं च कर्तव्यम् इति।
सा अपि व्याख्यातवती यत् हैती-स्वाद-उद्योगस्य लाभप्रद-चैनेल्-आद्यापि तुल्यकालिक-पारम्परिक-क्षेत्रेषु केन्द्रीकृताः सन्ति, परन्तु अधुना उपभोक्तृणां मसालानां संपर्कः यथा भवति, ते विविधाः अभवन्, पूर्वं हैती-स्वाद-उद्योगे मूलभूत-मसालानां वर्चस्वं आसीत्, परन्तु अद्यतन-विपण्यस्य जटिलतायाः आवश्यकता वर्तते ingredients.मसालानां मागः दिने दिने वर्धमानः अस्ति। हैती-स्वाद-उद्योगस्य पूर्वं संचितं प्रतिस्पर्धात्मकं लाभं समेकयितुं वा विस्तारयितुं वा उत्पादानाम्, चैनल् इत्यादीनां दृष्ट्या समयस्य प्रवृत्तीनां, बाजारपरिवर्तनस्य च तालमेलं स्थापयितुं आवश्यकता वर्तते।
हैती-देशस्य स्वाद-उद्योगः परिवर्तनस्य आव्हानानां सामनां करोति
अन्तिमेषु वर्षेषु हैती-स्वाद-उद्योगः अनेकानां आव्हानानां सामनां कृतवान् अस्ति । विशेषतः २०२२ तमे वर्षे हैती-स्वाद-उद्योगः जनमत-तूफाने अभवत् योजकं विना। तस्य विपरीतम् चीनदेशे विक्रीयमाणस्य हैती-सोया-सॉस्-इत्यस्य लेबलं भवति यत् तत्र स्वादवर्धनं, संरक्षकं, मधुरं च इत्यादीनि योजकाः सन्ति । एषा "एडिटिव्स् इत्यस्य द्विगुणलेबलिंग्" इति घटना शीघ्रमेव जनसंशयं जनयति स्म ।
यद्यपि हैती-स्वाद-उद्योगेन बहुवारं स्पष्टीकरणानि जारीकृतानि, तथापि संकटस्य कम्पनीयाः प्रतिबिम्बे, विपण्य-प्रदर्शने च महत्त्वपूर्णः प्रभावः अभवत् हैतीयन फ्लेवर इण्डस्ट्री इत्यस्य २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनानुसारं २०२३ तमे वर्षे विगतदशके प्रथमवारं राजस्वस्य न्यूनता अभवत्, शुद्धलाभः अपि २०२२ तमे वर्षे अधोगतिप्रवृत्तिं निरन्तरं कृतवती आँकडा दर्शयति यत् हैती-स्वाद-उद्योगः २०२३ तमे वर्षे प्रायः २४.५६ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्स्यति, मूलकम्पनीयाः कारणीयः शुद्धलाभः प्रायः ५.६२६ अरब-युआन्-रूप्यकाणां भवति, यत् वर्षे वर्षे ९.२१-रूप्यकाणां न्यूनता अस्ति % ।
वित्तीयदत्तांशस्य एषा श्रृङ्खला न केवलं हैती-स्वाद-उद्योगस्य बाह्य-संकटं प्रतिबिम्बयति, अपितु आन्तरिक-परिवर्तनस्य तात्कालिकतां अपि प्रकाशयति अधिकाधिकं भयंकरं विपण्यप्रतिस्पर्धायाः सन्दर्भे हैती-स्वाद-उद्योगाय परिवर्तनशील-बाजार-वातावरणस्य सामना कर्तुं परिवर्तनं नवीनतां च त्वरितुं भवति
२०२४ तमे वर्षे हैती-स्वाद-उद्योगस्य प्रदर्शनं पुनः वृद्धिं प्राप्स्यति, तस्य परिवर्तनं सुधारं च प्रारम्भिकं परिणामं प्राप्तवान् इति भासते । अस्मिन् वर्षे प्रथमार्धे हैती-स्वाद-उद्योगेन क्रमशः १४.१५६ अरब-युआन्, ३.४५३ अरब-युआन् च परिचालन-आयः शुद्धलाभः च प्राप्तः, यत् वर्षे वर्षे ९.१८%, ११.५२% च वृद्धिः अभवत्
अस्मिन् वर्षे प्रथमार्धे प्रदर्शनसम्भाषणे हैती-स्वाद-उद्योगेन उक्तं यत् कम्पनी परिवर्तमानस्य बाह्य-विक्रय-वातावरणस्य प्रति सक्रियरूपेण प्रतिक्रियां ददाति, परिवर्तनं नवीनतां च त्वरयति। विद्यमानानाम् उत्पादानाम् गुणवत्तायां सुधारः तथा च भिन्न-भिन्न-उपभोक्तृ-आवश्यकतानां पूर्तिं कुर्वन्तः नवीन-उत्पादानाम् विकासः, प्रक्षेपणं च इत्यादीनां उपायानां माध्यमेन, कम्पनी एकस्मिन् समये उत्पाद-प्रतिस्पर्धां वर्धयति, कम्पनी सक्रियरूपेण चैनल-पक्षस्य निर्माणं सुधारं च प्रवर्धयति, व्यापारं नवीनतां करोति मॉडल्स्, तथा च विपण्यपक्षे कम्पनीयाः विपण्यप्रतिस्पर्धां अधिकं सुदृढं करोति । एतेषां उपायानां प्रभावीरूपेण वर्षस्य प्रथमार्धे कम्पनीयाः राजस्ववृद्धेः समर्थनं कृतम् ।
परन्तु हैती-स्वाद-उद्योगस्य समक्षं ये आव्हानाः सन्ति ते दूरं समाप्ताः सन्ति । मसाला पूर्णतया प्रतिस्पर्धात्मकः उद्योगः इति अपि कम्पनी उक्तवती, अन्तिमेषु वर्षेषु स्पर्धा विशेषतया तीव्रा अस्ति । जनानां जीवनस्तरस्य सुधारेण उपभोक्तृणां आवश्यकताः अधिकविविधतां प्राप्तवन्तः उपभोक्तृपरिदृश्यानि च समृद्धानि अभवन् एतेषां परिवर्तनानां सम्मुखे कम्पनी निरन्तरं प्रौद्योगिकीनां उत्पादानाञ्च नवीनतां अपि कुर्वती अस्ति, उपभोक्तृणां विविधानां आवश्यकतानां पूर्तये नूतनानां उत्पादानाम् आरम्भं त्वरयति provide कम्पनीविकासे नूतनजीवनशक्तिं प्रविष्टुं।
नूतनस्य अध्यक्षस्य चेङ्ग ज़ुए इत्यस्य कृते जटिले नित्यं परिवर्तनशीलस्य च विपण्यवातावरणे कार्यप्रदर्शनस्य निरन्तरवृद्धिं कथं निर्वाहयितुं शक्यते इति अद्यापि महती आव्हाना अस्ति।
प्रतिवेदन/प्रतिक्रिया